Jagadguru Stuti (Sri Sacchidananda Shivabhinava Narasimha Bharati Stuti) – śrī jagadguru stutiḥ


yaśśiṣya hr̥ttāpa davāgnibhayanivāriṇē mahāmēghaḥ
yaśśiṣya rōgārti mahāhiviṣavināśanē suparṇātmā |
yaśśiṣya sandōha vipakṣagiri vibhēdanē pavissōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 1 ||

yaṁ śaṅkarāryāpararūpa iti tapōnidhiṁ bhajantyāryāḥ
yaṁ bhāratīpuntanurūpa iti kalānidhiṁ stuvantyanyē |
yaṁ sadguṇāḍhyaṁ nijadaivamiti namanti saṁśritāssōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 2 ||

yēnāśritaṁ sajjanatuṣṭikaramabhīpsitaṁ caturbhadraṁ
yēnādr̥taṁ śiṣyasudhīsujana śivaṅkaraṁ kirīṭādyam |
yēnōddhr̥tā samyamilōkanuta mahānubhāva tā sōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 3 ||

yasmai nr̥pādyābirudaṁ dadati vibhūṣaṇādikaṁ bhaktyā
yasmai prayacchanti mudābhajaka janānr̥pōpacārādīn |
yasmai pradattā guruṇā svakr̥ta tapōvibhūtayassōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 4 ||

yasmādabhīṣṭārthacayāptiriha bhavatyamōghamārtānāṁ
yasmātkaṭākṣāssadayāḥ kuśalakarāssaranti bhaktēṣu |
yasmātsadānandada sūktyamr̥ta dhunī prajāyatē sōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 5 ||

yasyāṅgakē bhāti mahattvaguṇavibōdhakaṁ mahātējaḥ
yasyōktipūrē r̥tapūtahita sadambubhaktapānīyam |
yasyāntaraṅgēhi śivōhamiti vibhāvanaikatā sōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 6 ||

yasmin sthitā śr̥ṅgagirīḍyayati paramparāttadivyaśrīḥ
yasmin cakāstyuddhr̥tavādi jayakarī yaśaḥkarī vidyā |
yasmin suvijñānavirakti śamadamādisampadassōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 7 ||

yōrcyō bhajēyaṁ śaraṇaṁ bhavukayutōsmi yēna yasmaigīḥ
dattā ca yasmātsukhamīpsitamucitaṁ hi yasya dāsō:’ham |
yasmin manassantatabhaktiyutamabhūtsa ēva pāhi tvaṁ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 8 ||

iti śrī jagadguru stutiḥ


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed