Sri Sankara Ashtakam 2 – śrī śaṅkarāṣṭakam 2


hē vāmadēva śivaśaṅkara dīnabandhō
kāśīpatē paśupatē paśupāśanāśin |
hē viśvanātha bhavabīja janārtihārin
saṁsāraduḥkhagahanājjagadīśa rakṣa || 1 ||

hē bhaktavatsala sadāśiva hē mahēśa
hē viśvatāta jagadāśraya hē purārē |
gaurīpatē mama patē mama prāṇanātha
saṁsāraduḥkhagahanājjagadīśa rakṣa || 2 ||

hē duḥkhabhañjaka vibhō girijēśa śūlin
hē vēdaśāstravinivēdya janaikabandhō |
hē vyōmakēśa bhuvanēśa jagadviśiṣṭa
saṁsāraduḥkhagahanājjagadīśa rakṣa || 3 ||

hē dhūrjaṭē giriśa hē girijārdhadēha
hē sarvabhūtajanaka pramathēśa dēva |
hē sarvadēvaparipūjitapādapadma
saṁsāraduḥkhagahanājjagadīśa rakṣa || 4 ||

hē dēvadēva vr̥ṣabhadhvaja nandikēśa
kālīpatē gaṇapatē gajacarmavāsaḥ |
hē pārvatīśa paramēśvara rakṣa śambhō
saṁsāraduḥkhagahanājjagadīśa rakṣa || 5 ||

hē vīrabhadra bhavavaidya pinākapāṇē
hē nīlakaṇṭha madanānta śivākalatra |
vārāṇasīpurapatē bhavabhītihārin
saṁsāraduḥkhagahanājjagadīśa rakṣa || 6 ||

hē kālakāla mr̥ḍa śarva sadāsahāya
hē bhūtanātha bhavabādhaka hē trinētra |
hē yajñaśāsaka yamāntaka yōgivandya
saṁsāraduḥkhagahanājjagadīśa rakṣa || 7 ||

hē vēdavēdya śaśiśēkhara hē dayālō
hē sarvabhūtapratipālaka śūlapāṇē |
hē candrasūryaśikhinētra cidēkarūpa
saṁsāraduḥkhagahanājjagadīśa rakṣa || 8 ||

śrīśaṅkarāṣṭakamidaṁ yōgānandēna nirmitam |
sāyaṁ prātaḥ paṭhēnnityaṁ sarvapāpavināśakam || 9 ||

iti śrīyōgānandatīrthaviracitaṁ śaṅkarāṣṭakam ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed