Sri Chandra Kavacham – śrī candra kavacam


asya śrīcandrakavacastōtra mahāmantrasya gautama r̥ṣiḥ | anuṣṭup chandaḥ | sōmō dēvatā | raṁ bījam | saṁ śaktiḥ | ōṁ kīlakam | mama sōmagrahaprasādasiddhyarthē japē viniyōgaḥ |

karanyāsaḥ |
vāṁ aṅguṣṭhābhyāṁ namaḥ |
vīṁ tarjanībhyāṁ namaḥ |
vūṁ madhyamābhyāṁ namaḥ |
vaiṁ anāmikābhyāṁ namaḥ |
vauṁ kaniṣṭhikābhyāṁ namaḥ |
vaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ |
vāṁ hr̥dayāya namaḥ |
vīṁ śirasē svāhā |
vūṁ śikhāyai vaṣaṭ |
vaiṁ kavacāya hum |
vauṁ nētratrayāya vauṣaṭ |
vaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam –
sōmaṁ dvibhujapadmaṁ ca śuklāmbaradharaṁ śubham |
śvētagandhānulēpaṁ ca muktābharaṇabhūṣaṇam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam |
sōmaṁ caturbhujaṁ dēvaṁ kēyūramakuṭōjjvalam |

vāsudēvasya nayanaṁ śaṅkarasya ca bhūṣaṇam |
ēvaṁ dhyātvā japēnnityaṁ candrasya kavacaṁ mudā ||

kavacaṁ –
śaśī pātu śirōdēśē phālaṁ pātu kalānidhiḥ |
cakṣuṣī candramāḥ pātu śrutī pātu kalātmakaḥ || 1 ||

ghrāṇaṁ pakṣakaraḥ pātu mukhaṁ kumudabāndhavaḥ |
sōmaḥ karau tu mē pātu skandhau pātu sudhātmakaḥ || 2 ||

ūrū maitrīnidhiḥ pātu madhyaṁ pātu niśākaraḥ |
kaṭiṁ sudhākaraḥ pātu uraḥ pātu śaśandharaḥ || 3 ||

mr̥gāṅkō jānunī pātu jaṅghē pātvamr̥tābdhijaḥ |
pādau himakaraḥ pātu pātu candrō:’khilaṁ vapuḥ || 4 ||

ētaddhi kavacaṁ puṇyaṁ bhuktimuktipradāyakam |
yaḥ paṭhēcchr̥ṇuyādvāpi sarvatra vijayī bhavēt || 5 ||

iti śrībrahmavaivarta mahāpurāṇē dakṣiṇakhaṇḍē śrīcandrakavacaḥ |


See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed