Sri Budha Kavacham – śrī budha kavacam
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
asya śrībudhakavacastōtramahāmantrasya kātyāyana r̥ṣiḥ | anuṣṭup chandaḥ | budhō dēvatā | yaṁ bījam | klīṁ śaktiḥ | ūṁ kīlakam | mama budhagrahaprasādasiddhyarthē japē viniyōgaḥ |
karanyāsaḥ ||
bāṁ aṅguṣṭhābhyāṁ namaḥ |
bīṁ tarjanībhyāṁ namaḥ |
būṁ madhyamābhyāṁ namaḥ |
baiṁ anāmikābhyāṁ namaḥ |
bauṁ kaniṣṭhikābhyāṁ namaḥ |
baḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ ||
bāṁ hr̥dayāya namaḥ |
bīṁ śirasē svāhā |
būṁ śikhāyai vaṣaṭ |
baiṁ kavacāya huṁ |
bauṁ nētratrayāya vauṣaṭ |
baḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam –
budhaḥ pustakahastaśca kuṅkumasya samadyutiḥ |
budhaṁ jñānamayaṁ sarvaṁ kuṅkumābhaṁ caturbhujam |
khaḍgaśūlagadāpāṇiṁ varadāṅkitamudritam |
pītāmbaradharaṁ dēvaṁ pītamālyānulēpanam ||
vajrādyābharaṇaṁ caiva kirīṭa makuṭōjjvalam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam ||
kavacam-
budhaḥ pātu śirōdēśaṁ saumyaḥ pātu ca phālakam |
nētrē jñānamayaḥ pātu śrutī pātu vidhūdbhavaḥ || 1 ||
ghrāṇaṁ gandhadharaḥ pātu bhujau pustakabhūṣitaḥ |
madhyaṁ pātu surārādhyaḥ pātu nābhiṁ khagēśvaraḥ || 2 ||
kaṭiṁ kālātmajaḥ pātu ūrū pātu surēśvaraḥ |
jānunī rōhiṇīsūnuḥ pātu jaṅghē phalapradaḥ || 3 ||
pādau bāṇāsanaḥ pātu pātu saumyō:’khilaṁ vapuḥ |
ēṣō:’pi kavacaḥ puṇyaḥ sarvōpadravaśāntidaḥ || 4 ||
sarvarōgapraśamanaḥ sarvaduḥkhanivārakaḥ |
āyurārōgyaśubhadaḥ putrapautrapravardhanaḥ || 5 ||
yaḥ paṭhētkavacaṁ divyaṁ śr̥ṇuyādvā samāhitaḥ |
sarvānkāmānavāpnōti dīrghamāyuśca vindatiḥ || 6 ||
iti śrībrahmavaivartapurāṇē budhakavacaṁ |
See more navagraha stōtrāṇi for chanting.
గమనిక: శ్రీరామచంద్రమూర్తి మరియు ఆంజనేయస్వామి వార్ల స్తోత్రములతో "శ్రీరామ స్తోత్రనిధి" అనే పుస్తకము ప్రచురించుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras from home page of తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.