Sri Medha Dakshinamurthy Mantra in Sanskrit – श्री मेधा दक्षिणामूर्ति मन्त्रः


ओं अस्य श्री मेधादक्षिणामूर्ति महामन्त्रस्य शुकब्रह्म ऋषिः गायत्री छन्दः मेधादक्षिणामूर्तिर्देवता मेधा बीजं प्रज्ञा शक्तिः स्वाहा कीलकं मेधादक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् –
भस्मं व्यापाण्डुराङ्ग शशिशकलधरो ज्ञानमुद्राक्षमाला ।
वीणापुस्तेर्विराजत्करकमलधरो लोकपट्टाभिरामः ॥

व्याख्यापीठेनिषण्णा मुनिवरनिकरैस्सेव्यमान प्रसन्नः ।
सव्यालकृत्तिवासास्सततमवतु नो दक्षिणामूर्तिमीशः ॥

मूलमन्त्रः –
ओं नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ॥

ओं शान्तिः शान्तिः शान्तिः ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed