Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ bījaṁ ṇīṁ śaktiḥ sūṁ kīlakaṁ mama ādityaprasādasiddhyarthē japē viniyōgaḥ |
dhyānam –
japākusumasaṅkāśaṁ dvibhujaṁ padmahastakam
sindūrāmbaramālyaṁ ca raktagandhānulēpanam |
māṇikyaratnakhacita-sarvābharaṇabhūṣitam
saptāśvarathavāhaṁ tu mēruṁ caiva pradakṣiṇam ||
dēvāsuravarairvandyaṁ ghr̥ṇibhiḥ parisēvitam |
dhyāyētpaṭhētsuvarṇābhaṁ sūryasya kavacaṁ mudā ||
kavacaṁ –
ghr̥ṇiḥ pātu śirōdēśē sūryaḥ pātu lalāṭakam |
ādityō lōcanē pātu śrutī pātu divākaraḥ ||
ghrāṇaṁ pātu sadā bhānuḥ mukhaṁ pātu sadāraviḥ |
jihvāṁ pātu jagannētraḥ kaṇṭhaṁ pātu vibhāvasuḥ ||
skandhau grahapatiḥ pātu bhujau pātu prabhākaraḥ |
karāvabjakaraḥ pātu hr̥dayaṁ pātu nabhōmaṇiḥ ||
dvādaśātmā kaṭiṁ pātu savitā pātu sakthinī |
ūrū pātu suraśrēṣṭō jānunī pātu bhāskaraḥ ||
jaṅghē mē pātu mārtāṇḍō gulphau pātu tviṣāmpatiḥ |
pādau dinamaṇiḥ pātu pātu mitrō:’khilaṁ vapuḥ ||
ādityakavacaṁ puṇyamabhēdyaṁ vajrasannibham |
sarvarōgabhayādibhyō mucyatē nātra samśayaḥ ||
saṁvatsaramupāsitvā sāmrājyapadavīṁ labhēt |
aśēṣarōgaśāntyarthaṁ dhyāyēdādityamaṇḍalam |
āditya maṇḍala stutiḥ –
anēkaratnasamyuktaṁ svarṇamāṇikyabhūṣaṇam |
kalpavr̥kṣasamākīrṇaṁ kadambakusumapriyam ||
sindūravarṇāya sumaṇḍalāya
suvarṇaratnābharaṇāya tubhyam |
padmādinētrē ca supaṅkajāya
brahmēndra-nārāyaṇa-śaṅkarāya ||
saṁraktacūrṇaṁ sasuvarṇatōyaṁ
sakuṅkumābhaṁ sakuśaṁ sapuṣpam |
pradattamādāya ca hēmapātrē
praśastanādaṁ bhagavan prasīda ||
iti ādityakavacam |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.