Sri Shiva Pratipadana Stotram – śrī śiva pratipādana stōtram


dēvā ūcuḥ |
namastē dēvadēvēśa namastē karuṇālaya |
namastē sarvajantūnāṁ bhuktimuktiphalaprada || 1 ||

namastē sarvalōkānāṁ sr̥ṣṭisthityantakāraṇa |
namastē bhavabhītānāṁ bhavabhītivimardana || 2 ||

namastē vēdavēdāntairarcanīya dvijōttamaiḥ |
namastē śūlahastāya namastē vahnipāṇayē || 3 ||

namastē viśvanāthāya namastē viśvayōnayē |
namastē nīlakaṇṭhāya namastē kr̥ttivāsasē || 4 ||

namastē sōmarūpāya namastē sūryarūpiṇē |
namastē vahnirūpāya namastē jalarūpiṇē || 5 ||

namastē bhūmirūpāya namastē vāyumūrtayē |
namastē vyōmarūpāya namastē hyātmarūpiṇē || 6 ||

namastē satyarūpaya namastē:’satyarūpiṇē |
namastē bōdharūpāya namastē:’bōdharūpiṇē || 7 ||

namastē sukharūpaya namastē:’sukharūpiṇē |
namastē pūrṇarūpāya namastē:’pūrṇarūpiṇē || 8 ||

namastē brahmarūpāya namastē:’brahmarūpiṇē |
namastē jīvarūpāya namastē:’jīvarūpiṇē || 9 ||

namastē vyaktarūpāya namastē:’vyaktarūpiṇē |
namastē śabdarūpāya namastē:’śabdarūpiṇē || 10 ||

namastē sparśarūpāya namastē:’sparśarūpiṇē |
namastē rūparūpāya namastē:’rūparūpiṇē || 11 ||

namastē rasarūpāya namastē:’rasarūpiṇē |
namastē gandharūpāya namastē:’gandharūpiṇē || 12 ||

namastē dēharūpāya namastē:’dēharūpiṇē |
namastē prāṇarūpāya namastē:’prāṇarūpiṇē || 13 ||

namastē śrōtrarūpāya namastē:’śrōtrarūpiṇē |
namastē tvaksvarūpāya namastē:’tvaksvarūpiṇē || 14 ||

namastē dr̥ṣṭirūpāya namastē:’dr̥ṣṭirūpiṇē |
namastē rasanārūpa namastē:’rasanātmanē || 15 ||

namastē ghrāṇarūpāya namastē:’ghrāṇarūpiṇē |
namastē pādarūpāya namastē:’pādarūpiṇē || 16 ||

namastē pāṇirūpāya namastē:’pāṇirūpiṇē |
namastē vāksvarūpāya namastē:’vāksvarūpiṇē || 17 ||

namastē liṅgarūpāya namastē:’liṅgarūpiṇē |
namastē pāyurūpāya namastē:’pāyurūpiṇē || 18 ||

namastē cittarūpāya namastē:’cittarūpiṇē |
namastē mātr̥rūpāya namastē:’mātr̥rūpiṇē || 19 ||

namastē mānarūpāya namastē:’mānarūpiṇē |
namastē mēyarūpāya namastē:’mēyarūpiṇē || 20 ||

namastē mitirūpāya namastē:’mitirūpiṇē |
namastē sarvarūpāya namastē:’sarvarūpiṇē || 21 ||

rakṣa rakṣa mahādēva kṣamasva karuṇālaya |
bhaktacittasamāsīna brahmaviṣṇuśivātmaka || 22 ||

iti śrīskāndapurāṇē sūtasaṁhitāyāṁ śivamāhātmyakhaṇḍē tr̥tīyō:’dhyāyē nandīśvaraviṣṇusaṁvādē īśvarapratipādana stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed