Vishwanatha Nagari Stava (Kashi Ashtakam) – viśvanāthanagarī stavam (kāśyaṣṭakam)


svargataḥ sukhakarī divaukasāṁ śailarājatanayā:’tivallabhā |
ḍhuṇḍhibhairavavidāritavighnā viśvanāthanagarī garīyasī || 1 ||

yatra dēhapatanēna dēhināṁ muktirēva bhavatīti niścitam |
pūrvapuṇya nicayēna labhyatē viśvanāthanagarī garīyasī || 2 ||

sarvadā:’maragaṇaiścavanditā yā gajēndramukhavāritavighnā |
kālabhairavakr̥taikaśāsanā viśvanāthanagarī garīyasī || 3 ||

yatra tīrthamamalā maṇikarṇikā yā sadāśiva sukhapradāyinī |
yā śivēna racitā nijāyudhaiḥ viśvanāthanagarī garīyasī || 4 ||

sarvatīrthakr̥tamajjanapuṇyairjanmajanmasukr̥taiḥ khalu labhyā |
prāpyatē bhava bhavārtināśini viśvanāthanagarī garīyasī || 5 ||

yatra muktirakhilaistu jantubhirlabhyatē maraṇamātrataḥ sadā |
nākhilāmaragaṇaiścavanditā viśvanāthanagarī garīyasī || 6 ||

yatra śakranagarī tanīyasī yatra dhātr̥nagarī kanīyasī |
yatra kēśavapurī laghīyasī viśvanāthanagarī garīyasī || 7 ||

yatra dēvataṭinī prathīyasī yatra viśvajananī paṭīyasī |
yatra bhairavakr̥tirbalīyasī viśvanāthanagarī garīyasī || 8 ||

viśvanāthanagarīstavaṁ śubhaṁ
yaḥ paṭhēt prayatamānasaḥ sadā |
putradāragr̥halābhamavyayaṁ
muktimārgamanaghaṁ labhētsadā || 9 ||

iti śrīvēdavyāsaviracita kāśyaṣṭakaṁ nāma viśvanāthanagarīstavam |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed