Sri Shiva Navaratna Stava – śrī śiva navaratna stavaḥ


br̥haspatiruvāca |
namō harāya dēvāya mahāmāyā triśūlinē |
tāpasāya mahēśāya tattvajñānapradāyinē || 1 ||

namō mauñjāya śuddhāya namaḥ kāruṇyamūrtayē |
namō dēvādhidēvāya namō vēdāntadāyinē || 2 ||

namaḥ parāya rudrāya supārāya namō namaḥ |
viśvamūrtē mahēśāya viśvādhārāya tē namaḥ || 3 ||

namō bhaktabhavacchēdakāraṇāyā:’malātmanē |
kālakālāya kālāya kālātītāya tē namaḥ || 4 ||

jitēndriyāya nityāya jitakrōdhāya tē namaḥ |
namaḥ pāṣaṇḍabhaṅgāya namaḥ pāpaharāya tē || 5 ||

namaḥ parvatarājēndrakanyakāpatayē namaḥ |
yōgānandāya yōgāya yōgināṁ patayē namaḥ || 6 ||

prāṇāyāmaparāṇāṁ tu prāṇarakṣāya tē namaḥ |
mūlādhārē praviṣṭāya mūladīpātmanē namaḥ || 7 ||

nābhikandē praviṣṭāya namō hr̥ddēśavartinē |
saccidānandapūrṇāya namaḥ sākṣātparātmanē || 8 ||

namaḥ śivāyādbhutavikramāya tē
namaḥ śivāyādbhutavigrahāya tē |
namaḥ śivāyākhilanāyakāya tē
namaḥ śivāyāmr̥tahētavē namaḥ || 9 ||

sūta uvāca |
ya idaṁ paṭhatē nityaṁ stōtraṁ bhaktyā susamyutaḥ |
tasya muktiḥ karasthā syācchaṅkarapriyakāraṇāt || 10 ||

vidyārthī labhatē vidyāṁ vivāhārthī gr̥hī bhavēt |
vairāgyakāmō labhatē vairāgyaṁ bhavatārakam || 11 ||

tasmāddinē dinē yūyamidaṁ stōtraṁ samāhitāḥ |
paṭhantu bhavanāśārthamidaṁ vō bhavanāśanam || 12 ||

iti śrīskāndē mahāpurāṇē sūtasaṁhitāyāṁ br̥haspatikr̥ta śiva navaratna stavaḥ ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed