Sri Rudra Chandi Stotram – śrī rudracaṇḍī stōtram


dhyānam –
raktavarṇāṁ mahādēvī lasaccandravibhūṣitāṁ
paṭ-ṭavastraparīdhānāṁ svarṇālaṅkārabhūṣitam |
varābhayakarāṁ dēvīṁ muṇḍamālāvibhūṣitāṁ
kōṭicandrasamāsīnāṁ vadanaiḥ śōbhitāṁ parām ||

karālavadanāṁ dēvīṁ kiñcijihvāṁ ca lōlitāṁ
svarṇavarṇamahādēvahr̥dayōparisaṁsthitām |
akṣamālādharāṁ dēvīṁ japakarmasamāhitāṁ
vāñchitārthapradāyinīṁ rudracaṇḍīmahaṁ bhajē ||

śrīśaṅkara uvāca |
caṇḍikā hr̥dayaṁ nyasya śaraṇaṁ yaḥ karōtyapi |
anantaphalamāpnōti dēvī caṇḍīprasādataḥ || 1 ||

ghōracaṇḍī mahācaṇḍī caṇḍamuṇḍavikhaṇḍinī |
caturvaktrā mahāvīryā mahādēvavibhūṣitā || 2 ||

raktadantā varārōhā mahiṣāsuramardinī |
tāriṇī jananī durgā caṇḍikā caṇḍavikramā || 3 ||

guhyakālī jagaddhātrī caṇḍī ca yāmalōdbhavā |
śmaśānavāsinī dēvī ghōracaṇḍī bhayānakā || 4 ||

śivā ghōrā rudracaṇḍī mahēśī gaṇabhūṣitā |
jāhnavī paramā kr̥ṣṇā mahātripurasundarī || 5 ||

śrīvidyā paramāvidyā caṇḍikā vairimardinī |
durgā durgaśivā ghōrā caṇḍahastā pracaṇḍikā || 6 ||

māhēśī bagalā dēvī bhairavī caṇḍavikramā |
pramathairbhūṣitā kr̥ṣṇā cāmuṇḍā muṇḍamardinī || 7 ||

raṇakhaṇḍā candraghaṇṭā raṇē rāmavarapradā |
māraṇī bhadrakālī ca śivā ghōrabhayānakā || 8 ||

viṣṇupriyā mahāmāyā nandagōpagr̥hōdbhavā |
maṅgalā jananī caṇḍī mahākruddhā bhayaṅkarī || 9 ||

vimalā bhairavī nidrā jātirūpā manōharā |
tr̥ṣṇā nidrā kṣudhā māyā śaktirmāyāmanōharā || 10 ||

tasyai dēvyai namō yā vai sarvarūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 11 ||

imāṁ caṇḍī jagaddhātrīṁ brāhmaṇastu sadā paṭhēt |
nānyastu sampaṭhēddēvi paṭhanē brahmahā bhavēt || 12 ||

yaḥ śr̥ṇōti dharāyāṁ ca mucyatē sarvapātakaiḥ |
brahmahatyā ca gōhatyā strīvadhōdbhavapātakam || 13 ||

śvaśrūgamanapāpaṁ ca kanyāgamanapātakam |
tatsarvaṁ pātakaṁ durgē māturgamanapātakam || 14 ||

sutastrīgamanaṁ caiva yadyatpāpaṁ prajāyatē |
paradārakr̥taṁ pāpaṁ tat kṣaṇādēva naśyati || 15 ||

janmajanmāntarātpāpādguruhatyādipātakāt |
mucyatē mucyatē dēvi gurupatnīsusaṅgamāt || 16 ||

manasā vacasā pāpaṁ yatpāpaṁ brahmahiṁsanē |
mithyājanyaṁ ca yatpāpaṁ tatpāpaṁ naśyati kṣaṇāt || 17 ||

śravaṇaṁ paṭhanaṁ caiva yaḥ karōti dharātalē |
sa dhanyaśca kr̥tārthaśca rājā rājādhipō bhavēt || 18 ||

ravivārē yadā caṇḍī paṭhēdāgamasammatām |
navāvr̥ttiphalaṁ tasya jāyatē nātra saṁśayaḥ || 19 ||

sōmavārē yadā caṇḍī paṭhēdyastu samāhitaḥ |
sahasrāvr̥ttipāṭhasya phalaṁ jānīhi suvrata || 20 ||

kujavārē jagaddhātrīṁ paṭhēdāgamasammatām |
śatāvr̥ttiphalaṁ tasya budhē lakṣaphalaṁ dhruvam || 21 ||

gurau yadi mahāmāyē lakṣayugmaphalaṁ dhruvam |
śukrē dēvi jagaddhātri caṇḍīpāṭhēna śāṅkarī || 22 ||

jñēyaṁ tulyaphalaṁ durgē yadi caṇḍīsamāhitaḥ |
śanivārē jagaddhātri kōṭyāvr̥ttiphalaṁ dhruvam || 23 ||

ata ēva mahēśāni yō vai caṇḍī samabhyasēt |
sa sadyaśca kr̥tārthaḥ syādrājarājādhipō bhavēt || 24 ||

ārōgyaṁ vijayaṁ saukhyaṁ vastraratnapravālakam |
paṭhanācchravaṇāccaiva jāyatē nātra saṁśayaḥ || 25 ||

dhanaṁ dhānyaṁ pravālaṁ ca vastraṁ ratnavibhūṣaṇam |
caṇḍīśravaṇamātrēṇa kuryātsarvaṁ mahēśvarī || 26 ||

yaḥ kariṣyatvavijñāya rudrayāmalacaṇḍikām |
pāpairētaiḥ samāyuktō rauravaṁ narakaṁ vrajēt || 27 ||

aśraddhayā ca kurvanti tē ca pātakinō narāḥ |
rauravaṁ narakaṁ kuṇḍaṁ kr̥mikuṇḍaṁ malasya vai || 28 ||

śukrasya kuṇḍaṁ strīkuṇḍaṁ yānti tē hyacirēṇa vai |
tataḥ pitr̥gaṇaiḥ sārdhaṁ viṣṭhāyāṁ jāyatē kr̥miḥ || 29 ||

śr̥ṇu dēvi mahāmāyē caṇḍīpāṭhaṁ karōti yaḥ |
gaṅgāyāṁ caiva yatpuṇyaṁ kāśyāṁ viśvēśvarāgrataḥ || 30 ||

prayāgē muṇḍanē caiva haridvārē harērgr̥hē |
tasya puṇyaṁ bhavēddēvi satyaṁ durgē ramē śivē || 31 ||

trigayāyāṁ trikāśyāṁ vai yacca puṇyaṁ samutthitam |
tacca puṇyaṁ tacca puṇyaṁ tacca puṇyaṁ na saṁśayaḥ || 32 ||

anyacca –
bhavānī ca bhavānī ca bhavānī cōcyatē budhaiḥ |
bhakārastu bhakārastu bhakāraḥ kēvalaḥ śivaḥ || 33 ||

vāṇī caiva jagaddhātrī varārōhē bhakārakaḥ |
prētavaddēvi viśvēśi bhakāraḥ prētavatsadā || 34 ||

ārōgyaṁ ca jayaṁ puṇyaṁ nātaḥ sukhavivardhanam |
dhanaṁ putra jarārōgyaṁ kuṣṭhaṁ galitanāśanam || 35 ||

ardhāṅgarōgānmucyēta dadrurōgācca pārvati |
satyaṁ satyaṁ jagaddhātri mahāmāyē śivē śivē || 36 ||

caṇḍē caṇḍi mahārāvē caṇḍikā vyādhināśinī |
mandē dinē mahēśāni viśēṣaphaladāyinī || 37 ||

sarvaduḥkhādimucyatē bhaktyā caṇḍī śr̥ṇōti yaḥ |
brāhmaṇō hitakārī ca paṭhēnniyatamānasaḥ || 38 ||

maṅgalaṁ maṅgalaṁ jñēyaṁ maṅgalaṁ jayamaṅgalam |
bhavēddhi putrapautraiśca kanyādāsādibhiryutaḥ || 39 ||

tattvajñānēna nidhanakālē nirvāṇamāpnuyāt |
maṇidānōdbhavaṁ puṇyaṁ tulāhiraṇyakē tathā || 40 ||

caṇḍīśravaṇamātrēṇa paṭhanādbrāhmaṇō:’pi ca |
nirvāṇamēti dēvēśi mahāsvastyayanē hitaḥ || 41 ||

sarvatra vijayaṁ yāti śravaṇādgrahadōṣataḥ |
mucyatē ca jagaddhātri rājarājādhipō bhavēt || 42 ||

mahācaṇḍī śivā ghōrā mahābhīmā bhayānakā |
kāñcanī kamalā vidyā mahārōgavimardinī || 43 ||

guhyacaṇḍī ghōracaṇḍī caṇḍī trailōkyadurlabhā |
dēvānāṁ durlabhā caṇḍī rudrayāmalasammatā || 44 ||

aprakāśyā mahādēvī priyā rāvaṇamardinī |
matsyapriyā māṁsaratā matsyamāṁsabalipriyā || 45 ||

madamattā mahānityā bhūtapramathasaṅgatā |
mahābhāgā mahārāmā dhānyadā dhanaratnadā || 46 ||

vastradā maṇirājyādisadāviṣayavardhinī |
muktidā sarvadā caṇḍī mahāpattivināśinī || 47 ||

imāṁ hi caṇḍīṁ paṭhatē manuṣyaḥ
śr̥ṇōti bhaktyā paramāṁ śivasya |
caṇḍīṁ dharaṇyāmatipuṇyayuktāṁ
sa vai na gacchētparamandiraṁ kila || 48 ||

japyaṁ manōrathaṁ durgē tanōti dharaṇītalē |
rudracaṇḍīprasādēna kiṁ na siddhyati bhūtalē || 49 ||

anyacca –
rudradhyēyā rudrarūpā rudrāṇī rudravallabhā |
rudraśaktī rudrarūpā rudrānanasamanvitā || 50 ||

śivacaṇḍī mahācaṇḍī śivaprētagaṇānvitā |
bhairavī paramā vidyā mahāvidyā ca ṣōḍaśī || 51 ||

sundarī paramā pūjyā mahātripurasundarī |
guhyakālī bhadrakālī mahākālavimardinī || 52 ||

kr̥ṣṇā tr̥ṣṇā svarūpā sā jaganmōhanakāriṇī |
atimātrā mahālajjā sarvamaṅgaladāyini || 53 ||

ghōratandrī bhīmarūpā bhīmā dēvī manōharā |
maṅgalā bagalā siddhidāyinī sarvadā śivā || 54 ||

smr̥tirūpā kīrtirūpā yōgīndrairapi sēvitā |
bhayānakā mahādēvī bhayaduḥkhavināśinī || 55 ||

caṇḍikā śaktihastā ca kaumārī sarvakāmadā |
vārāhī ca varāhāsyā indrāṇī śakrapūjitā || 56 ||

māhēśvarī mahēśasya mahēśagaṇabhūṣitā |
cāmuṇḍā nārasiṁhī ca nr̥siṁharipumardinī || 57 ||

sarvaśatrupraśamanī sarvārōgyapradāyinī |
iti satyaṁ mahādēvi satyaṁ satyaṁ vadāmyaham || 58 ||

naiva śōkō naiva rōgō naiva duḥkhaṁ bhayaṁ tathā |
ārōgyaṁ maṅgalaṁ nityaṁ karōti śubhamaṅgalam || 59 ||

mahēśāni varārōhē bravīmi sadidaṁ vacaḥ |
abhaktāya na dātavyaṁ mama prāṇādhikaṁ śubham || 60 ||

tava bhaktyā praśāntāya śivaviṣṇupriyāya ca |
dadyātkadāciddēvēśi satyaṁ satyaṁ mahēśvari || 61 ||

anantaphalamāpnōti śivacaṇḍīprasādataḥ |
aśvamēdhaṁ vājapēyaṁ rājasūyaśatāni ca || 62 ||

tuṣṭāśca pitarō dēvāstathā ca sarvadēvatāḥ |
durgēyaṁ mr̥nmayī jñānaṁ rudrayāmalapustakam || 63 ||

mantramakṣarasañjñānaṁ karōtyapi narādhamaḥ |
ata ēva mahēśāni kiṁ vakṣyē tava sannidhau || 64 ||

lambōdarādhikaścaṇḍīpaṭhanācchravaṇāttu yaḥ |
tattvamasyādivākyēna muktimāpnōti durlabhām || 65 ||

iti śrīrudrayāmalē dēvīśvarasaṁvādē śrī rudracaṇḍī stōtram |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed