Sri Budha Kavacham – śrī budha kavacam


asya śrī budha kavacastōtrasya kātyāyana r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, yaṁ bījaṁ, klīṁ śaktiḥ, ūṁ kīlakaṁ, budhagraha prasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
bāṁ aṅguṣṭhābhyāṁ namaḥ |
bīṁ tarjanībhyāṁ namaḥ |
būṁ madhyamābhyāṁ namaḥ |
baiṁ anāmikābhyāṁ namaḥ |
bauṁ kaniṣṭhikābhyāṁ namaḥ |
baḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
bāṁ hr̥dayāya namaḥ |
bīṁ śirasē svāhā |
būṁ śikhāyai vaṣaṭ |
baiṁ kavacāya hum |
bauṁ nētratrayāya vauṣaṭ |
baḥ astrāya phaṭ |

dhyānam –
budhaḥ pustakahastaśca kuṅkumasya samadyutiḥ |
budhaṁ jñānamayaṁ sarvaṁ kuṅkumābhaṁ caturbhujam || 1 ||

khaḍgaśūlagadāpāṇiṁ varadāṅkitamudritam |
pītāmbaradharaṁ dēvaṁ pītamālyānulēpanam || 2 ||

vajrādyābharaṇaṁ caiva kirīṭa makuṭōjjvalam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam || 3 ||

atha kavacam –
budhaḥ pātu śirōdēśaṁ saumyaḥ pātu ca phālakam |
nētrē jñānamayaḥ pātu śrutī pātu vidhūdbhavaḥ || 1 ||

ghrāṇaṁ gandhadharaḥ pātu bhujau pustakabhūṣitaḥ |
madhyaṁ pātu surārādhyaḥ pātu nābhiṁ khagēśvaraḥ || 2 ||

kaṭiṁ kālātmajaḥ pātu ūrū pātu surēśvaraḥ |
jānunī rōhiṇīsūnuḥ pātu jaṅghē phalapradaḥ || 3 ||

pādau bāṇāsanaḥ pātu pātu saumyō:’khilaṁ vapuḥ |
ēṣō:’pi kavacaḥ puṇyaḥ sarvōpadravaśāntidaḥ || 4 ||

sarvarōgapraśamanaḥ sarvaduḥkhanivārakaḥ |
āyurārōgyaśubhadaḥ putrapautrapravardhanaḥ || 5 ||

yaḥ paṭhētkavacaṁ divyaṁ śr̥ṇuyādvā samāhitaḥ |
sarvānkāmānavāpnōti dīrghamāyuśca vindatiḥ || 6 ||

iti śrībrahmavaivartapurāṇē śrī budha kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed