Jagadguru Stuti (Sri Sacchidananda Shivabhinava Narasimha Bharati Stuti) – श्री जगद्गुरु स्तुतिः


यश्शिष्य हृत्ताप दवाग्निभयनिवारिणे महामेघः
यश्शिष्य रोगार्ति महाहिविषविनाशने सुपर्णात्मा ।
यश्शिष्य सन्दोह विपक्षगिरि विभेदने पविस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ १ ॥

यं शङ्करार्यापररूप इति तपोनिधिं भजन्त्यार्याः
यं भारतीपुन्तनुरूप इति कलानिधिं स्तुवन्त्यन्ये ।
यं सद्गुणाढ्यं निजदैवमिति नमन्ति संश्रितास्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ २ ॥

येनाश्रितं सज्जनतुष्टिकरमभीप्सितं चतुर्भद्रं
येनादृतं शिष्यसुधीसुजन शिवङ्करं किरीटाद्यम् ।
येनोद्धृता सम्यमिलोकनुत महानुभाव ता सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ३ ॥

यस्मै नृपाद्याबिरुदं ददति विभूषणादिकं भक्त्या
यस्मै प्रयच्छन्ति मुदाभजक जनानृपोपचारादीन् ।
यस्मै प्रदत्ता गुरुणा स्वकृत तपोविभूतयस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ४ ॥

यस्मादभीष्टार्थचयाप्तिरिह भवत्यमोघमार्तानां
यस्मात्कटाक्षास्सदयाः कुशलकरास्सरन्ति भक्तेषु ।
यस्मात्सदानन्दद सूक्त्यमृत धुनी प्रजायते सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ५ ॥

यस्याङ्गके भाति महत्त्वगुणविबोधकं महातेजः
यस्योक्तिपूरे ऋतपूतहित सदम्बुभक्तपानीयम् ।
यस्यान्तरङ्गेहि शिवोहमिति विभावनैकता सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ६ ॥

यस्मिन् स्थिता शृङ्गगिरीड्ययति परम्परात्तदिव्यश्रीः
यस्मिन् चकास्त्युद्धृतवादि जयकरी यशःकरी विद्या ।
यस्मिन् सुविज्ञानविरक्ति शमदमादिसम्पदस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ७ ॥

योर्च्यो भजेयं शरणं भवुकयुतोस्मि येन यस्मैगीः
दत्ता च यस्मात्सुखमीप्सितमुचितं हि यस्य दासोऽहम् ।
यस्मिन् मनस्सन्ततभक्तियुतमभूत्स एव पाहि त्वं
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ८ ॥

इति श्री जगद्गुरु स्तुतिः


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed