Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ bījaṁ ṇīṁ śaktiḥ sūṁ kīlakaṁ mama ādityaprasādasiddhyarthē japē viniyōgaḥ |
dhyānam –
japākusumasaṅkāśaṁ dvibhujaṁ padmahastakam |
sindūrāmbaramālyaṁ ca raktagandhānulēpanam || 1 ||
māṇikyaratnakhacitasarvābharaṇabhūṣitam |
saptāśvarathavāhaṁ tu mēruṁ caiva pradakṣiṇam || 2 ||
dēvāsuravarairvandyaṁ ghr̥ṇibhiḥ parisēvitam |
dhyāyēt paṭhēt suvarṇābhaṁ sūryasya kavacaṁ mudā || 3 ||
atha kavacaṁ –
ghr̥ṇiḥ pātu śirōdēśē sūryaḥ pātu lalāṭakam |
ādityō lōcanē pātu śrutī pātu divākaraḥ || 4 ||
ghrāṇaṁ pātu sadā bhānuḥ mukhaṁ pātu sadā raviḥ |
jihvāṁ pātu jagannētraḥ kaṇṭhaṁ pātu vibhāvasuḥ || 5 ||
skandhau grahapatiḥ pātu bhujau pātu prabhākaraḥ |
karāvabjakaraḥ pātu hr̥dayaṁ pātu nabhōmaṇiḥ || 6 ||
dvādaśātmā kaṭiṁ pātu savitā pātu sakthinī |
ūrū pātu suraśrēṣṭhō jānunī pātu bhāskaraḥ || 7 ||
jaṅghē mē pātu mārtāṇḍō gulphau pātu tviṣāṁ patiḥ |
pādau dinamaṇiḥ pātu pātu mitrō:’khilaṁ vapuḥ || 8 ||
ādityakavacaṁ puṇyamabhēdyaṁ vajrasannibham |
sarvarōgabhayādibhyō mucyatē nātra saṁśayaḥ || 9 ||
saṁvatsaramupāsitvā sāmrājyapadavīṁ labhēt |
aśēṣarōgaśāntyarthaṁ dhyāyēdādityamaṇḍalam || 10 ||
āditya maṇḍala stutiḥ –
anēkaratnasamyuktaṁ svarṇamāṇikyabhūṣaṇam |
kalpavr̥kṣasamākīrṇaṁ kadambakusumapriyam || 11 ||
sindūravarṇāya sumaṇḍalāya
suvarṇaratnābharaṇāya tubhyam |
padmādinētrē ca supaṅkajāya
brahmēndra-nārāyaṇa-śaṅkarāya || 12 ||
saṁraktacūrṇaṁ sasuvarṇatōyaṁ
sakuṅkumābhaṁ sakuśaṁ sapuṣpam |
pradattamādāya ca hēmapātrē
praśastanādaṁ bhagavan prasīda || 13 ||
iti śrī āditya kavacam |
See more śrī sūrya stōtrāṇi for chanting.
See more navagraha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.