Ardhanarishvara Ashtottara Shatanamavali – ardhanārīśvarāṣṭōttaraśatanāmāvalī


ōṁ cāmuṇḍikāmbāyai namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ mahārājñyai namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ sadārādhyāyai namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ śivārdhāṅgyai namaḥ |
ōṁ śivārdhāṅgāya namaḥ | 10
ōṁ bhairavyai namaḥ |
ōṁ kālabhairavāya namaḥ |
ōṁ śaktitritayarūpāḍhyāyai namaḥ |
ōṁ mūrtitritayarūpavatē namaḥ |
ōṁ kāmakōṭisupīṭhasthāyai namaḥ |
ōṁ kāśīkṣētrasamāśrayāya namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ dakṣavairiṇē namaḥ |
ōṁ śūlinyai namaḥ |
ōṁ śūladhārakāya namaḥ | 20

ōṁ hrīṅkārapañjaraśukyai namaḥ |
ōṁ hariśaṅkararūpavatē namaḥ |
ōṁ śrīmadgaṇēśajananyai namaḥ |
ōṁ ṣaḍānanasujanmabhuvē namaḥ |
ōṁ pañcaprētāsanārūḍhāyai namaḥ |
ōṁ pañcabrahmasvarūpabhr̥tē namaḥ |
ōṁ caṇḍamuṇḍaśiraśchētryai namaḥ |
ōṁ jalandharaśirōharāya namaḥ |
ōṁ siṁhavāhinyai namaḥ |
ōṁ vr̥ṣārūḍhāya namaḥ | 30
ōṁ śyāmābhāyai namaḥ |
ōṁ sphaṭikaprabhāya namaḥ |
ōṁ mahiṣāsurasaṁhartryai namaḥ |
ōṁ gajāsuravimardanāya namaḥ |
ōṁ mahābalācalāvāsāyai namaḥ |
ōṁ mahākailāsavāsabhuvē namaḥ |
ōṁ bhadrakālyai namaḥ |
ōṁ vīrabhadrāya namaḥ |
ōṁ mīnākṣyai namaḥ |
ōṁ sundarēśvarāya namaḥ | 40

ōṁ bhaṇḍāsurādisaṁhartryai namaḥ |
ōṁ duṣṭāndhakavimardanāya namaḥ |
ōṁ madhukaiṭabhasaṁhartryai namaḥ |
ōṁ madhurāpuranāyakāya namaḥ |
ōṁ kālatrayasvarūpāḍhyāyai namaḥ |
ōṁ kāryatrayavidhāyakāya namaḥ |
ōṁ girijātāyai namaḥ |
ōṁ girīśāya namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ viṣṇuvallabhāya namaḥ | 50
ōṁ viśālākṣyai namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ puṣpāstrāyai namaḥ |
ōṁ viṣṇumārgaṇāya namaḥ |
ōṁ kausumbhavasanōpētāyai namaḥ |
ōṁ vyāghracarmāmbarāvr̥tāya namaḥ |
ōṁ mūlaprakr̥tirūpāḍhyāyai namaḥ |
ōṁ parabrahmasvarūpavātē namaḥ |
ōṁ ruṇḍamālāvibhūṣāḍhyāyai namaḥ |
ōṁ lasadrudrākṣamālikāya namaḥ | 60

ōṁ manōrūpēkṣukōdaṇḍāyai namaḥ |
ōṁ mahāmērudhanurdharāya namaḥ |
ōṁ candracūḍāyai namaḥ |
ōṁ candramaulinē namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahākālāya namaḥ |
ōṁ divyarūpāyai namaḥ |
ōṁ digambarāya namaḥ | 70
ōṁ bindupīṭhasukhāsīnāyai namaḥ |
ōṁ śrīmadōṅkārapīṭhagāya namaḥ |
ōṁ haridrākuṅkumāliptāyai namaḥ |
ōṁ bhasmōddhūlitavigrahāya namaḥ |
ōṁ mahāpadmāṭavīlōlāyai namaḥ |
ōṁ mahābilvāṭavīpriyāya namaḥ |
ōṁ sudhāmayyai namaḥ |
ōṁ viṣadharāya namaḥ |
ōṁ mātaṅgyai namaḥ |
ōṁ mukuṭēśvarāya namaḥ | 80

ōṁ vēdavēdyāyai namaḥ |
ōṁ vēdavājinē namaḥ |
ōṁ cakrēśyai namaḥ |
ōṁ viṣṇucakradāya namaḥ |
ōṁ jaganmayyai namaḥ |
ōṁ jagadrūpāya namaḥ |
ōṁ mr̥ḍāṇyai namaḥ |
ōṁ mr̥tyunāśanāya namaḥ |
ōṁ rāmārcitapadāmbhōjāyai namaḥ |
ōṁ kr̥ṣṇaputravarapradāya namaḥ | 90
ōṁ ramāvāṇīsusaṁsēvyāyai namaḥ |
ōṁ viṣṇubrahmasusēvitāya namaḥ |
ōṁ sūryacandrāgninayanāyai namaḥ |
ōṁ tējastrayavilōcanāya namaḥ |
ōṁ cidagnikuṇḍasambhūtāyai namaḥ |
ōṁ mahāliṅgasamudbhavāya namaḥ |
ōṁ kambukaṇṭhyai namaḥ |
ōṁ kālakaṇṭhāya namaḥ |
ōṁ vajrēśyai namaḥ |
ōṁ vajripūjitāya namaḥ | 100

ōṁ trikaṇṭakyai namaḥ |
ōṁ tribhaṅgīśāya namaḥ |
ōṁ bhasmarakṣāyai namaḥ |
ōṁ smarāntakāya namaḥ |
ōṁ hayagrīvavarōddhātryai namaḥ |
ōṁ mārkaṇḍēyavarapradāya namaḥ |
ōṁ cintāmaṇigr̥hāvāsāyai namaḥ |
ōṁ mandarācalamandirāya namaḥ |
ōṁ vindhyācalakr̥tāvāsāyai namaḥ |
ōṁ vindhyaśailāryapūjitāya namaḥ | 110
ōṁ manōnmanyai namaḥ |
ōṁ liṅgarūpāya namaḥ |
ōṁ jagadambāyai namaḥ |
ōṁ jagatpitrē namaḥ |
ōṁ yōganidrāyai namaḥ |
ōṁ yōgagamyāya namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhavamūrtimatē namaḥ |
ōṁ śrīcakrātmarathārūḍhāyai namaḥ |
ōṁ dharaṇīdharasaṁsthitāya namaḥ | 120

ōṁ śrīvidyāvēdyamahimāyai namaḥ |
ōṁ nigamāgamasaṁśrayāya namaḥ |
ōṁ daśaśīrṣasamāyuktāyai namaḥ |
ōṁ pañcaviṁśatiśīrṣavatē namaḥ |
ōṁ aṣṭādaśabhujāyuktāyai namaḥ |
ōṁ pañcāśatkaramaṇḍitāya namaḥ |
ōṁ brāhmyādimātr̥kārūpāyai namaḥ |
ōṁ śatāṣṭēkādaśātmavatē namaḥ |
ōṁ sthirāyai namaḥ |
ōṁ sthāṇavē namaḥ | 130
ōṁ bālāyai namaḥ |
ōṁ sadyōjātāya namaḥ |
ōṁ umāyai namaḥ |
ōṁ mr̥ḍāya namaḥ |
ōṁ śivāyai namaḥ |
ōṁ śivāya namaḥ |
ōṁ rudrāṇyai namaḥ |
ōṁ rudrāya namaḥ |
ōṁ śaivēśvaryai namaḥ |
ōṁ īśvarāya namaḥ | 140

ōṁ kadambakānanāvāsāyai namaḥ |
ōṁ dārukāraṇyalōlupāya namaḥ |
ōṁ navākṣarīmanustutyāyai namaḥ |
ōṁ pañcākṣaramanupriyāya namaḥ |
ōṁ navāvaraṇasampūjyāyai namaḥ |
ōṁ pañcāyatanapūjitāya namaḥ |
ōṁ dēhasthaṣaṭcakradēvyai namaḥ |
ōṁ daharākāśamadhyagāya namaḥ |
ōṁ yōginīgaṇasaṁsēvyāyai namaḥ |
ōṁ bhr̥ṅgyādipramathāvr̥tāya namaḥ | 150
ōṁ ugratārāyai namaḥ |
ōṁ ghōrarūpāya namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarvamūrtimatē namaḥ |
ōṁ nāgavēṇyai namaḥ |
ōṁ nāgabhūṣāya namaḥ |
ōṁ mantriṇyai namaḥ |
ōṁ mantradaivatāya namaḥ |
ōṁ jvalajjihvāyai namaḥ |
ōṁ jvalannētrāya namaḥ | 160

ōṁ daṇḍanāthāyai namaḥ |
ōṁ dr̥gāyudhāya namaḥ |
ōṁ pārthāñjanāstrasandātryai namaḥ |
ōṁ pārthapāśupatāstradāya namaḥ |
ōṁ puṣpavaccakratāṭaṅkāyai namaḥ |
ōṁ phaṇirājasukuṇḍalāya namaḥ |
ōṁ bāṇaputrīvarōddhātryai namaḥ |
ōṁ bāṇāsuravarapradāya namaḥ |
ōṁ vyālakañcukasaṁvītāyai namaḥ |
ōṁ vyālayajñōpavītavatē namaḥ | 170
ōṁ navalāvaṇyarūpāḍhyāyai namaḥ |
ōṁ navayauvanavigrahāya namaḥ |
ōṁ nāṭyapriyāyai namaḥ |
ōṁ nāṭyamūrtayē namaḥ |
ōṁ trisandhyāyai namaḥ |
ōṁ tripurāntakāya namaḥ |
ōṁ tantrōpacārasuprītāyai namaḥ |
ōṁ tantrādimavidhāyakāya namaḥ |
ōṁ navavallīṣṭavaradāyai namaḥ |
ōṁ navavīrasujanmabhuvē namaḥ | 180

ōṁ bhramarajyāyai namaḥ |
ōṁ vāsukijyāya namaḥ |
ōṁ bhēruṇḍāyai namaḥ |
ōṁ bhīmapūjitāya namaḥ |
ōṁ niśumbhaśumbhadamanyai namaḥ |
ōṁ nīcāpasmāramardanāya namaḥ |
ōṁ sahasrārāmbujārūḍhāyai namaḥ |
ōṁ sahasrakamalārcitāya namaḥ |
ōṁ gaṅgāsahōdaryai namaḥ |
ōṁ gaṅgādharāya namaḥ | 190
ōṁ gauryai namaḥ |
ōṁ trayambakāya namaḥ |
ōṁ śrīśailabhramarāmbākhyāyai namaḥ |
ōṁ mallikārjunapūjitāya namaḥ |
ōṁ bhavatāpapraśamanyai namaḥ |
ōṁ bhavarōganivārakāya namaḥ |
ōṁ candramaṇḍalamadhyasthāyai namaḥ |
ōṁ munimānasahaṁsakāya namaḥ |
ōṁ pratyaṅgirāyai namaḥ |
ōṁ prasannātmanē namaḥ | 200

ōṁ kāmēśyai namaḥ |
ōṁ kāmarūpavatē namaḥ |
ōṁ svayamprabhāyai namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ kr̥tāntahr̥dē namaḥ |
ōṁ sadānnapūrṇāyai namaḥ |
ōṁ bhikṣāṭāya namaḥ |
ōṁ vanadurgāyai namaḥ |
ōṁ vasupradāya namaḥ | 210
ōṁ sarvacaitanyarūpāḍhyāyai namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ sarvamaṅgalarūpāḍhyāyai namaḥ |
ōṁ sarvakalyāṇadāyakāya namaḥ |
ōṁ rājarājēśvaryai namaḥ |
ōṁ śrīmadrājarājapriyaṅkarāya namaḥ | 216


See more śrī śiva stotras for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed