Sri Rudra Chandi Stotram – श्री रुद्रचण्डी स्तोत्रम्


ध्यानम् –
रक्तवर्णां महादेवी लसच्चन्द्रविभूषितां
पट्‍टवस्त्रपरीधानां स्वर्णालङ्कारभूषितम् ।
वराभयकरां देवीं मुण्डमालाविभूषितां
कोटिचन्द्रसमासीनां वदनैः शोभितां पराम् ॥

करालवदनां देवीं किञ्चिजिह्वां च लोलितां
स्वर्णवर्णमहादेवहृदयोपरिसंस्थिताम् ।
अक्षमालाधरां देवीं जपकर्मसमाहितां
वाञ्छितार्थप्रदायिनीं रुद्रचण्डीमहं भजे ॥

श्रीशङ्कर उवाच ।
चण्डिका हृदयं न्यस्य शरणं यः करोत्यपि ।
अनन्तफलमाप्नोति देवी चण्डीप्रसादतः ॥ १ ॥

घोरचण्डी महाचण्डी चण्डमुण्डविखण्डिनी ।
चतुर्वक्त्रा महावीर्या महादेवविभूषिता ॥ २ ॥

रक्तदन्ता वरारोहा महिषासुरमर्दिनी ।
तारिणी जननी दुर्गा चण्डिका चण्डविक्रमा ॥ ३ ॥

गुह्यकाली जगद्धात्री चण्डी च यामलोद्भवा ।
श्मशानवासिनी देवी घोरचण्डी भयानका ॥ ४ ॥

शिवा घोरा रुद्रचण्डी महेशी गणभूषिता ।
जाह्नवी परमा कृष्णा महात्रिपुरसुन्दरी ॥ ५ ॥

श्रीविद्या परमाविद्या चण्डिका वैरिमर्दिनी ।
दुर्गा दुर्गशिवा घोरा चण्डहस्ता प्रचण्डिका ॥ ६ ॥

माहेशी बगला देवी भैरवी चण्डविक्रमा ।
प्रमथैर्भूषिता कृष्णा चामुण्डा मुण्डमर्दिनी ॥ ७ ॥

रणखण्डा चन्द्रघण्टा रणे रामवरप्रदा ।
मारणी भद्रकाली च शिवा घोरभयानका ॥ ८ ॥

विष्णुप्रिया महामाया नन्दगोपगृहोद्भवा ।
मङ्गला जननी चण्डी महाक्रुद्धा भयङ्करी ॥ ९ ॥

विमला भैरवी निद्रा जातिरूपा मनोहरा ।
तृष्णा निद्रा क्षुधा माया शक्तिर्मायामनोहरा ॥ १० ॥

तस्यै देव्यै नमो या वै सर्वरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ११ ॥

इमां चण्डी जगद्धात्रीं ब्राह्मणस्तु सदा पठेत् ।
नान्यस्तु सम्पठेद्देवि पठने ब्रह्महा भवेत् ॥ १२ ॥

यः शृणोति धरायां च मुच्यते सर्वपातकैः ।
ब्रह्महत्या च गोहत्या स्त्रीवधोद्भवपातकम् ॥ १३ ॥

श्वश्रूगमनपापं च कन्यागमनपातकम् ।
तत्सर्वं पातकं दुर्गे मातुर्गमनपातकम् ॥ १४ ॥

सुतस्त्रीगमनं चैव यद्यत्पापं प्रजायते ।
परदारकृतं पापं तत् क्षणादेव नश्यति ॥ १५ ॥

जन्मजन्मान्तरात्पापाद्गुरुहत्यादिपातकात् ।
मुच्यते मुच्यते देवि गुरुपत्नीसुसङ्गमात् ॥ १६ ॥

मनसा वचसा पापं यत्पापं ब्रह्महिंसने ।
मिथ्याजन्यं च यत्पापं तत्पापं नश्यति क्षणात् ॥ १७ ॥

श्रवणं पठनं चैव यः करोति धरातले ।
स धन्यश्च कृतार्थश्च राजा राजाधिपो भवेत् ॥ १८ ॥

रविवारे यदा चण्डी पठेदागमसम्मताम् ।
नवावृत्तिफलं तस्य जायते नात्र संशयः ॥ १९ ॥

सोमवारे यदा चण्डी पठेद्यस्तु समाहितः ।
सहस्रावृत्तिपाठस्य फलं जानीहि सुव्रत ॥ २० ॥

कुजवारे जगद्धात्रीं पठेदागमसम्मताम् ।
शतावृत्तिफलं तस्य बुधे लक्षफलं ध्रुवम् ॥ २१ ॥

गुरौ यदि महामाये लक्षयुग्मफलं ध्रुवम् ।
शुक्रे देवि जगद्धात्रि चण्डीपाठेन शाङ्करी ॥ २२ ॥

ज्ञेयं तुल्यफलं दुर्गे यदि चण्डीसमाहितः ।
शनिवारे जगद्धात्रि कोट्यावृत्तिफलं ध्रुवम् ॥ २३ ॥

अत एव महेशानि यो वै चण्डी समभ्यसेत् ।
स सद्यश्च कृतार्थः स्याद्राजराजाधिपो भवेत् ॥ २४ ॥

आरोग्यं विजयं सौख्यं वस्त्ररत्नप्रवालकम् ।
पठनाच्छ्रवणाच्चैव जायते नात्र संशयः ॥ २५ ॥

धनं धान्यं प्रवालं च वस्त्रं रत्नविभूषणम् ।
चण्डीश्रवणमात्रेण कुर्यात्सर्वं महेश्वरी ॥ २६ ॥

यः करिष्यत्वविज्ञाय रुद्रयामलचण्डिकाम् ।
पापैरेतैः समायुक्तो रौरवं नरकं व्रजेत् ॥ २७ ॥

अश्रद्धया च कुर्वन्ति ते च पातकिनो नराः ।
रौरवं नरकं कुण्डं कृमिकुण्डं मलस्य वै ॥ २८ ॥

शुक्रस्य कुण्डं स्त्रीकुण्डं यान्ति ते ह्यचिरेण वै ।
ततः पितृगणैः सार्धं विष्ठायां जायते कृमिः ॥ २९ ॥

शृणु देवि महामाये चण्डीपाठं करोति यः ।
गङ्गायां चैव यत्पुण्यं काश्यां विश्वेश्वराग्रतः ॥ ३० ॥

प्रयागे मुण्डने चैव हरिद्वारे हरेर्गृहे ।
तस्य पुण्यं भवेद्देवि सत्यं दुर्गे रमे शिवे ॥ ३१ ॥

त्रिगयायां त्रिकाश्यां वै यच्च पुण्यं समुत्थितम् ।
तच्च पुण्यं तच्च पुण्यं तच्च पुण्यं न संशयः ॥ ३२ ॥

अन्यच्च –
भवानी च भवानी च भवानी चोच्यते बुधैः ।
भकारस्तु भकारस्तु भकारः केवलः शिवः ॥ ३३ ॥

वाणी चैव जगद्धात्री वरारोहे भकारकः ।
प्रेतवद्देवि विश्वेशि भकारः प्रेतवत्सदा ॥ ३४ ॥

आरोग्यं च जयं पुण्यं नातः सुखविवर्धनम् ।
धनं पुत्र जरारोग्यं कुष्ठं गलितनाशनम् ॥ ३५ ॥

अर्धाङ्गरोगान्मुच्येत दद्रुरोगाच्च पार्वति ।
सत्यं सत्यं जगद्धात्रि महामाये शिवे शिवे ॥ ३६ ॥

चण्डे चण्डि महारावे चण्डिका व्याधिनाशिनी ।
मन्दे दिने महेशानि विशेषफलदायिनी ॥ ३७ ॥

सर्वदुःखादिमुच्यते भक्त्या चण्डी शृणोति यः ।
ब्राह्मणो हितकारी च पठेन्नियतमानसः ॥ ३८ ॥

मङ्गलं मङ्गलं ज्ञेयं मङ्गलं जयमङ्गलम् ।
भवेद्धि पुत्रपौत्रैश्च कन्यादासादिभिर्युतः ॥ ३९ ॥

तत्त्वज्ञानेन निधनकाले निर्वाणमाप्नुयात् ।
मणिदानोद्भवं पुण्यं तुलाहिरण्यके तथा ॥ ४० ॥

चण्डीश्रवणमात्रेण पठनाद्ब्राह्मणोऽपि च ।
निर्वाणमेति देवेशि महास्वस्त्ययने हितः ॥ ४१ ॥

सर्वत्र विजयं याति श्रवणाद्ग्रहदोषतः ।
मुच्यते च जगद्धात्रि राजराजाधिपो भवेत् ॥ ४२ ॥

महाचण्डी शिवा घोरा महाभीमा भयानका ।
काञ्चनी कमला विद्या महारोगविमर्दिनी ॥ ४३ ॥

गुह्यचण्डी घोरचण्डी चण्डी त्रैलोक्यदुर्लभा ।
देवानां दुर्लभा चण्डी रुद्रयामलसम्मता ॥ ४४ ॥

अप्रकाश्या महादेवी प्रिया रावणमर्दिनी ।
मत्स्यप्रिया मांसरता मत्स्यमांसबलिप्रिया ॥ ४५ ॥

मदमत्ता महानित्या भूतप्रमथसङ्गता ।
महाभागा महारामा धान्यदा धनरत्नदा ॥ ४६ ॥

वस्त्रदा मणिराज्यादिसदाविषयवर्धिनी ।
मुक्तिदा सर्वदा चण्डी महापत्तिविनाशिनी ॥ ४७ ॥

इमां हि चण्डीं पठते मनुष्यः
शृणोति भक्त्या परमां शिवस्य ।
चण्डीं धरण्यामतिपुण्ययुक्तां
स वै न गच्छेत्परमन्दिरं किल ॥ ४८ ॥

जप्यं मनोरथं दुर्गे तनोति धरणीतले ।
रुद्रचण्डीप्रसादेन किं न सिद्ध्यति भूतले ॥ ४९ ॥

अन्यच्च –
रुद्रध्येया रुद्ररूपा रुद्राणी रुद्रवल्लभा ।
रुद्रशक्ती रुद्ररूपा रुद्राननसमन्विता ॥ ५० ॥

शिवचण्डी महाचण्डी शिवप्रेतगणान्विता ।
भैरवी परमा विद्या महाविद्या च षोडशी ॥ ५१ ॥

सुन्दरी परमा पूज्या महात्रिपुरसुन्दरी ।
गुह्यकाली भद्रकाली महाकालविमर्दिनी ॥ ५२ ॥

कृष्णा तृष्णा स्वरूपा सा जगन्मोहनकारिणी ।
अतिमात्रा महालज्जा सर्वमङ्गलदायिनि ॥ ५३ ॥

घोरतन्द्री भीमरूपा भीमा देवी मनोहरा ।
मङ्गला बगला सिद्धिदायिनी सर्वदा शिवा ॥ ५४ ॥

स्मृतिरूपा कीर्तिरूपा योगीन्द्रैरपि सेविता ।
भयानका महादेवी भयदुःखविनाशिनी ॥ ५५ ॥

चण्डिका शक्तिहस्ता च कौमारी सर्वकामदा ।
वाराही च वराहास्या इन्द्राणी शक्रपूजिता ॥ ५६ ॥

माहेश्वरी महेशस्य महेशगणभूषिता ।
चामुण्डा नारसिंही च नृसिंहरिपुमर्दिनी ॥ ५७ ॥

सर्वशत्रुप्रशमनी सर्वारोग्यप्रदायिनी ।
इति सत्यं महादेवि सत्यं सत्यं वदाम्यहम् ॥ ५८ ॥

नैव शोको नैव रोगो नैव दुःखं भयं तथा ।
आरोग्यं मङ्गलं नित्यं करोति शुभमङ्गलम् ॥ ५९ ॥

महेशानि वरारोहे ब्रवीमि सदिदं वचः ।
अभक्ताय न दातव्यं मम प्राणाधिकं शुभम् ॥ ६० ॥

तव भक्त्या प्रशान्ताय शिवविष्णुप्रियाय च ।
दद्यात्कदाचिद्देवेशि सत्यं सत्यं महेश्वरि ॥ ६१ ॥

अनन्तफलमाप्नोति शिवचण्डीप्रसादतः ।
अश्वमेधं वाजपेयं राजसूयशतानि च ॥ ६२ ॥

तुष्टाश्च पितरो देवास्तथा च सर्वदेवताः ।
दुर्गेयं मृन्मयी ज्ञानं रुद्रयामलपुस्तकम् ॥ ६३ ॥

मन्त्रमक्षरसञ्ज्ञानं करोत्यपि नराधमः ।
अत एव महेशानि किं वक्ष्ये तव सन्निधौ ॥ ६४ ॥

लम्बोदराधिकश्चण्डीपठनाच्छ्रवणात्तु यः ।
तत्त्वमस्यादिवाक्येन मुक्तिमाप्नोति दुर्लभाम् ॥ ६५ ॥

इति श्रीरुद्रयामले देवीश्वरसंवादे श्री रुद्रचण्डी स्तोत्रम् ।


इतर श्री दुर्गा स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed