Anamaya Stotram – anāmaya stōtram


tr̥ṣṇātantrē manasi tamasā durdinē bandhuvartī
mādr̥gjantuḥ kathamadhikarōtyaiśvaraṁ jyōtiragryam |
vācaḥ sphītā bhagavati harēssannikr̥ṣṭātmarūpā-
sstutyātmānassvayamivamukhādasya mē niṣpatanti || 1 ||

vēdhā viṣṇurvaruṇadhanadau vāsavō jīvitēśa-
ścandrādityau vasava iti yā dēvatā bhinnakakṣyāḥ |
manyē tāsāmapi na bhajatē bhāratī tē svarūpaṁ
sthūlē tvaṁśē spr̥śati sadr̥śaṁ tatpunarmādr̥śō:’pi || 2 ||

tannasthāṇōsstutiratibharā bhaktiruccairmukhī cē-
dgrāmyastōtā bhavati puruṣaḥ kaścidāraṇyakō vā |
nō cēdbhaktistvayi ca yadi vā brahmavidyātvadhītē
nānudhyēyastava paśurasāvātmakarmānabhijñaḥ || 3 ||

viśvaṁ prādurbhavati labhatē tvāmadhiṣṭhāyakaṁ cē-
nnēhyutpattiryadi janayitā nāsti caitanyayuktaḥ |
kṣityādīnāṁ bhava nijakalāvattayā janmavattā
sidhyatyēvaṁ sati bhagavatassarvalōkādhipatyam || 4 ||

bhōgyāmāhuḥ prakr̥timr̥ṣayaścētanāśaktiśūnyāṁ
bhōktā caināṁ pariṇamayituṁ buddhivartī samarthaḥ |
bhōgōpyasmin bhavati mithunē puṣkalastatra hētu-
rnīlagrīva tvamasi bhuvanasthāpanāsūtradhāraḥ || 5 ||

bhinnāvasthaṁ jagati bahunā dēśakālaprabhēdā-
ddvābhyāṁ pāpānyabhigiri haran yōnavadyaḥ kramābhyām |
prēkṣyārūḍhassr̥jati niyamādasya sarvaṁ hi yatta-
tsarvajñatvaṁ tribhuvana sr̥jā yatra sūtraṁ na kiñcit || 6 ||

cārūdrēkē rajasi jagatāṁ janmasatvē prakr̥ṣṭē
yātrāṁ bhūyastamasi bahulē bibhratassaṁhr̥tiṁ ca |
brahmādyaitatprakr̥tigahanaṁ staṁbhaparyantamāsī-
tkrīḍāvastu trinayana manōvr̥ttimātrānugaṁ tē || 7 ||

kr̥ttiścitrā nivasanapadē kalpitā pauṇḍarīkī
vāsāgāraṁ pitr̥vanabhuvaṁ vāhanaṁ kaścidukṣā |
ēvaṁ prāhuḥ pralaghuhr̥dayā yadyapi svārthapōṣaṁ
tvāṁ pratyēkaṁ dhvanati bhagavannīśa ityēṣa śabdaḥ || 8 ||

klr̥ptākalpaḥ kimayamaśivairasthimukhyaiḥ padārthaiḥ
kassyādasya stanakalaśayōrbhāranamrā bhavānī |
pāṇau khaṇḍaḥ paraśuridamapyakṣasūtraṁ kimasyē-
tyā cakṣāṇō hara kr̥tadhiyāmastu hāsyaikavēdyaḥ || 9 ||

yatkāpālavratamapi mahaddr̥ṣṭamēkāntaghōraṁ
muktēradhvā sa punaramalaḥ pāvanaḥ kiṁ na jātaḥ |
dākṣāyaṇyāṁ priyatamatayā vartatē yōgamāyā
sā syāddhattē mithunacaritaṁ vr̥ddhimūlaṁ prajānām || 10 ||

kaścinmartyaḥ kratukr̥śatanurnīlakaṇṭha tvayā cē-
ddr̥ṣṭisnigdhassa punaramarastrībhujagrāhyakaṇṭhaḥ |
apyārūḍhassuraparivr̥taṁ sthānamākhaṇḍalīyaṁ
tvaṁ cētkruddhassa patati nirālaṁbanō dhvāntajālē || 11 ||

śaśvadbālyaṁ śaravaṇabhavaṁ ṣaṇmukhaṁ dvādaśākṣaṁ
tējō yattē kanakanalinīpadmapatrāvadātam |
vismāryantē surayuvatayastēna sēndrāvarōdhā
daityēndrāṇāmasurajayināṁ bandhanāgāravāsam || 12 ||

vēgākr̥ṣṭagraharaviśaśivyaśnuvānaṁ digantā-
nnyakkurvāṇaṁ pralayapayasāmūrmibhaṅgāvalēpam |
muktākāraṁ hara tava jaṭābaddhasaṁsparśi sadyō
jajñē cūḍā kusumasubhagaṁ vāri bhāgīrathīyam || 13 ||

kalmāṣastē marakataśilābhaṅgakāntirna kaṇṭhē
na vyācaṣṭē bhuvanaviṣayāṁ tvatprasādapravr̥ttim |
vārāṁ garbhassahi viṣamayō mandarakṣōbhajanmā
naivaṁ ruddhō yadi na bhavati sthāvaraṁ jaṅgamaṁ vā || 14 ||

sandhāyāstraṁ dhanuṣi niyamōnmāthi sammōhanākhyaṁ
pārśvē tiṣṭhan giriśasadr̥śē pañcabāṇō muhūrtam |
tasmādūrdhvaṁ dahanaparidhau rōṣadr̥ṣṭi prasūtē
raktāśōkastabakita iva prāntadhūmadvirēphaḥ || 15 ||

laṅkānāthaṁ lavaṇajaladhisthūlavēlōrmidīrghaiḥ
kailāsaṁ tē nilayanagarīṁ bāhubhiḥ kampayantam |
ākrōśadbhirvamitarudhirairānanairāplutākṣai-
rāpātālānayadalasābaddhamaṅguṣṭhakarma || 16 ||

aiśvaryaṁ tē:’pyavr̥ṇatapatannēkamūrdhāvaśēṣaḥ
pādadvandvē daśamukhaśiraḥ puṇḍarīkōpahāraḥ |
yēnaivāsāvadhigataphalō rākṣasaśrīvidhēya-
ścakrē dēvāsurapariṣadō lōkapālaikaśatruḥ || 17 ||

bhaktirbāṇā suramapi bhavatpādapadmaṁ spr̥śantaṁ
sthānaṁ candrābharaṇa gamayāmāsa lōkasya mūrdhni |
sahyasyāpi bhrukuṭinayanādagnidaṁṣṭrākarālaṁ
draṣṭuṁ kaścidvadanamaśakaddēvadaityēśvarēṣu || 18 ||

pādanyāsānnamati vasudhā pannagaskandhalagnā
bāhukṣēpādgrahagaṇayutaṁ ghūrṇatē mēghabr̥ndam |
utsādyantē kṣaṇamiva diśō huṅkr̥tēnātimātraṁ
bhinnāvasthaṁ bhavati bhuvanaṁ tvayyupakrāntanr̥ttē || 19 ||

nōrdhvaṁ gamyaṁ sarasijabhuvō nāpyadhaśśārṅgapāṇē-
rāsīdantastava hutavahastaṁ bhamūrtyā sthitasya |
bhūyastābhyāmupari laghunā vismayēna stuvadbhyāṁ
kaṇṭhē kālaṁ kapilanayanaṁ rūpamāvirbabhūva || 20 ||

ślāghyāṁ dr̥ṣṭiṁ duhitari girērnyasya cāpōrdhvakōṭyāṁ
kr̥tvā bāhuṁ tripuravijayānantaraṁ tē sthitasya |
mandārāṇāṁ madhurasurabhayō vr̥ṣṭayaḥ pēturārdrā-
ssvargōdyānabhramaravanitādattadīrghānuyātāḥ || 21 ||

uddhr̥tyaikaṁ nayanamaruṇaṁ snigdhatārāparāgaṁ
pūrṇēthādyaḥ paramasulabhē duṣkarāṇāṁ sahasrē |
cakraṁ bhējē dahanajaṭilaṁ dakṣiṇaṁ tasya hastaṁ
bālasyēva dyūtivalayitaṁ maṇḍalaṁ bhāskarasya || 22 ||

viṣṇuścakrē karatalagatē viṣṭapānāṁ trayāṇāṁ
dattāśvāsō danusutaśiraśchēdadīkṣāṁ babandha |
pratyāsannaṁ tadapi nayanaṁ puṇḍarīkānukāri
ślāghyā bhaktistrinayana bhavatyarpitā kiṁ na sūtē || 23 ||

savyē śūlaṁ triśikhamaparē dōṣṇi bhikṣākapālaṁ
sōmō mugdhaśśirasi bhujagaḥ kaścidaṁsōttarīyaḥ |
kō:’yaṁ vēṣastrinayana kutō dr̥ṣṭa ityadrikanyā
prāyēṇa tvāṁ hasati bhagavan prēmaniryantritātmā || 24 ||

ārdraṁ nāgājinamavayavagranthimadbibhradaṁsē
rūpaṁ prāvr̥ḍghanarucimahābhairavaṁ darśayitvā |
paśyan gaurīṁ bhayacala karālaṁbita skandhahastāṁ
manyē prītyā dr̥ḍha iti bhavān vajradēhē:’pi jātaḥ || 25 ||

vyālākalpā viṣamanayanā vidrumātāmrabhāsō
jāyāmiśrā jaṭilaśirasaścandrarēkhāvataṁsāḥ |
nityānandā niyatalalitāssnigdhakalmāṣakaṇṭhāḥ
dēvā rudrā dhr̥taparaśavastē bhaviṣyanti bhaktāḥ || 26 ||

mantrābhyāsō niyamavidhayastīrthayātrānurōdhō
grāmē bhikṣācaraṇamuṭajē bījavr̥ttirvanē vā
ityāyāsē mahati ramatāmapragalbhaḥ phalārthē
smr̥tvēvāhaṁ tavacaraṇayōrnirvr̥tiṁ sādhayāmi || 27 ||

āstāṁ tāvatsnapanamuparikṣīradhārāpravāhai-
ssnēhābhyaṅgō bhavanakaraṇaṁ gandhadhūpārpaṇaṁ vā |
yastē kaścitkirati kusumānyuddiśan pādapīṭhaṁ
bhūyō naiṣa bhramati jananīgarbhakārāgr̥hēṣu || 28 ||

muktākāraṁ munibhiraniśaṁ cētasi dhyāyamānaṁ
muktāgauraṁ śirasijaṭilē jāhnavīmudvahantam |
nānākāraṁ navaśaśikalāśēkharaṁ nāgahāraṁ
nārīmiśraṁ dhr̥tanaratirōmālyamīśaṁ namāmi || 29 ||

tiryagyōnau tridaśanilayē mānuṣē rākṣasē vā
yakṣāvāsē viṣadharapurē dēva vidyādharē vā |
yasmin kasmiṁtsukr̥tanilayē janmani śrēyasē vā
bhūyādyuṣmaccaraṇakamaladhyāyinī cittavr̥ttiḥ || 30 ||

vandē rudraṁ varadamamalaṁ daṇḍinaṁ muṇḍadhāriṁ
divyajñānaṁ tripuradahanaṁ śaṅkaraṁ śūlapāṇim |
tējōrāśiṁ tribhuvanaguruṁ tīrthamauliṁ trinētraṁ
kailāsasthaṁ dhanapatisakhaṁ pārvatīnāthamīśam || 31 ||

yōgī bhōgī viṣabhugamr̥taśśastrapāṇiḥ tapasvī
śāntaḥ krūraḥ śamitaviṣayaḥ śailakanyāsahāyaḥ |
bhikṣāvr̥ttistribhuvanapatiḥ śuddhimānasthimālī
śakyō jñātuṁ kathamiva śiva tvaṁ viruddhasvabhāvaḥ || 32 ||

upadiśatī yaduccairjyōtirāmnāyavidyāṁ
parama paramadūraṁ dūramādyantaśūnyām |
tripurajayinī tasmin dēvadēvē niviṣṭāṁ
bhagavati parivartōnmādinī bhaktirastu || 33 ||

iti viracitamētaccārucandrārdhamaulē-
rlalitapadamudāraṁ daṇḍinā paṇḍitēna |
stavanamavanakāmēnātmanō:’nāmayākhyaṁ
bhavati vigatarōgō janturētajjapēna || 34 ||

stōtraṁ samyakparamaviduṣā daṇḍinā vācyavr̥ttā-
nmandākrāntān tribhuvanagurōḥ pārvatīvallabhasya |
kr̥tvā stōtraṁ yadi subhagamāpnōti nityaṁ hi puṇyaṁ
tēna vyādhiṁ hara hara nr̥ṇāṁ stōtrapāṭhēna satyam || 35 ||

iti daṇḍiviracitaṁ anāmayastōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed