Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīcandrakavacastōtra mahāmantrasya gautama r̥ṣiḥ | anuṣṭup chandaḥ | sōmō dēvatā | raṁ bījam | saṁ śaktiḥ | ōṁ kīlakam | mama sōmagrahaprasādasiddhyarthē japē viniyōgaḥ |
karanyāsaḥ |
vāṁ aṅguṣṭhābhyāṁ namaḥ |
vīṁ tarjanībhyāṁ namaḥ |
vūṁ madhyamābhyāṁ namaḥ |
vaiṁ anāmikābhyāṁ namaḥ |
vauṁ kaniṣṭhikābhyāṁ namaḥ |
vaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ |
vāṁ hr̥dayāya namaḥ |
vīṁ śirasē svāhā |
vūṁ śikhāyai vaṣaṭ |
vaiṁ kavacāya hum |
vauṁ nētratrayāya vauṣaṭ |
vaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam –
sōmaṁ dvibhujapadmaṁ ca śuklāmbaradharaṁ śubham |
śvētagandhānulēpaṁ ca muktābharaṇabhūṣaṇam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam |
sōmaṁ caturbhujaṁ dēvaṁ kēyūramakuṭōjjvalam |
vāsudēvasya nayanaṁ śaṅkarasya ca bhūṣaṇam |
ēvaṁ dhyātvā japēnnityaṁ candrasya kavacaṁ mudā ||
kavacaṁ –
śaśī pātu śirōdēśē phālaṁ pātu kalānidhiḥ |
cakṣuṣī candramāḥ pātu śrutī pātu kalātmakaḥ || 1 ||
ghrāṇaṁ pakṣakaraḥ pātu mukhaṁ kumudabāndhavaḥ |
sōmaḥ karau tu mē pātu skandhau pātu sudhātmakaḥ || 2 ||
ūrū maitrīnidhiḥ pātu madhyaṁ pātu niśākaraḥ |
kaṭiṁ sudhākaraḥ pātu uraḥ pātu śaśandharaḥ || 3 ||
mr̥gāṅkō jānunī pātu jaṅghē pātvamr̥tābdhijaḥ |
pādau himakaraḥ pātu pātu candrō:’khilaṁ vapuḥ || 4 ||
ētaddhi kavacaṁ puṇyaṁ bhuktimuktipradāyakam |
yaḥ paṭhēcchr̥ṇuyādvāpi sarvatra vijayī bhavēt || 5 ||
iti śrībrahmavaivarta mahāpurāṇē dakṣiṇakhaṇḍē śrīcandrakavacaḥ |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.