Sri Shiva Manasika Puja Stotram – śivamānasikapūjāstōtram


anucitamanulapitaṁ mē tvayi śaṁbhō śiva tadāgasaśśāntyai |
arcāṁ kathamapi vihitāmaṅgīkuru sarvamaṅgalōpēta || 1 ||

dhyāyāmi kathamiva tvāṁ dhīvartmavidūra divyamahimānam |
āvāhanaṁ vibhōstē dēvāgrya bhavētprabhō kutaḥ sthānāt || 2 ||

kiyadāsanaṁ prakalpyaṁ kr̥tāsanasyēha sarvatō:’pi saha |
pādyaṁ kutō:’rghyamapi vā pādyaṁ sarvatrapāṇipādasya || 3 ||

ācamanaṁ tē syādadhibhagavan tē sarvatōmukhasya katham |
madhuparkō vā kathamiha madhuvairiṇi darśitaprasādasya || 4 ||

snānēna kiṁ vidhēyaṁ salilakr̥tēnēha nityaśuddhasya |
vastrēṇāpi na kāryaṁ dēvādhipatē digaṁbarasyēha || 5 ||

sphurati hi sarpābharaṇaṁ sarvāṅgē sarvamaṅgalākāra |
ativarṇāśramiṇastē:’styupavītēnēha kaścidutkarṣaḥ || 6 ||

gandhavatī hi tanustē gandhāḥ kiṁ nēśa paunaruktāya |
puṣkalaphaladātāraṁ puṣkarakusumēna pūjayāmi tvām || 7 ||

śamadhanamūladhanaṁ tvāṁ sakalēśvara bhavasi dhūpitaḥ kēna |
dīpaḥ kathaṁ śikhāvān dīpyēta puraḥ svayaṁprakāśasya || 8 ||

amr̥tātmakamapi bhagavannaśanaṁ kinnāma nityatr̥ptasya |
tvayyāmrēḍitamētattāṁbūlaṁ yadiha sumukharāgāya || 9 ||

upahārībhūyādidamumēśa yanmē vicēṣṭitamaśēṣam |
nīrājayāmi tamimaṁ nānātmānaṁ sahākhilaiḥ karaṇaiḥ || 10 ||

sumanaśśēkhara bhava tē sumanō:’ñjalirēṣa kō bhavēcchaṁbhō |
chatraṁ dyuman dyumārdhan cāmaramapi kiṁ jitaśramasya tava || 11 ||

nr̥tyaṁ prathatāṁ kathamiva nātha tavāgrē mahānaṭasyēha |
gītaṁ kiṁ puravairin gītāgamamūladēśikasya puraḥ || 12 ||

vādyaṁ ḍamaru bhr̥tastē vādayituṁ tē purō:’sti kā śaktiḥ |
aparicchinnasya bhavēdakhilēśvara kaḥ pradakṣiṇavidhistē || 13 ||

syustē namāṁsi kathamiva śaṅkara paritō:’pi vidyamānasya |
vācāmagōcarē tvayi vākprasarō mē kathaṁ susaṁbhavatu || 14 ||

nityānandāya namō nirmalavijñānavigrahāya namaḥ |
niravadhikaruṇāya namō niravadhivibhavāya tējasē:’stu namaḥ || 15 ||

sarasijavipakṣacūḍaḥ sagaratanūjanmasukr̥tamūrdhā:’sau |
dr̥kkūlaṅkaṣakaruṇō dr̥ṣṭipathē mē:’stu dhavalimā kō:’pi || 16 ||

jagadādhāraśarāsaṁ jagadutpādapravīṇayantāram |
jagadavanakarmaṭhaśaraṁ jagaduddhāraṁ śrayāmi citsāram || 17 ||

kuvalayasahayudhvagalaiḥ kulagirikūṭasthakavacitārdhāṅgaiḥ |
kaluṣavidūraiścētaḥ kabalitamētatkr̥pārasaiḥ kiñcit || 18 ||

vasanavatēkatkr̥ttyā vāsavatē rajataśailaśikharēṇa |
valayavatē bhōgabhr̥tā vanitārdhāṅgāya vastunē:’stu namaḥ || 19 ||

sarasijakuvalaya-jāgarasaṁvēśana jāgarūkalōcanataḥ |
sakr̥dapi nāhaṁ jānē sutarāntaṁ bhāṣyakāramañjīrāt || 20 ||

āpāṭalajūṭānā-mānīlacchāyakandharā-sīmnām |
āpāṇḍuvigrahāṇāmādruhiṇaṁ kiṅkarā vayaṁ mahasām || 21 ||

muṣitasmarāvalēpē munitanayāyurvadānyapadapadmē |
mahasi manō ramatāṁ mē manasi dayāpūramēdurāpāṅgē || 22 ||

śarmaṇi jagatāṁ girijānarmaṇi saprēmahr̥dayaparipākē |
brahmaṇi vinamadrakṣaṇakarmaṇi tasminnudētu bhaktirmē || 23 ||

kasminnapi samayē mama kaṇṭhacchāyāvidhūtakālābhram |
astu purō vastu kimapyardhāṅgēdaramunmiṣanniṭalam || 24 ||

jaṭilāya maulibhāgē jaladhara nīlāya kandharābhōgē |
dhavalāya vapuṣi nikhilē dhāmnēssyānmānasē namōvākaḥ || 25 ||

akaravirājatsumr̥gai-ravr̥ṣaturaṅgai-ramaulidhr̥tagaṅgaiḥ |
akr̥tamanōbhavabhaṅgairalamanyairjagati daivataṁ manyaiḥ || 26 ||

kasmai vacmi daśāṁ mē kasyēdr̥gghr̥dayamasti śaktirvā |
kasya balaṁ cōddhartuṁ klēśāttvāmantarā dayāsindhō || 27 ||

yācē hyanabhinavaṁ tē candrakalōttaṁsa kiñcidapi vastu |
mahyaṁ pradēhi bhagavan madīyamēva svarūpamānandam || 28 ||

bhagavanbālatayā vā:’bhaktyā vā:’pyāpadākulatayā vā |
mōhāviṣṭatayā vā mā:’stu ca tē manasi yadduruktaṁ mē || 29 ||

yadi viśvādhikatā tē yadi nigamāgamapurāṇayāthārthyam |
yadi vā bhaktēṣu dayā tadiha mahēśāśu pūrṇakāmassyām || 30 ||

iti śivānandāvadhūtaracita śivamānasikapūjāstōtram |


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed