Sri Budha Kavacham – śrī budha kavacam


asya śrībudhakavacastōtramahāmantrasya kātyāyana r̥ṣiḥ | anuṣṭup chandaḥ | budhō dēvatā | yaṁ bījam | klīṁ śaktiḥ | ūṁ kīlakam | mama budhagrahaprasādasiddhyarthē japē viniyōgaḥ |

karanyāsaḥ ||

bāṁ aṅguṣṭhābhyāṁ namaḥ |
bīṁ tarjanībhyāṁ namaḥ |
būṁ madhyamābhyāṁ namaḥ |
baiṁ anāmikābhyāṁ namaḥ |
bauṁ kaniṣṭhikābhyāṁ namaḥ |
baḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ ||

bāṁ hr̥dayāya namaḥ |
bīṁ śirasē svāhā |
būṁ śikhāyai vaṣaṭ |
baiṁ kavacāya huṁ |
bauṁ nētratrayāya vauṣaṭ |
baḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam –
budhaḥ pustakahastaśca kuṅkumasya samadyutiḥ |
budhaṁ jñānamayaṁ sarvaṁ kuṅkumābhaṁ caturbhujam |
khaḍgaśūlagadāpāṇiṁ varadāṅkitamudritam |
pītāmbaradharaṁ dēvaṁ pītamālyānulēpanam ||

vajrādyābharaṇaṁ caiva kirīṭa makuṭōjjvalam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam ||

kavacam-
budhaḥ pātu śirōdēśaṁ saumyaḥ pātu ca phālakam |
nētrē jñānamayaḥ pātu śrutī pātu vidhūdbhavaḥ || 1 ||

ghrāṇaṁ gandhadharaḥ pātu bhujau pustakabhūṣitaḥ |
madhyaṁ pātu surārādhyaḥ pātu nābhiṁ khagēśvaraḥ || 2 ||

kaṭiṁ kālātmajaḥ pātu ūrū pātu surēśvaraḥ |
jānunī rōhiṇīsūnuḥ pātu jaṅghē phalapradaḥ || 3 ||

pādau bāṇāsanaḥ pātu pātu saumyō:’khilaṁ vapuḥ |
ēṣō:’pi kavacaḥ puṇyaḥ sarvōpadravaśāntidaḥ || 4 ||

sarvarōgapraśamanaḥ sarvaduḥkhanivārakaḥ |
āyurārōgyaśubhadaḥ putrapautrapravardhanaḥ || 5 ||

yaḥ paṭhētkavacaṁ divyaṁ śr̥ṇuyādvā samāhitaḥ |
sarvānkāmānavāpnōti dīrghamāyuśca vindatiḥ || 6 ||

iti śrībrahmavaivartapurāṇē budhakavacaṁ |


See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed