Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली


अर्धनारीश्वराष्टोत्तर शतनाम स्तोत्रम् >>

ओं चामुण्डिकाम्बायै नमः ।
ओं श्रीकण्ठाय नमः ।
ओं पार्वत्यै नमः ।
ओं परमेश्वराय नमः ।
ओं महाराज्ञ्यै नमः ।
ओं महादेवाय नमः ।
ओं सदाराध्यायै नमः ।
ओं सदाशिवाय नमः ।
ओं शिवार्धाङ्ग्यै नमः ।
ओं शिवार्धाङ्गाय नमः । १०
ओं भैरव्यै नमः ।
ओं कालभैरवाय नमः ।
ओं शक्तित्रितयरूपाढ्यायै नमः ।
ओं मूर्तित्रितयरूपवते नमः ।
ओं कामकोटिसुपीठस्थायै नमः ।
ओं काशीक्षेत्रसमाश्रयाय नमः ।
ओं दाक्षायण्यै नमः ।
ओं दक्षवैरिणे नमः ।
ओं शूलिन्यै नमः ।
ओं शूलधारकाय नमः । २०

ओं ह्रीङ्कारपञ्जरशुक्यै नमः ।
ओं हरिशङ्कररूपवते नमः ।
ओं श्रीमद्गणेशजनन्यै नमः ।
ओं षडाननसुजन्मभुवे नमः ।
ओं पञ्चप्रेतासनारूढायै नमः ।
ओं पञ्चब्रह्मस्वरूपभृते नमः ।
ओं चण्डमुण्डशिरश्छेत्र्यै नमः ।
ओं जलन्धरशिरोहराय नमः ।
ओं सिंहवाहिन्यै नमः ।
ओं वृषारूढाय नमः । ३०
ओं श्यामाभायै नमः ।
ओं स्फटिकप्रभाय नमः ।
ओं महिषासुरसंहर्त्र्यै नमः ।
ओं गजासुरविमर्दनाय नमः ।
ओं महाबलाचलावासायै नमः ।
ओं महाकैलासवासभुवे नमः ।
ओं भद्रकाल्यै नमः ।
ओं वीरभद्राय नमः ।
ओं मीनाक्ष्यै नमः ।
ओं सुन्दरेश्वराय नमः । ४०

ओं भण्डासुरादिसंहर्त्र्यै नमः ।
ओं दुष्टान्धकविमर्दनाय नमः ।
ओं मधुकैटभसंहर्त्र्यै नमः ।
ओं मधुरापुरनायकाय नमः ।
ओं कालत्रयस्वरूपाढ्यायै नमः ।
ओं कार्यत्रयविधायकाय नमः ।
ओं गिरिजातायै नमः ।
ओं गिरीशाय नमः ।
ओं वैष्णव्यै नमः ।
ओं विष्णुवल्लभाय नमः । ५०
ओं विशालाक्ष्यै नमः ।
ओं विश्वनाथाय नमः ।
ओं पुष्पास्त्रायै नमः ।
ओं विष्णुमार्गणाय नमः ।
ओं कौसुम्भवसनोपेतायै नमः ।
ओं व्याघ्रचर्माम्बरावृताय नमः ।
ओं मूलप्रकृतिरूपाढ्यायै नमः ।
ओं परब्रह्मस्वरूपवाते नमः ।
ओं रुण्डमालाविभूषाढ्यायै नमः ।
ओं लसद्रुद्राक्षमालिकाय नमः । ६०

ओं मनोरूपेक्षुकोदण्डायै नमः ।
ओं महामेरुधनुर्धराय नमः ।
ओं चन्द्रचूडायै नमः ।
ओं चन्द्रमौलिने नमः ।
ओं महामायायै नमः ।
ओं महेश्वराय नमः ।
ओं महाकाल्यै नमः ।
ओं महाकालाय नमः ।
ओं दिव्यरूपायै नमः ।
ओं दिगम्बराय नमः । ७०
ओं बिन्दुपीठसुखासीनायै नमः ।
ओं श्रीमदोङ्कारपीठगाय नमः ।
ओं हरिद्राकुङ्कुमालिप्तायै नमः ।
ओं भस्मोद्धूलितविग्रहाय नमः ।
ओं महापद्माटवीलोलायै नमः ।
ओं महाबिल्वाटवीप्रियाय नमः ।
ओं सुधामय्यै नमः ।
ओं विषधराय नमः ।
ओं मातङ्ग्यै नमः ।
ओं मुकुटेश्वराय नमः । ८०

ओं वेदवेद्यायै नमः ।
ओं वेदवाजिने नमः ।
ओं चक्रेश्यै नमः ।
ओं विष्णुचक्रदाय नमः ।
ओं जगन्मय्यै नमः ।
ओं जगद्रूपाय नमः ।
ओं मृडाण्यै नमः ।
ओं मृत्युनाशनाय नमः ।
ओं रामार्चितपदाम्भोजायै नमः ।
ओं कृष्णपुत्रवरप्रदाय नमः । ९०
ओं रमावाणीसुसंसेव्यायै नमः ।
ओं विष्णुब्रह्मसुसेविताय नमः ।
ओं सूर्यचन्द्राग्निनयनायै नमः ।
ओं तेजस्त्रयविलोचनाय नमः ।
ओं चिदग्निकुण्डसम्भूतायै नमः ।
ओं महालिङ्गसमुद्भवाय नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं कालकण्ठाय नमः ।
ओं वज्रेश्यै नमः ।
ओं वज्रिपूजिताय नमः । १००

ओं त्रिकण्टक्यै नमः ।
ओं त्रिभङ्गीशाय नमः ।
ओं भस्मरक्षायै नमः ।
ओं स्मरान्तकाय नमः ।
ओं हयग्रीववरोद्धात्र्यै नमः ।
ओं मार्कण्डेयवरप्रदाय नमः ।
ओं चिन्तामणिगृहावासायै नमः ।
ओं मन्दराचलमन्दिराय नमः ।
ओं विन्ध्याचलकृतावासायै नमः ।
ओं विन्ध्यशैलार्यपूजिताय नमः । ११०
ओं मनोन्मन्यै नमः ।
ओं लिङ्गरूपाय नमः ।
ओं जगदम्बायै नमः ।
ओं जगत्पित्रे नमः ।
ओं योगनिद्रायै नमः ।
ओं योगगम्याय नमः ।
ओं भवान्यै नमः ।
ओं भवमूर्तिमते नमः ।
ओं श्रीचक्रात्मरथारूढायै नमः ।
ओं धरणीधरसंस्थिताय नमः । १२०

ओं श्रीविद्यावेद्यमहिमायै नमः ।
ओं निगमागमसंश्रयाय नमः ।
ओं दशशीर्षसमायुक्तायै नमः ।
ओं पञ्चविंशतिशीर्षवते नमः ।
ओं अष्टादशभुजायुक्तायै नमः ।
ओं पञ्चाशत्करमण्डिताय नमः ।
ओं ब्राह्म्यादिमातृकारूपायै नमः ।
ओं शताष्टेकादशात्मवते नमः ।
ओं स्थिरायै नमः ।
ओं स्थाणवे नमः । १३०
ओं बालायै नमः ।
ओं सद्योजाताय नमः ।
ओं उमायै नमः ।
ओं मृडाय नमः ।
ओं शिवायै नमः ।
ओं शिवाय नमः ।
ओं रुद्राण्यै नमः ।
ओं रुद्राय नमः ।
ओं शैवेश्वर्यै नमः ।
ओं ईश्वराय नमः । १४०

ओं कदम्बकाननावासायै नमः ।
ओं दारुकारण्यलोलुपाय नमः ।
ओं नवाक्षरीमनुस्तुत्यायै नमः ।
ओं पञ्चाक्षरमनुप्रियाय नमः ।
ओं नवावरणसम्पूज्यायै नमः ।
ओं पञ्चायतनपूजिताय नमः ।
ओं देहस्थषट्चक्रदेव्यै नमः ।
ओं दहराकाशमध्यगाय नमः ।
ओं योगिनीगणसंसेव्यायै नमः ।
ओं भृङ्ग्यादिप्रमथावृताय नमः । १५०
ओं उग्रतारायै नमः ।
ओं घोररूपाय नमः ।
ओं शर्वाण्यै नमः ।
ओं शर्वमूर्तिमते नमः ।
ओं नागवेण्यै नमः ।
ओं नागभूषाय नमः ।
ओं मन्त्रिण्यै नमः ।
ओं मन्त्रदैवताय नमः ।
ओं ज्वलज्जिह्वायै नमः ।
ओं ज्वलन्नेत्राय नमः । १६०

ओं दण्डनाथायै नमः ।
ओं दृगायुधाय नमः ।
ओं पार्थाञ्जनास्त्रसन्दात्र्यै नमः ।
ओं पार्थपाशुपतास्त्रदाय नमः ।
ओं पुष्पवच्चक्रताटङ्कायै नमः ।
ओं फणिराजसुकुण्डलाय नमः ।
ओं बाणपुत्रीवरोद्धात्र्यै नमः ।
ओं बाणासुरवरप्रदाय नमः ।
ओं व्यालकञ्चुकसंवीतायै नमः ।
ओं व्यालयज्ञोपवीतवते नमः । १७०
ओं नवलावण्यरूपाढ्यायै नमः ।
ओं नवयौवनविग्रहाय नमः ।
ओं नाट्यप्रियायै नमः ।
ओं नाट्यमूर्तये नमः ।
ओं त्रिसन्ध्यायै नमः ।
ओं त्रिपुरान्तकाय नमः ।
ओं तन्त्रोपचारसुप्रीतायै नमः ।
ओं तन्त्रादिमविधायकाय नमः ।
ओं नववल्लीष्टवरदायै नमः ।
ओं नववीरसुजन्मभुवे नमः । १८०

ओं भ्रमरज्यायै नमः ।
ओं वासुकिज्याय नमः ।
ओं भेरुण्डायै नमः ।
ओं भीमपूजिताय नमः ।
ओं निशुम्भशुम्भदमन्यै नमः ।
ओं नीचापस्मारमर्दनाय नमः ।
ओं सहस्राराम्बुजारूढायै नमः ।
ओं सहस्रकमलार्चिताय नमः ।
ओं गङ्गासहोदर्यै नमः ।
ओं गङ्गाधराय नमः । १९०
ओं गौर्यै नमः ।
ओं त्रयम्बकाय नमः ।
ओं श्रीशैलभ्रमराम्बाख्यायै नमः ।
ओं मल्लिकार्जुनपूजिताय नमः ।
ओं भवतापप्रशमन्यै नमः ।
ओं भवरोगनिवारकाय नमः ।
ओं चन्द्रमण्डलमध्यस्थायै नमः ।
ओं मुनिमानसहंसकाय नमः ।
ओं प्रत्यङ्गिरायै नमः ।
ओं प्रसन्नात्मने नमः । २००

ओं कामेश्यै नमः ।
ओं कामरूपवते नमः ।
ओं स्वयम्प्रभायै नमः ।
ओं स्वप्रकाशाय नमः ।
ओं कालरात्र्यै नमः ।
ओं कृतान्तहृदे नमः ।
ओं सदान्नपूर्णायै नमः ।
ओं भिक्षाटाय नमः ।
ओं वनदुर्गायै नमः ।
ओं वसुप्रदाय नमः । २१०
ओं सर्वचैतन्यरूपाढ्यायै नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं सर्वमङ्गलरूपाढ्यायै नमः ।
ओं सर्वकल्याणदायकाय नमः ।
ओं राजराजेश्वर्यै नमः ।
ओं श्रीमद्राजराजप्रियङ्कराय नमः । २१६


इतर श्री शिव स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed