Sri Gangadhara Stotram – śrī gaṅgādhara stōtram


kṣīrāmbhōnidhimanthanōdbhavaviṣāt sandahyamānān surān
brahmādīnavalōkya yaḥ karuṇayā hālāhalākhyaṁ viṣam |
niḥśaṅkaṁ nijalīlayā kabalayanlōkānrarakṣādarā-
-dārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 1 ||

kṣīraṁ svādu nipīya mātulagr̥hē gatvā svakīyaṁ gr̥haṁ
kṣīrālābhavaśēna khinnamanasē ghōraṁ tapaḥ kurvatē |
kāruṇyādupamanyavē niravadhiṁ kṣīrāmbudhiṁ dattavān
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 2 ||

mr̥tyuṁ vakṣasi tāḍayannijapadadhyānaikabhaktaṁ muniṁ
mārkaṇḍēyamapālayatkaruṇayā liṅgādvinirgatya yaḥ |
nētrāmbhōjasamarpaṇēna harayē:’bhīṣṭaṁ rathāṅgaṁ dadau
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 3 ||

ōḍhuṁ drōṇajayadrathādirathikaiḥ sainyaṁ mahatkauravaṁ
dr̥ṣṭvā kr̥ṣṇasahāyavantamapi taṁ bhītaṁ prapannārtihā |
pārthaṁ rakṣitavānamōghaviṣayaṁ divyāstramudbōdhayan
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 4 ||

bālaṁ śaivakulōdbhavaṁ parihasatsvajñātipakṣākulaṁ
khidyantaṁ tava mūrdhni puṣpanicayaṁ dātuṁ samudyatkaram |
dr̥ṣṭvānamya viriñciramyanagarē pūjāṁ tvadīyāṁ bhajan
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 5 ||

santrastēṣu purā surāsurabhayādindrādibr̥ndārakē-
-:’śvārūḍhō dharaṇīrathaṁ śrutihayaṁ kr̥tvā murāriṁ śaram |
rakṣanyaḥ kr̥payā samastavibudhān jitvā purārīn kṣaṇāt
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 6 ||

śrautasmārtapathē parāṅmukhamapi prōdyanmahāpātakaṁ
viśvādhīśamapatyamēva gatirityālāpavantaṁ sakr̥t |
rakṣanyaḥ karuṇāpayōnidhiriti prāptaprasiddhiḥ purā
hyārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 7 ||

gāṅgaṁ vēgamavāpya mānyavibudhaiḥ sōḍhuṁ purā yācitō
dr̥ṣṭvā bhaktabhagīrathēna vinatō rudrō jaṭāmaṇḍalē |
kāruṇyādavanītalē suranadīmāpūrayatpāvanīṁ
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 8 ||

iti śrīmadappayadīkṣitaviracitaṁ śrīgaṅgādhara stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Gangadhara Stotram – śrī gaṅgādhara stōtram

Leave a Reply

error: Not allowed