शैलादिकृतनिषेवण कैलासशिखरभूषण तत्वार्थगोचर चन्द्रार्धशेखर...
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं...
(ब्रह्मवैवर्त पुराणान्तर्गतम्) ओं नमो महादेवाय । बाणासुर उवाच । महेश्वर...
नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजम् । नमः कामभस्मं नमः...
शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे विभो । अजजनेश्वरयादव पाहि मां...
कुलशेखरपाण्ड्य उवाच - महानीपारण्यान्तर कनकपद्माकरतटी...
देवदानवा ऊचुः । नमस्तुभ्यं विरूपाक्ष सर्वतोऽनन्तचक्षुषे । नमः...
देवा ऊचुः । नमः सहस्रनेत्राय नमस्ते शूलपाणिने । नमः खट्वाङ्गहस्ताय नमस्ते...
इन्द्र उवाच । एकं ब्रह्माद्वितीयं च परिपूर्णं परापरम् । इति यो गीयते...
श्रीव्यास उवाच - श्रीमद्गुरो निखिलवेदशिरोनिगूढ ब्रह्मात्मबोध...
आङ्गीरस उवाच - जय शङ्कर शान्तशशाङ्करुचे रुचिरार्थद सर्वद सर्वशुचे ।...
ऋषय ऊचुः । नमो दिग्वाससे नित्यं कृतान्ताय त्रिशूलिने । विकटाय करालाय...
नमोऽस्तुते भैरव भीममूर्ते त्रैलोक्य गोप्त्रेशितशूलपाणे । कपालपाणे...
तुष्टावाष्टतनुं हृष्टः प्रफुल्लनयनाचलः । मौलावञ्जलिमाधाय वदन् जय जयेति...
मन्दस्मित स्फुरित मुग्धमुखारविन्द कन्दर्पकोटि शतसुन्दरदिव्यमूर्तिम् ।...
ओं अस्य श्री मेधादक्षिणामूर्ति महामन्त्रस्य शुकब्रह्म ऋषिः गायत्री...
ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयश्शिखाः । तस्मैतारात्मने...
मूलेवटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेषमुकुलीकृतपाणिपद्मम् ।...
गले कलितकालिमः प्रकटितेन्दुफालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे...
अनुचितमनुलपितं मे त्वयि शंभो शिव तदागसश्शान्त्यै । अर्चां कथमपि...
अर्धनारीश्वराष्टोत्तर शतनाम स्तोत्रम् >> ओं चामुण्डिकाम्बायै नमः । ओं...
अर्धनारीश्वराष्टोत्तरशतनामावली >> चामुण्डिकाम्बा श्रीकण्ठः पार्वती...
तृष्णातन्त्रे मनसि तमसा दुर्दिने बन्धुवर्ती मादृग्जन्तुः...
हे वामदेव शिवशङ्कर दीनबन्धो काशीपते पशुपते पशुपाशनाशिन् । हे विश्वनाथ...