Ardhanarishvara Ashtottara Shatanama Stotram – ardhanārīśvarāṣṭōttaraśatanāma stōtram


cāmuṇḍikāmbā śrīkaṇṭhaḥ pārvatī paramēśvaraḥ |
mahārājñī mahādēvaḥ sadārādhyā sadāśivaḥ || 1 ||

śivārdhāṅgī śivārdhāṅgō bhairavī kālabhairavaḥ |
śaktitritayarūpāḍhyā mūrtitritayarūpavān || 2 ||

kāmakōṭisupīṭhasthā kāśīkṣētrasamāśrayaḥ |
dākṣāyaṇī dakṣavairi śūlinī śūladhārakaḥ || 3 ||

hrīṅkārapañjaraśukī hariśaṅkararūpavān |
śrīmadgaṇēśajananī ṣaḍānanasujanmabhūḥ || 4 ||

pañcaprētāsanārūḍhā pañcabrahmasvarūpabhr̥t |
caṇḍamuṇḍaśiraśchētrī jalandharaśirōharaḥ || 5 ||

siṁhavāhā vr̥ṣārūḍhaḥ śyāmābhā sphaṭikaprabhaḥ |
mahiṣāsurasaṁhartrī gajāsuravimardanaḥ || 6 ||

mahābalācalāvāsā mahākailāsavāsabhūḥ |
bhadrakālī vīrabhadrō mīnākṣī sundarēśvaraḥ || 7 ||

bhaṇḍāsurādisaṁhartrī duṣṭāndhakavimardanaḥ |
madhukaiṭabhasaṁhartrī madhurāpuranāyakaḥ || 8 ||

kālatrayasvarūpāḍhyā kāryatrayavidhāyakaḥ |
girijātā girīśaśca vaiṣṇavī viṣṇuvallabhaḥ || 9 ||

viśālākṣī viśvanādhaḥ puṣpāstrā viṣṇumārgaṇaḥ |
kausumbhavasanōpētā vyāghracarmāmbarāvr̥taḥ || 10 ||

mūlaprakr̥tirūpāḍhyā parabrahmasvarūpavān |
ruṇḍamālāvibhūṣāḍhyā lasadrudrākṣamālikaḥ || 11 ||

manōrūpēkṣukōdaṇḍā mahāmērudhanurdharaḥ |
candracūḍā candramaulirmahāmāyā mahēśvaraḥ || 12 ||

mahākālī mahākālō divyarūpā digambaraḥ |
bindupīṭhasukhāsīnā śrīmadōṅkārapīṭhagaḥ || 13 ||

haridrākuṅkumāliptā bhasmōddhūlitavigrahaḥ |
mahāpadmāṭavīlōlā mahābilvāṭavīpriyaḥ || 14 ||

sudhāmayī viṣadharō mātaṅgī mukuṭēśvaraḥ |
vēdavēdyā vēdavājī cakrēśī viṣṇucakradaḥ || 15 ||

jaganmayī jagadrūpō mr̥ḍāṇī mr̥tyunāśanaḥ |
rāmārcitapadāmbhōjā kr̥ṣṇaputravarapradaḥ || 16 ||

ramāvāṇīsusaṁsēvyā viṣṇubrahmasusēvitaḥ |
sūryacandrāgninayanā tējastrayavilōcanaḥ || 17 ||

cidagnikuṇḍasambhūtā mahāliṅgasamudbhavaḥ |
kambukaṇṭhī kālakaṇṭhō vajrēśī vajripūjitaḥ || 18 ||

trikaṇṭakī tribhaṅgīśō bhasmarakṣā smarāntakaḥ |
hayagrīvavarōddhātrī mārkaṇḍēyavarapradaḥ || 19 ||

cintāmaṇigr̥hāvāsā mandarācalamandiraḥ |
vindhyācalakr̥tāvāsā vindhyaśailāryapūjitaḥ || 20 ||

manōnmanī liṅgarūpō jagadambā jagatpitā |
yōganidrā yōgagamyō bhavānī bhavamūrtimān || 21 ||

śrīcakrātmarathārūḍhā dharaṇīdharasaṁsthitaḥ |
śrīvidyā vēdyamahimā nigamāgamasaṁśrayaḥ || 22 ||

daśaśīrṣasamāyuktā pañcaviṁśatiśīrṣavān |
aṣṭādaśabhujāyuktā pañcāśatkaramaṇḍitaḥ || 23 ||

brāhmyādimātr̥kārūpā śatāṣṭēkādaśātmavān |
sthirā sthāṇustathā bālā sadyōjāta umā mr̥ḍaḥ || 24 ||

śivā śivaśca rudrāṇī rudraścaivēśvarīśvaraḥ |
kadambakānanāvāsā dārukāraṇyalōlupaḥ || 25 ||

navākṣarīmanustutyā pañcākṣaramanupriyaḥ |
navāvaraṇasampūjyā pañcāyatanapūjitaḥ || 26 ||

dēhasthaṣaṭcakradēvī daharākāśamadhyagaḥ |
yōginīgaṇasaṁsēvyā bhr̥ṅgyādipramathāvr̥taḥ || 27 ||

ugratārā ghōrarūpaḥ śarvāṇī śarvamūrtimān |
nāgavēṇī nāgabhūṣō mantriṇī mantradaivataḥ || 28 ||

jvalajjihvā jvalannētrō daṇḍanāthā dr̥gāyudhaḥ |
pārthāñjanāstrasandhātrī pārthapāśupatāstradaḥ || 29 ||

puṣpavaccakratāṭaṅkā phaṇirājasukuṇḍalaḥ |
bāṇaputrīvarōddhātrī bāṇāsuravarapradaḥ || 30 ||

vyālakañcukasaṁvītā vyālayajñōpavītavān |
navalāvaṇyarūpāḍhyā navayauvanavigrahaḥ || 31 ||

nāṭyapriyā nāṭyamūrtistrisandhyā tripurāntakaḥ |
tantrōpacārasuprītā tantrādimavidhāyakaḥ || 32 ||

navavallīṣṭavaradā navavīrasujanmabhūḥ |
bhramarajyā vāsukijyō bhēruṇḍā bhīmapūjitaḥ || 33 ||

niśumbhaśumbhadamanī nīcāpasmāramardanaḥ |
sahasrārāmbujārūḍhā sahasrakamalārcitaḥ || 34 ||

gaṅgāsahōdarī gaṅgādharō gaurī trayambakaḥ |
śrīśailabhramarāmbākhyā mallikārjunapūjitaḥ || 35 ||

bhavatāpapraśamanī bhavarōganivārakaḥ |
candramaṇḍalamadhyasthā munimānasahaṁsakaḥ || 36 ||

pratyaṅgirā prasannātmā kāmēśī kāmarūpavān |
svayamprabhā svaprakāśaḥ kālarātrī kr̥tāntahr̥t || 37 ||

sadānnapūrṇā bhikṣāṭō vanadurgā vasupradaḥ |
sarvacaitanyarūpāḍhyā saccidānandavigrahaḥ || 38 ||

sarvamaṅgalarūpāḍhyā sarvakalyāṇadāyakaḥ |
rājarājēśvarī śrīmadrājarājapriyaṅkaraḥ || 39 ||

ardhanārīśvarasyēdaṁ nāmnāmaṣṭōttaraṁ śatam |
paṭhannarcan sadā bhaktyā sarvasāmrājyamāpnuyāt || 40 ||

iti śrīskāndamahāpurāṇē ardhanārīśvarāṣṭōttaraśatanāma stōtram |


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed