Sri Ganesha Bhujanga Stuti – śrī gaṇēśa bhujaṅga stutiḥ


śriyaḥ kāryasiddhērdhiyaḥ satsukhardhēḥ
patiṁ sajjanānāṁ gatiṁ dēvatānām |
niyantāramantaḥ svayaṁ bhāsamānaṁ
bhajē vighnarājaṁ bhavānītanūjam || 1 ||

gaṇānāmadhīśaṁ guṇānāṁ sadīśaṁ
karīndrānanaṁ kr̥ttakandarpamānam |
caturbāhuyuktaṁ cidānandasaktaṁ
bhajē vighnarājaṁ bhavānītanūjam || 2 ||

jagatprāṇavīryaṁ janatrāṇaśauryaṁ
surābhīṣṭakāryaṁ sadā:’kṣōbhya dhairyam |
guṇiślāghyacaryaṁ gaṇādhīśavaryaṁ
bhajē vighnarājaṁ bhavānītanūjam || 3 ||

caladvakratuṇḍaṁ caturbāhudaṇḍaṁ
madasrāvigaṇḍaṁ milaccandrakhaṇḍam |
kanaddantakāṇḍaṁ munitrāṇaśauṇḍaṁ
bhajē vighnarājaṁ bhavānītanūjam || 4 ||

nirastāntarāyaṁ paridhvastamāyaṁ
cidānandakāyaṁ sadā matsahāyam |
ajasrānapāyaṁ tvajaṁ cāpramēyaṁ
bhajē vighnarājaṁ bhavānītanūjam || 5 ||

varaṁ cābhayaṁ pāśapustākṣasūtraṁ
sr̥ṇiṁ bījapūraṁ karaiḥ paṅkajaṁ ca |
dadhānaṁ sarōjāsanaṁ śaktiyuktaṁ
bhajē vighnarājaṁ bhavānītanūjam || 6 ||

mahāmūṣakārūḍhamādhāraśaktyā
samārādhitāṅghriṁ mahāmātr̥kābhiḥ |
samāvr̥tya saṁsēvitaṁ dēvatābhiḥ
bhajē vighnarājaṁ bhavānītanūjam || 7 ||

śrutīnāṁ śirōbhiḥ stutaṁ sarvaśaktaṁ
patiṁ siddhibuddhyōrgatiṁ bhūsurāṇām |
surāṇāṁ variṣṭhaṁ gaṇānāmadhīśaṁ
bhajē vighnarājaṁ bhavānītanūjam || 8 ||

gaṇādhīśasāmrājyasiṁhāsanasthaṁ
samārādhyamabjāsanādyaiḥ samastaiḥ |
phaṇābhr̥tsamābaddhatuṇḍaṁ prasannaṁ
bhajē vighnarājaṁ bhavānītanūjam || 9 ||

lasannāgakēyūramañjīrahāraṁ
bhujaṅgādhirājasphuratkarṇapūram |
kanadbhūtirudrākṣaratnādibhūṣaṁ
bhajē vighnarājaṁ bhavānītanūjam || 10 ||

sphuradvyāghracarmōttarīyōpadhānaṁ
turīyādvayātmānusandhāna dhuryam |
tapōyōgivaryaṁ kr̥pōdāracaryaṁ
bhajē vighnarājaṁ bhavānītanūjam || 11 ||

nijajyōtiṣā dyōtayantaṁ samastaṁ
divi jyōtiṣāṁ maṇḍalaṁ cātmanā ca |
bhajadbhaktasaubhāgyasiddhyarthabījaṁ
bhajē vighnarājaṁ bhavānītanūjam || 12 ||

sadāvāsakalyāṇapuryāṁ nivāsaṁ
gurōrājñayā kurvatā bhūsurēṇa |
mahāyōgivēlnāḍusiddhāntinā ya-
-tkr̥taṁ stōtramiṣṭārthadaṁ tatpaṭhadhvam || 13 ||

iti śrīsubrahmaṇyayōgi kr̥ta śrīgaṇēśabhujaṅga stutiḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed