Sri Aditya Kavacham – śrī āditya kavacam


asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ bījaṁ ṇīṁ śaktiḥ sūṁ kīlakaṁ mama ādityaprasādasiddhyarthē japē viniyōgaḥ |

dhyānam –
japākusumasaṅkāśaṁ dvibhujaṁ padmahastakam |
sindūrāmbaramālyaṁ ca raktagandhānulēpanam || 1 ||

māṇikyaratnakhacitasarvābharaṇabhūṣitam |
saptāśvarathavāhaṁ tu mēruṁ caiva pradakṣiṇam || 2 ||

dēvāsuravarairvandyaṁ ghr̥ṇibhiḥ parisēvitam |
dhyāyēt paṭhēt suvarṇābhaṁ sūryasya kavacaṁ mudā || 3 ||

atha kavacaṁ –
ghr̥ṇiḥ pātu śirōdēśē sūryaḥ pātu lalāṭakam |
ādityō lōcanē pātu śrutī pātu divākaraḥ || 4 ||

ghrāṇaṁ pātu sadā bhānuḥ mukhaṁ pātu sadā raviḥ |
jihvāṁ pātu jagannētraḥ kaṇṭhaṁ pātu vibhāvasuḥ || 5 ||

skandhau grahapatiḥ pātu bhujau pātu prabhākaraḥ |
karāvabjakaraḥ pātu hr̥dayaṁ pātu nabhōmaṇiḥ || 6 ||

dvādaśātmā kaṭiṁ pātu savitā pātu sakthinī |
ūrū pātu suraśrēṣṭhō jānunī pātu bhāskaraḥ || 7 ||

jaṅghē mē pātu mārtāṇḍō gulphau pātu tviṣāṁ patiḥ |
pādau dinamaṇiḥ pātu pātu mitrō:’khilaṁ vapuḥ || 8 ||

ādityakavacaṁ puṇyamabhēdyaṁ vajrasannibham |
sarvarōgabhayādibhyō mucyatē nātra saṁśayaḥ || 9 ||

saṁvatsaramupāsitvā sāmrājyapadavīṁ labhēt |
aśēṣarōgaśāntyarthaṁ dhyāyēdādityamaṇḍalam || 10 ||

āditya maṇḍala stutiḥ –
anēkaratnasamyuktaṁ svarṇamāṇikyabhūṣaṇam |
kalpavr̥kṣasamākīrṇaṁ kadambakusumapriyam || 11 ||

sindūravarṇāya sumaṇḍalāya
suvarṇaratnābharaṇāya tubhyam |
padmādinētrē ca supaṅkajāya
brahmēndra-nārāyaṇa-śaṅkarāya || 12 ||

saṁraktacūrṇaṁ sasuvarṇatōyaṁ
sakuṅkumābhaṁ sakuśaṁ sapuṣpam |
pradattamādāya ca hēmapātrē
praśastanādaṁ bhagavan prasīda || 13 ||

iti śrī āditya kavacam |


See more śrī sūrya stōtrāṇi for chanting.
See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed