Sri Angaraka (Mangal) Kavacham – śrī aṅgāraka kavacam


asya śrīaṅgāraka kavacastōtra mantrasya virūpākṣa r̥ṣiḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā, aṁ bījaṁ, gaṁ śaktiḥ, raṁ kīlakaṁ, mama aṅgārakagraha prasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
āṁ aṅguṣṭhābhyāṁ namaḥ |
īṁ tarjanībhyāṁ namaḥ |
ūṁ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
auṁ kaniṣṭhikābhyāṁ namaḥ |
aḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
āṁ hr̥dayāya namaḥ |
īṁ śirasē svāhā |
ūṁ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
auṁ nētratrayāya vauṣaṭ |
aḥ astrāya phaṭ |

dhyānam –
namāmyaṅgārakaṁ dēvaṁ raktāṅgaṁ varabhūṣaṇaṁ
jānusthaṁ vāmahastābhyāṁ cāpēṣuvarapāṇinam |
caturbhujaṁ mēṣavāhaṁ varadaṁ vasudhāpriyaṁ
śaktiśūlagadākhaḍgaṁ jvālapuñjōrdhvakēśakam ||

mēruṁ pradakṣiṇaṁ kr̥tvā sarvadēvātmasiddhidam |

atha kavacam –
aṅgārakaḥ śirō rakṣēnmukhaṁ vai dharaṇīsutaḥ |
karṇau raktāmbaraḥ pātu nētrē mē raktalōcanaḥ || 1 ||

nāsikāṁ mē śaktidharaḥ kaṇṭhaṁ mē pātu bhaumakaḥ |
bhujau tu raktamālī ca hastau śūladharastathā || 2 ||

caturbhujō mē hr̥dayaṁ kukṣiṁ rōgāpahārakaḥ |
kaṭiṁ mē bhūmijaḥ pātu ūrū pātu gadādharaḥ || 3 ||

jānujaṅghē kujaḥ pātu pādau bhaumaḥ sadā mama |
sarvāṇi yāni cāṅgāni rakṣēnmē mēṣavāhanaḥ || 4 ||

ya idaṁ kavacaṁ divyaṁ sarvaśatruvināśanam |
bhūtaprētapiśācānāṁ nāśanaṁ sarvasiddhidam || 5 ||

sarvarōgaharaṁ caiva sarvasampatpradaṁ śubham |
bhuktimuktipradaṁ nr̥̄ṇāṁ sarvasaubhāgyavardhanam || 6 ||

r̥ṇabandhanamuktirvai satyamēva na saṁśayaḥ |
stōtrapāṭhastu kartavyō dēvasyāgrē samāhitaḥ || 7 ||

raktagandhākṣataiḥ puṣpairdhūpadīpaguḍōdanaiḥ |
maṅgalaṁ pūjayitvā tu maṅgalē:’hani sarvadā || 8 ||

brāhmaṇānbhōjayētpaścāccaturō dvādaśāthavā |
anēna vidhinā yastu kr̥tvā vratamanuttamam || 9 ||

vrataṁ tadēvaṁ kurvīta saptavārēṣu vā yadi |
tēṣāṁ śastrāṇyutpalāni vahniḥ syāccandraśītalaḥ || 10 ||

na cainaṁ vyathayantyasmānmr̥gapakṣigajādayaḥ |
mahāndhatamasē prāprē mārtāṇḍasyōdayādiva |
vilayaṁ yānti pāpāni śatajanmārjitāni vai || 11 ||

iti śrī aṅgāraka kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed