Sri Durga Arya Stavam – śrī durgā āryā stavam


vaiśampāyana uvāca |
āryāstavaṁ pravakṣyāmi yathōktamr̥ṣibhiḥ purā |
nārāyaṇīṁ namasyāmi dēvīṁ tribhuvanēśvarīm || 1 ||

tvaṁ hi siddhirdhr̥tiḥ kīrtiḥ śrīrvidyā sannatirmatiḥ |
sandhyā rātriḥ prabhā nidrā kālarātristathaiva ca || 2 ||

āryā kātyāyanī dēvī kauśikī brahmacāriṇī |
jananī siddhasēnasya ugracārī mahābalā || 3 ||

jayā ca vijayā caiva puṣṭistuṣṭiḥ kṣamā dayā |
jyēṣṭhā yamasya bhaginī nīlakauśēyavāsinī || 4 ||

bahurūpā virūpā ca anēkavidhicāriṇī |
virūpākṣī viśālākṣī bhaktānāṁ parirakṣiṇī || 5 ||

parvatāgrēṣu ghōrēṣu nadīṣu ca guhāsu ca |
vāsastē ca mahādēvi vanēṣūpavanēṣu ca || 6 ||

śabarairbarbaraiścaiva pulindaiśca supūjitā |
mayūrapicchadhvajinī lōkān kramasi sarvaśaḥ || 7 ||

kukuṭaiśchāgalairmēṣaiḥ siṁhairvyāghraiḥ samākulā |
ghaṇṭāninādabahulā vindhyavāsinyabhiśrutā || 8 ||

triśūlī paṭ-ṭiśadharā sūryacandrapatākinī |
navamī kr̥ṣṇapakṣasya śuklasyaikādaśī tathā || 9 ||

bhaginī baladēvasya rajanī kalahapriyā |
āvāsaḥ sarvabhūtānāṁ niṣṭhā ca paramā gatiḥ || 10 ||

nandagōpasutā caiva dēvānāṁ vijayāvahā |
cīravāsāḥ suvāsāśca raudrī sandhyācarī niśā || 11 ||

prakīrṇakēśī mr̥tyuśca surāmāṁsabalipriyā |
lakṣmīralakṣmīrūpēṇa dānavānāṁ vadhāya ca || 12 ||

sāvitrī cāpi dēvānāṁ mātā mantragaṇasya ca |
kanyānāṁ brahmacaryā tvaṁ saubhāgyaṁ pramadāsu ca || 13 ||

antarvēdī ca yajñānāmr̥tvijāṁ caiva dakṣiṇā |
karṣakāṇāṁ ca sītēti bhūtānāṁ dharaṇīti ca || 14 ||

siddhiḥ sāmyātrikāṇāṁ tu vēlā tvaṁ sāgarasya ca || |
yakṣāṇāṁ prathamā yakṣī nāgānāṁ surasēti ca || 15 ||

brahmavādinyathō dīkṣā śōbhā ca paramā tathā |
jyōtiṣāṁ tvaṁ prabhā dēvi nakṣatrāṇāṁ ca rōhiṇī || 16 ||

rājadvārēṣu tīrthēṣu nadīnāṁ saṅgamēṣu ca |
pūrṇā ca pūrṇimā candrē kr̥ttivāsā iti smr̥tā || 17 ||

sarasvatī ca vālmīkē smr̥tirdvaipāyanē tathā |
r̥ṣīṇāṁ dharmabuddhistu dēvānāṁ mānasī tathā || 18 ||

surā dēvī tu bhūtēṣu stūyasē tvaṁ svakarmabhiḥ |
indrasya cārudr̥ṣṭistvaṁ sahasranayanēti ca || 19 ||

tāpasānāṁ ca dēvī tvamaraṇī cāgnihōtriṇām |
kṣudhā ca sarvabhūtānāṁ tr̥ptistvaṁ daivatēṣu ca || 20 ||

svāhā tr̥ptirdhr̥tirmēdhā vasūnāṁ tvaṁ vasūmatī |
āśā tvaṁ mānuṣāṇāṁ ca puṣṭiśca kr̥takarmaṇām || 21 ||

diśaśca vidiśaścaiva tathā hyagniśikhā prabhā |
śakunī pūtanā tvaṁ ca rēvatī ca sudāruṇā || 22 ||

nidrāpi sarvabhūtānāṁ mōhinī kṣatriyā tathā |
vidyānāṁ brahmavidyā tvamōṅkārō:’tha vaṣaṭ tathā || 23 ||

nārīṇāṁ pārvatīṁ ca tvāṁ paurāṇīmr̥ṣayō viduḥ |
arundhatī ca sādhvīnāṁ prajāpativacō yathā || 24 ||

paryāyanāmabhirdivyairindrāṇī cēti viśrutā |
tvayā vyāptamidaṁ sarvaṁ jagat sthāvarajaṅgamam || 25 ||

saṅgrāmēṣu ca sarvēṣu agniprajvalitēṣu ca |
nadītīrēṣu caurēṣu kāntārēṣu bhayēṣu ca || 26 ||

pravāsē rājabandhē ca śatrūṇāṁ ca pramardanē |
prayāṇādyēṣu sarvēṣu tvaṁ hi rakṣā na saṁśayaḥ || 27 ||

tvayi mē hadayaṁ dēvi tvayi cittaṁ manastvayi |
rakṣa māṁ sarvapāpēbhyaḥ prasādaṁ kartumarhasi || 28 ||

imaṁ yaḥ sustavaṁ divyamiti vyāsaprakalpitam |
yaḥ paṭhēt prātarutthāya śuciḥ prayatamānasaḥ || 29 ||

tribhirmāsaiḥ kāṅkṣitaṁ ca phalaṁ vai samprayacchasi |
ṣaḍbhirmāsairvariṣṭhaṁ tu varamēkaṁ prayacchasi || 30 ||

arcitā tu tribhirmāsairdivyaṁ cakṣuḥ prayacchasi |
saṁvatsarēṇa siddhiṁ tu yathākāmaṁ prayacchasi || 31 ||

satyaṁ brahma ca divyaṁ ca dvaipāyanavacō yathā |
nr̥ṇāṁ bandhaṁ vadhaṁ ghōraṁ putranāśaṁ dhanakṣayam || 32 ||

vyādhimr̥tyubhayaṁ caiva pūjitā śamayiṣyasi |
bhaviṣyasi mahābhāgē varadā kāmarūpiṇī || 33 ||

mōhayitvā ca taṁ kaṁsamēkā tvaṁ bhōkṣyasē jagat |
ahamapyātmanō vr̥ttiṁ vidhāsyē gōṣu gōpavat || 34 ||

svavr̥ddhyarthamahaṁ caiva kariṣyē kaṁsagōpatām |
ēvaṁ tāṁ sa samādiśya gatōntardhānamīśvaraḥ || 35 ||

sā cāpi taṁ namaskr̥tya tathāstviti ca niścitā |
yaścaitatpaṭhatē stōtraṁ śr̥ṇuyādvāpyabhīkṣṇaśaḥ |
sarvārthasiddhiṁ labhatē narō nāstyatra saṁśayaḥ || 36 ||

iti śrīmahābhāratē khilabhāgē harivaṁśē viṣṇuparvaṇi tr̥tīyō:’dhyāyē āryā stavam ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed