Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
galē kalitakālimaḥ prakaṭitēnduphālasthalē
vināṭitajaṭōtkaraṁ rucirapāṇipāthōruhē |
udañcitakapālajaṁ jaghanasīmni sandarśita
dvipājinamanukṣaṇaṁ kimapi dhāma vandāmahē || 1 ||
vr̥ṣōpari parisphuraddhavaladāmadhāmaśriyā
kubēragiri-gaurimaprabhavagarvanirvāsi tat |
kvacitpunarumā-kucōpacitakuṅkumai rañjitaṁ
gajājinavirājitaṁ vr̥jinabhaṅgabījaṁ bhajē || 2 ||
uditvara-vilōcanatraya-visr̥tvarajyōtiṣā
kalākarakalākara-vyatikarēṇa cāharniśam |
vikāsita jaṭāṭavī viharaṇōtsavaprōllasa-
ttarāmara taraṅgiṇī tarala-cūḍamīḍē mr̥ḍam || 3 ||
vihāya kamalālayāvilasitāni vidyunnaṭī-
viḍaṁbanapaṭūni mē viharaṇaṁ vidhattāṁ manaḥ |
kapardini kumudvatīramaṇakhaṇḍacūḍāmaṇau
kaṭī taṭapaṭī bhavatkaraṭicarmaṇi brahmaṇi || 4 ||
bhavadbhavanadēhalī-vikaṭatuṇḍa-daṇḍāhati
truṭanmukuṭakōṭibhi-rmaghavadādibhirbhūyatē |
vrajēma bhavadantikaṁ prakr̥timētya paiśācakīṁ
kimityamarasampadaḥ pramathanātha nāthāmahē || 5 ||
tvadarcanaparāyaṇa-pramathakanyakāluṇṭhita
prasūnasaphaladrumaṁ kamapi śailamāśānmahē |
alaṁ taṭavitardikāśayitasiddha-sīmantinī
prakīrṇa sumanōmanō-ramaṇamēruṇāmēruṇā || 6 ||
na jātu hara yātu mē viṣayadurvilāsaṁ manō
manōbhavakathāstu mē na ca manōrathātithyabhūḥ |
sphuratsurataraṅgiṇī-taṭakuṭīrakōṭā vasa-
nnayē śiva divāniśaṁ tava bhavāni pūjāparaḥ || 7 ||
vibhūṣaṇa surāpagā śucitarālavālāvalī-
valadbahalasīkara-prakarasēkasaṁvardhitā |
mahēśvara suradrumasphurita-sajjaṭāmañjarī
namajjanaphalapradā mama nu hanta bhūyādiyam || 8 ||
bahirviṣayasaṅgati-pratinivartitākṣāpalē-
ssamādhikalitātmanaḥ paśupatēraśēṣātmanaḥ |
śirassurasarittaṭī-kuṭilakalpakalpadrumaṁ
niśākara kalāmahaṁ vaṭuvimr̥ṣyamāṇāṁ bhajē || 9 ||
tvadīya suravāhinī vimalavāridhārāvala-
jjaṭāgahanagāhinī matiriyaṁ mama krāmatu |
surōttamasarittaṭī-viṭapitāṭavī prōllasa-
ttapasvi-pariṣattulāmamala mallikābha prabhō || 10 ||
iti śrīlaṅkēśvaraviracitā śivastutiḥ ||
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.