Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
raktavarṇāṁ mahādēvī lasaccandravibhūṣitāṁ
paṭ-ṭavastraparīdhānāṁ svarṇālaṅkārabhūṣitam |
varābhayakarāṁ dēvīṁ muṇḍamālāvibhūṣitāṁ
kōṭicandrasamāsīnāṁ vadanaiḥ śōbhitāṁ parām ||
karālavadanāṁ dēvīṁ kiñcijihvāṁ ca lōlitāṁ
svarṇavarṇamahādēvahr̥dayōparisaṁsthitām |
akṣamālādharāṁ dēvīṁ japakarmasamāhitāṁ
vāñchitārthapradāyinīṁ rudracaṇḍīmahaṁ bhajē ||
śrīśaṅkara uvāca |
caṇḍikā hr̥dayaṁ nyasya śaraṇaṁ yaḥ karōtyapi |
anantaphalamāpnōti dēvī caṇḍīprasādataḥ || 1 ||
ghōracaṇḍī mahācaṇḍī caṇḍamuṇḍavikhaṇḍinī |
caturvaktrā mahāvīryā mahādēvavibhūṣitā || 2 ||
raktadantā varārōhā mahiṣāsuramardinī |
tāriṇī jananī durgā caṇḍikā caṇḍavikramā || 3 ||
guhyakālī jagaddhātrī caṇḍī ca yāmalōdbhavā |
śmaśānavāsinī dēvī ghōracaṇḍī bhayānakā || 4 ||
śivā ghōrā rudracaṇḍī mahēśī gaṇabhūṣitā |
jāhnavī paramā kr̥ṣṇā mahātripurasundarī || 5 ||
śrīvidyā paramāvidyā caṇḍikā vairimardinī |
durgā durgaśivā ghōrā caṇḍahastā pracaṇḍikā || 6 ||
māhēśī bagalā dēvī bhairavī caṇḍavikramā |
pramathairbhūṣitā kr̥ṣṇā cāmuṇḍā muṇḍamardinī || 7 ||
raṇakhaṇḍā candraghaṇṭā raṇē rāmavarapradā |
māraṇī bhadrakālī ca śivā ghōrabhayānakā || 8 ||
viṣṇupriyā mahāmāyā nandagōpagr̥hōdbhavā |
maṅgalā jananī caṇḍī mahākruddhā bhayaṅkarī || 9 ||
vimalā bhairavī nidrā jātirūpā manōharā |
tr̥ṣṇā nidrā kṣudhā māyā śaktirmāyāmanōharā || 10 ||
tasyai dēvyai namō yā vai sarvarūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 11 ||
imāṁ caṇḍī jagaddhātrīṁ brāhmaṇastu sadā paṭhēt |
nānyastu sampaṭhēddēvi paṭhanē brahmahā bhavēt || 12 ||
yaḥ śr̥ṇōti dharāyāṁ ca mucyatē sarvapātakaiḥ |
brahmahatyā ca gōhatyā strīvadhōdbhavapātakam || 13 ||
śvaśrūgamanapāpaṁ ca kanyāgamanapātakam |
tatsarvaṁ pātakaṁ durgē māturgamanapātakam || 14 ||
sutastrīgamanaṁ caiva yadyatpāpaṁ prajāyatē |
paradārakr̥taṁ pāpaṁ tat kṣaṇādēva naśyati || 15 ||
janmajanmāntarātpāpādguruhatyādipātakāt |
mucyatē mucyatē dēvi gurupatnīsusaṅgamāt || 16 ||
manasā vacasā pāpaṁ yatpāpaṁ brahmahiṁsanē |
mithyājanyaṁ ca yatpāpaṁ tatpāpaṁ naśyati kṣaṇāt || 17 ||
śravaṇaṁ paṭhanaṁ caiva yaḥ karōti dharātalē |
sa dhanyaśca kr̥tārthaśca rājā rājādhipō bhavēt || 18 ||
ravivārē yadā caṇḍī paṭhēdāgamasammatām |
navāvr̥ttiphalaṁ tasya jāyatē nātra saṁśayaḥ || 19 ||
sōmavārē yadā caṇḍī paṭhēdyastu samāhitaḥ |
sahasrāvr̥ttipāṭhasya phalaṁ jānīhi suvrata || 20 ||
kujavārē jagaddhātrīṁ paṭhēdāgamasammatām |
śatāvr̥ttiphalaṁ tasya budhē lakṣaphalaṁ dhruvam || 21 ||
gurau yadi mahāmāyē lakṣayugmaphalaṁ dhruvam |
śukrē dēvi jagaddhātri caṇḍīpāṭhēna śāṅkarī || 22 ||
jñēyaṁ tulyaphalaṁ durgē yadi caṇḍīsamāhitaḥ |
śanivārē jagaddhātri kōṭyāvr̥ttiphalaṁ dhruvam || 23 ||
ata ēva mahēśāni yō vai caṇḍī samabhyasēt |
sa sadyaśca kr̥tārthaḥ syādrājarājādhipō bhavēt || 24 ||
ārōgyaṁ vijayaṁ saukhyaṁ vastraratnapravālakam |
paṭhanācchravaṇāccaiva jāyatē nātra saṁśayaḥ || 25 ||
dhanaṁ dhānyaṁ pravālaṁ ca vastraṁ ratnavibhūṣaṇam |
caṇḍīśravaṇamātrēṇa kuryātsarvaṁ mahēśvarī || 26 ||
yaḥ kariṣyatvavijñāya rudrayāmalacaṇḍikām |
pāpairētaiḥ samāyuktō rauravaṁ narakaṁ vrajēt || 27 ||
aśraddhayā ca kurvanti tē ca pātakinō narāḥ |
rauravaṁ narakaṁ kuṇḍaṁ kr̥mikuṇḍaṁ malasya vai || 28 ||
śukrasya kuṇḍaṁ strīkuṇḍaṁ yānti tē hyacirēṇa vai |
tataḥ pitr̥gaṇaiḥ sārdhaṁ viṣṭhāyāṁ jāyatē kr̥miḥ || 29 ||
śr̥ṇu dēvi mahāmāyē caṇḍīpāṭhaṁ karōti yaḥ |
gaṅgāyāṁ caiva yatpuṇyaṁ kāśyāṁ viśvēśvarāgrataḥ || 30 ||
prayāgē muṇḍanē caiva haridvārē harērgr̥hē |
tasya puṇyaṁ bhavēddēvi satyaṁ durgē ramē śivē || 31 ||
trigayāyāṁ trikāśyāṁ vai yacca puṇyaṁ samutthitam |
tacca puṇyaṁ tacca puṇyaṁ tacca puṇyaṁ na saṁśayaḥ || 32 ||
anyacca –
bhavānī ca bhavānī ca bhavānī cōcyatē budhaiḥ |
bhakārastu bhakārastu bhakāraḥ kēvalaḥ śivaḥ || 33 ||
vāṇī caiva jagaddhātrī varārōhē bhakārakaḥ |
prētavaddēvi viśvēśi bhakāraḥ prētavatsadā || 34 ||
ārōgyaṁ ca jayaṁ puṇyaṁ nātaḥ sukhavivardhanam |
dhanaṁ putra jarārōgyaṁ kuṣṭhaṁ galitanāśanam || 35 ||
ardhāṅgarōgānmucyēta dadrurōgācca pārvati |
satyaṁ satyaṁ jagaddhātri mahāmāyē śivē śivē || 36 ||
caṇḍē caṇḍi mahārāvē caṇḍikā vyādhināśinī |
mandē dinē mahēśāni viśēṣaphaladāyinī || 37 ||
sarvaduḥkhādimucyatē bhaktyā caṇḍī śr̥ṇōti yaḥ |
brāhmaṇō hitakārī ca paṭhēnniyatamānasaḥ || 38 ||
maṅgalaṁ maṅgalaṁ jñēyaṁ maṅgalaṁ jayamaṅgalam |
bhavēddhi putrapautraiśca kanyādāsādibhiryutaḥ || 39 ||
tattvajñānēna nidhanakālē nirvāṇamāpnuyāt |
maṇidānōdbhavaṁ puṇyaṁ tulāhiraṇyakē tathā || 40 ||
caṇḍīśravaṇamātrēṇa paṭhanādbrāhmaṇō:’pi ca |
nirvāṇamēti dēvēśi mahāsvastyayanē hitaḥ || 41 ||
sarvatra vijayaṁ yāti śravaṇādgrahadōṣataḥ |
mucyatē ca jagaddhātri rājarājādhipō bhavēt || 42 ||
mahācaṇḍī śivā ghōrā mahābhīmā bhayānakā |
kāñcanī kamalā vidyā mahārōgavimardinī || 43 ||
guhyacaṇḍī ghōracaṇḍī caṇḍī trailōkyadurlabhā |
dēvānāṁ durlabhā caṇḍī rudrayāmalasammatā || 44 ||
aprakāśyā mahādēvī priyā rāvaṇamardinī |
matsyapriyā māṁsaratā matsyamāṁsabalipriyā || 45 ||
madamattā mahānityā bhūtapramathasaṅgatā |
mahābhāgā mahārāmā dhānyadā dhanaratnadā || 46 ||
vastradā maṇirājyādisadāviṣayavardhinī |
muktidā sarvadā caṇḍī mahāpattivināśinī || 47 ||
imāṁ hi caṇḍīṁ paṭhatē manuṣyaḥ
śr̥ṇōti bhaktyā paramāṁ śivasya |
caṇḍīṁ dharaṇyāmatipuṇyayuktāṁ
sa vai na gacchētparamandiraṁ kila || 48 ||
japyaṁ manōrathaṁ durgē tanōti dharaṇītalē |
rudracaṇḍīprasādēna kiṁ na siddhyati bhūtalē || 49 ||
anyacca –
rudradhyēyā rudrarūpā rudrāṇī rudravallabhā |
rudraśaktī rudrarūpā rudrānanasamanvitā || 50 ||
śivacaṇḍī mahācaṇḍī śivaprētagaṇānvitā |
bhairavī paramā vidyā mahāvidyā ca ṣōḍaśī || 51 ||
sundarī paramā pūjyā mahātripurasundarī |
guhyakālī bhadrakālī mahākālavimardinī || 52 ||
kr̥ṣṇā tr̥ṣṇā svarūpā sā jaganmōhanakāriṇī |
atimātrā mahālajjā sarvamaṅgaladāyini || 53 ||
ghōratandrī bhīmarūpā bhīmā dēvī manōharā |
maṅgalā bagalā siddhidāyinī sarvadā śivā || 54 ||
smr̥tirūpā kīrtirūpā yōgīndrairapi sēvitā |
bhayānakā mahādēvī bhayaduḥkhavināśinī || 55 ||
caṇḍikā śaktihastā ca kaumārī sarvakāmadā |
vārāhī ca varāhāsyā indrāṇī śakrapūjitā || 56 ||
māhēśvarī mahēśasya mahēśagaṇabhūṣitā |
cāmuṇḍā nārasiṁhī ca nr̥siṁharipumardinī || 57 ||
sarvaśatrupraśamanī sarvārōgyapradāyinī |
iti satyaṁ mahādēvi satyaṁ satyaṁ vadāmyaham || 58 ||
naiva śōkō naiva rōgō naiva duḥkhaṁ bhayaṁ tathā |
ārōgyaṁ maṅgalaṁ nityaṁ karōti śubhamaṅgalam || 59 ||
mahēśāni varārōhē bravīmi sadidaṁ vacaḥ |
abhaktāya na dātavyaṁ mama prāṇādhikaṁ śubham || 60 ||
tava bhaktyā praśāntāya śivaviṣṇupriyāya ca |
dadyātkadāciddēvēśi satyaṁ satyaṁ mahēśvari || 61 ||
anantaphalamāpnōti śivacaṇḍīprasādataḥ |
aśvamēdhaṁ vājapēyaṁ rājasūyaśatāni ca || 62 ||
tuṣṭāśca pitarō dēvāstathā ca sarvadēvatāḥ |
durgēyaṁ mr̥nmayī jñānaṁ rudrayāmalapustakam || 63 ||
mantramakṣarasañjñānaṁ karōtyapi narādhamaḥ |
ata ēva mahēśāni kiṁ vakṣyē tava sannidhau || 64 ||
lambōdarādhikaścaṇḍīpaṭhanācchravaṇāttu yaḥ |
tattvamasyādivākyēna muktimāpnōti durlabhām || 65 ||
iti śrīrudrayāmalē dēvīśvarasaṁvādē śrī rudracaṇḍī stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.