Lankeshwara Krita Shiva Stuti – śrī śiva stutiḥ (laṅkēśvara kr̥tam)


galē kalitakālimaḥ prakaṭitēnduphālasthalē
vināṭitajaṭōtkaraṁ rucirapāṇipāthōruhē |
udañcitakapālajaṁ jaghanasīmni sandarśita
dvipājinamanukṣaṇaṁ kimapi dhāma vandāmahē || 1 ||

vr̥ṣōpari parisphuraddhavaladāmadhāmaśriyā
kubēragiri-gaurimaprabhavagarvanirvāsi tat |
kvacitpunarumā-kucōpacitakuṅkumai rañjitaṁ
gajājinavirājitaṁ vr̥jinabhaṅgabījaṁ bhajē || 2 ||

uditvara-vilōcanatraya-visr̥tvarajyōtiṣā
kalākarakalākara-vyatikarēṇa cāharniśam |
vikāsita jaṭāṭavī viharaṇōtsavaprōllasa-
ttarāmara taraṅgiṇī tarala-cūḍamīḍē mr̥ḍam || 3 ||

vihāya kamalālayāvilasitāni vidyunnaṭī-
viḍaṁbanapaṭūni mē viharaṇaṁ vidhattāṁ manaḥ |
kapardini kumudvatīramaṇakhaṇḍacūḍāmaṇau
kaṭī taṭapaṭī bhavatkaraṭicarmaṇi brahmaṇi || 4 ||

bhavadbhavanadēhalī-vikaṭatuṇḍa-daṇḍāhati
truṭanmukuṭakōṭibhi-rmaghavadādibhirbhūyatē |
vrajēma bhavadantikaṁ prakr̥timētya paiśācakīṁ
kimityamarasampadaḥ pramathanātha nāthāmahē || 5 ||

tvadarcanaparāyaṇa-pramathakanyakāluṇṭhita
prasūnasaphaladrumaṁ kamapi śailamāśānmahē |
alaṁ taṭavitardikāśayitasiddha-sīmantinī
prakīrṇa sumanōmanō-ramaṇamēruṇāmēruṇā || 6 ||

na jātu hara yātu mē viṣayadurvilāsaṁ manō
manōbhavakathāstu mē na ca manōrathātithyabhūḥ |
sphuratsurataraṅgiṇī-taṭakuṭīrakōṭā vasa-
nnayē śiva divāniśaṁ tava bhavāni pūjāparaḥ || 7 ||

vibhūṣaṇa surāpagā śucitarālavālāvalī-
valadbahalasīkara-prakarasēkasaṁvardhitā |
mahēśvara suradrumasphurita-sajjaṭāmañjarī
namajjanaphalapradā mama nu hanta bhūyādiyam || 8 ||

bahirviṣayasaṅgati-pratinivartitākṣāpalē-
ssamādhikalitātmanaḥ paśupatēraśēṣātmanaḥ |
śirassurasarittaṭī-kuṭilakalpakalpadrumaṁ
niśākara kalāmahaṁ vaṭuvimr̥ṣyamāṇāṁ bhajē || 9 ||

tvadīya suravāhinī vimalavāridhārāvala-
jjaṭāgahanagāhinī matiriyaṁ mama krāmatu |
surōttamasarittaṭī-viṭapitāṭavī prōllasa-
ttapasvi-pariṣattulāmamala mallikābha prabhō || 10 ||

iti śrīlaṅkēśvaraviracitā śivastutiḥ ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed