Paduka Ashtakam – pādukāṣṭakam


śrīsamañcitamavyayaṁ paramaprakāśamagōcaraṁ
bhēdavarjitamapramēyamanantamujhjhitakalmaṣam |
nirmalaṁ nigamāntamadbhutamapyatarkyamanuttamaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 1 ||

nādabindukalātmakaṁ daśanādavēdavinōditaṁ
mantrarājaparājitaṁ nijamaṇḍalāntarabhāsitam |
pañcavarṇamakhaṇḍamadbhutamādikāraṇamacyutaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 2 ||

hantacārumakhaṇḍanādamanēkavarṇamarūpakaṁ
śabdajālamayaṁ carācarajantudēhanirāsinam |
cakrarājamanāhatōdbhavamēghavarṇamatatparaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 3 ||

buddhirūpamabaddhakaṁ tridaivakūṭasthanivāsinaṁ
niścayaṁ nirataprakāśamanēkasadrucirūpakam |
paṅkajāntarakhēlanaṁ nijaśuddhasakhyamagōcaraṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 4 ||

pañca pañca hr̥ṣīkadēhamanaścatuṣka parasparaṁ
pañcabhūtanikāmaṣaṭkasamīraśabdamabhīkaram |
pañcakōśaguṇatrayādisamastadharmavilakṣaṇaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 5 ||

pañcamudrasulakṣyadarśanabhāvamātranirūpaṇaṁ
vidyudādidagaddhagitavinōdakānti vivartanam |
cinmayatrayavartinaṁ sadasadvivēkamamāyikaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 6 ||

pañcavarṇaśukaṁ samastarucirvicitravicāriṇaṁ
candrasūryacidāgnimaṇḍalamaṇḍitaṁ ghanacinmayam |
citkalāparipūrṇamaṇḍalacitsamādhinirīkṣitaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 7 ||

sthūlasūkṣmasakāraṇāntara khēlanaṁ paripālanaṁ
viśvataijapaprājñacētasamantarātmanijasthitim |
sarvakāraṇamīśvaraṁ niṭalāntarālavihāriṇaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 8 ||

taptakāñcanadīpyamāna mahānurūpamarūpakaṁ
candrakāntaratārakairavamujjvalaṁ paramaṁ padam |
nīlanīradamadhyamasthitavidyudābhavibhāsitaṁ
prātarēva hi mānasē gurupādukādvayamāśrayē || 9 ||

iti pādukāṣṭakam |


See more śrī guru stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed