Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kṣīrāmbhōnidhimanthanōdbhavaviṣāt sandahyamānān surān
brahmādīnavalōkya yaḥ karuṇayā hālāhalākhyaṁ viṣam |
niḥśaṅkaṁ nijalīlayā kabalayanlōkānrarakṣādarā-
-dārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 1 ||
kṣīraṁ svādu nipīya mātulagr̥hē gatvā svakīyaṁ gr̥haṁ
kṣīrālābhavaśēna khinnamanasē ghōraṁ tapaḥ kurvatē |
kāruṇyādupamanyavē niravadhiṁ kṣīrāmbudhiṁ dattavān
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 2 ||
mr̥tyuṁ vakṣasi tāḍayannijapadadhyānaikabhaktaṁ muniṁ
mārkaṇḍēyamapālayatkaruṇayā liṅgādvinirgatya yaḥ |
nētrāmbhōjasamarpaṇēna harayē:’bhīṣṭaṁ rathāṅgaṁ dadau
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 3 ||
ōḍhuṁ drōṇajayadrathādirathikaiḥ sainyaṁ mahatkauravaṁ
dr̥ṣṭvā kr̥ṣṇasahāyavantamapi taṁ bhītaṁ prapannārtihā |
pārthaṁ rakṣitavānamōghaviṣayaṁ divyāstramudbōdhayan
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 4 ||
bālaṁ śaivakulōdbhavaṁ parihasatsvajñātipakṣākulaṁ
khidyantaṁ tava mūrdhni puṣpanicayaṁ dātuṁ samudyatkaram |
dr̥ṣṭvānamya viriñciramyanagarē pūjāṁ tvadīyāṁ bhajan
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 5 ||
santrastēṣu purā surāsurabhayādindrādibr̥ndārakē-
-:’śvārūḍhō dharaṇīrathaṁ śrutihayaṁ kr̥tvā murāriṁ śaram |
rakṣanyaḥ kr̥payā samastavibudhān jitvā purārīn kṣaṇāt
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 6 ||
śrautasmārtapathē parāṅmukhamapi prōdyanmahāpātakaṁ
viśvādhīśamapatyamēva gatirityālāpavantaṁ sakr̥t |
rakṣanyaḥ karuṇāpayōnidhiriti prāptaprasiddhiḥ purā
hyārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 7 ||
gāṅgaṁ vēgamavāpya mānyavibudhaiḥ sōḍhuṁ purā yācitō
dr̥ṣṭvā bhaktabhagīrathēna vinatō rudrō jaṭāmaṇḍalē |
kāruṇyādavanītalē suranadīmāpūrayatpāvanīṁ
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 8 ||
iti śrīmadappayadīkṣitaviracitaṁ śrīgaṅgādhara stōtram |
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Sir please gangadhara astakam meaning Telugu lo pdf pettandi