Sri Brihaspati Kavacham – śrī br̥haspati kavacam


asya śrībr̥haspati kavacastōtramantrasya īśvara r̥ṣiḥ, anuṣṭup chandaḥ, br̥haspatirdēvatā, gaṁ bījaṁ, śrīṁ śaktiḥ, klīṁ kīlakaṁ, br̥haspati pīḍāpraśamanārthē br̥haspati prasādasiddhyarthē japē viniyōgaḥ |

karanyāsaḥ –
gāṁ aṅguṣṭhābhyāṁ namaḥ |
gīṁ tarjanībhyāṁ namaḥ |
gūṁ madhyamābhyāṁ namaḥ |
gaiṁ anāmikābhyāṁ namaḥ |
gauṁ kaniṣṭhikābhyāṁ namaḥ |
gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
gāṁ hr̥dayāya namaḥ |
gīṁ śirasē svāhā |
gūṁ śikhāyai vaṣaṭ |
gaiṁ kavacāya hum |
gauṁ nētratrayāya vauṣaṭ |
gaḥ astrāya phaṭ |

dhyānam –
abhīṣṭaphaladaṁ dēvaṁ sarvajñaṁ surapūjitam |
akṣamālādharaṁ śāntaṁ praṇamāmi br̥haspatim || 1 ||

atha kavacam –
br̥haspatiḥ śiraḥ pātu lalāṭaṁ pātu mē guruḥ |
karṇau suraguruḥ pātu nētrē mē:’bhīṣṭadāyakaḥ || 2 ||

jihvāṁ pātu surācāryō nāsāṁ mē vēdapāragaḥ |
mukhaṁ mē pātu sarvajñō kaṇṭhaṁ mē dēvatāguruḥ || 3 ||

bhujāvāṅgirasaḥ pātu karau pātu śubhapradaḥ |
stanau mē pātu vāgīśaḥ kukṣiṁ mē śubhalakṣaṇaḥ || 4 ||

nābhiṁ dēvaguruḥ pātu madhyaṁ pātu sukhapradaḥ |
kaṭiṁ pātu jagadvandya ūrū mē pātu vākpatiḥ || 5 ||

jānujaṅghē surācāryō pādau viśvātmakastathā |
anyāni yāni cāṅgāni rakṣēnmē sarvatō guruḥ || 6 ||

ityētatkavacaṁ divyaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
sarvān kāmānavāpnōti sarvatra vijayī bhavēt || 7 ||

iti śrībrahmayāmalōktaṁ śrī br̥haspati kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed