Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vaiśampāyana uvāca |
āryāstavaṁ pravakṣyāmi yathōktamr̥ṣibhiḥ purā |
nārāyaṇīṁ namasyāmi dēvīṁ tribhuvanēśvarīm || 1 ||
tvaṁ hi siddhirdhr̥tiḥ kīrtiḥ śrīrvidyā sannatirmatiḥ |
sandhyā rātriḥ prabhā nidrā kālarātristathaiva ca || 2 ||
āryā kātyāyanī dēvī kauśikī brahmacāriṇī |
jananī siddhasēnasya ugracārī mahābalā || 3 ||
jayā ca vijayā caiva puṣṭistuṣṭiḥ kṣamā dayā |
jyēṣṭhā yamasya bhaginī nīlakauśēyavāsinī || 4 ||
bahurūpā virūpā ca anēkavidhicāriṇī |
virūpākṣī viśālākṣī bhaktānāṁ parirakṣiṇī || 5 ||
parvatāgrēṣu ghōrēṣu nadīṣu ca guhāsu ca |
vāsastē ca mahādēvi vanēṣūpavanēṣu ca || 6 ||
śabarairbarbaraiścaiva pulindaiśca supūjitā |
mayūrapicchadhvajinī lōkān kramasi sarvaśaḥ || 7 ||
kukuṭaiśchāgalairmēṣaiḥ siṁhairvyāghraiḥ samākulā |
ghaṇṭāninādabahulā vindhyavāsinyabhiśrutā || 8 ||
triśūlī paṭ-ṭiśadharā sūryacandrapatākinī |
navamī kr̥ṣṇapakṣasya śuklasyaikādaśī tathā || 9 ||
bhaginī baladēvasya rajanī kalahapriyā |
āvāsaḥ sarvabhūtānāṁ niṣṭhā ca paramā gatiḥ || 10 ||
nandagōpasutā caiva dēvānāṁ vijayāvahā |
cīravāsāḥ suvāsāśca raudrī sandhyācarī niśā || 11 ||
prakīrṇakēśī mr̥tyuśca surāmāṁsabalipriyā |
lakṣmīralakṣmīrūpēṇa dānavānāṁ vadhāya ca || 12 ||
sāvitrī cāpi dēvānāṁ mātā mantragaṇasya ca |
kanyānāṁ brahmacaryā tvaṁ saubhāgyaṁ pramadāsu ca || 13 ||
antarvēdī ca yajñānāmr̥tvijāṁ caiva dakṣiṇā |
karṣakāṇāṁ ca sītēti bhūtānāṁ dharaṇīti ca || 14 ||
siddhiḥ sāmyātrikāṇāṁ tu vēlā tvaṁ sāgarasya ca || |
yakṣāṇāṁ prathamā yakṣī nāgānāṁ surasēti ca || 15 ||
brahmavādinyathō dīkṣā śōbhā ca paramā tathā |
jyōtiṣāṁ tvaṁ prabhā dēvi nakṣatrāṇāṁ ca rōhiṇī || 16 ||
rājadvārēṣu tīrthēṣu nadīnāṁ saṅgamēṣu ca |
pūrṇā ca pūrṇimā candrē kr̥ttivāsā iti smr̥tā || 17 ||
sarasvatī ca vālmīkē smr̥tirdvaipāyanē tathā |
r̥ṣīṇāṁ dharmabuddhistu dēvānāṁ mānasī tathā || 18 ||
surā dēvī tu bhūtēṣu stūyasē tvaṁ svakarmabhiḥ |
indrasya cārudr̥ṣṭistvaṁ sahasranayanēti ca || 19 ||
tāpasānāṁ ca dēvī tvamaraṇī cāgnihōtriṇām |
kṣudhā ca sarvabhūtānāṁ tr̥ptistvaṁ daivatēṣu ca || 20 ||
svāhā tr̥ptirdhr̥tirmēdhā vasūnāṁ tvaṁ vasūmatī |
āśā tvaṁ mānuṣāṇāṁ ca puṣṭiśca kr̥takarmaṇām || 21 ||
diśaśca vidiśaścaiva tathā hyagniśikhā prabhā |
śakunī pūtanā tvaṁ ca rēvatī ca sudāruṇā || 22 ||
nidrāpi sarvabhūtānāṁ mōhinī kṣatriyā tathā |
vidyānāṁ brahmavidyā tvamōṅkārō:’tha vaṣaṭ tathā || 23 ||
nārīṇāṁ pārvatīṁ ca tvāṁ paurāṇīmr̥ṣayō viduḥ |
arundhatī ca sādhvīnāṁ prajāpativacō yathā || 24 ||
paryāyanāmabhirdivyairindrāṇī cēti viśrutā |
tvayā vyāptamidaṁ sarvaṁ jagat sthāvarajaṅgamam || 25 ||
saṅgrāmēṣu ca sarvēṣu agniprajvalitēṣu ca |
nadītīrēṣu caurēṣu kāntārēṣu bhayēṣu ca || 26 ||
pravāsē rājabandhē ca śatrūṇāṁ ca pramardanē |
prayāṇādyēṣu sarvēṣu tvaṁ hi rakṣā na saṁśayaḥ || 27 ||
tvayi mē hadayaṁ dēvi tvayi cittaṁ manastvayi |
rakṣa māṁ sarvapāpēbhyaḥ prasādaṁ kartumarhasi || 28 ||
imaṁ yaḥ sustavaṁ divyamiti vyāsaprakalpitam |
yaḥ paṭhēt prātarutthāya śuciḥ prayatamānasaḥ || 29 ||
tribhirmāsaiḥ kāṅkṣitaṁ ca phalaṁ vai samprayacchasi |
ṣaḍbhirmāsairvariṣṭhaṁ tu varamēkaṁ prayacchasi || 30 ||
arcitā tu tribhirmāsairdivyaṁ cakṣuḥ prayacchasi |
saṁvatsarēṇa siddhiṁ tu yathākāmaṁ prayacchasi || 31 ||
satyaṁ brahma ca divyaṁ ca dvaipāyanavacō yathā |
nr̥ṇāṁ bandhaṁ vadhaṁ ghōraṁ putranāśaṁ dhanakṣayam || 32 ||
vyādhimr̥tyubhayaṁ caiva pūjitā śamayiṣyasi |
bhaviṣyasi mahābhāgē varadā kāmarūpiṇī || 33 ||
mōhayitvā ca taṁ kaṁsamēkā tvaṁ bhōkṣyasē jagat |
ahamapyātmanō vr̥ttiṁ vidhāsyē gōṣu gōpavat || 34 ||
svavr̥ddhyarthamahaṁ caiva kariṣyē kaṁsagōpatām |
ēvaṁ tāṁ sa samādiśya gatōntardhānamīśvaraḥ || 35 ||
sā cāpi taṁ namaskr̥tya tathāstviti ca niścitā |
yaścaitatpaṭhatē stōtraṁ śr̥ṇuyādvāpyabhīkṣṇaśaḥ |
sarvārthasiddhiṁ labhatē narō nāstyatra saṁśayaḥ || 36 ||
iti śrīmahābhāratē khilabhāgē harivaṁśē viṣṇuparvaṇi tr̥tīyō:’dhyāyē āryā stavam ||
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.