Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrībr̥haspatikavacastōtramantrasya īśvara r̥ṣiḥ | anuṣṭup chandaḥ | br̥haspatirdēvatā | aṁ bījaṁ | śrīṁ śaktiḥ | klīṁ kīlakaṁ | mama br̥haspatiprasādasiddhyarthē japē viniyōgaḥ |
karanyāsaḥ ||
gāṁ aṅguṣṭhābhyāṁ namaḥ |
gīṁ tarjanībhyāṁ namaḥ |
gūṁ madhyamābhyāṁ namaḥ |
gaiṁ anāmikābhyāṁ namaḥ |
gauṁ kaniṣṭhikābhyāṁ namaḥ |
gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṁganyāsaḥ ||
gāṁ hr̥dayāya namaḥ |
gīṁ śirasē svāhā |
gūṁ śikhāyai vaṣaṭ |
gaiṁ kavacāya hum |
gauṁ nētratrayāya vauṣaṭ |
gaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbaṁdhaḥ ||
dhyānam –
taptakāñcanavarṇābhaṁ caturbhujasamanvitam
daṇḍākṣasūtramālāṁ ca kamaṇḍaluvarānvitam |
pītāṁbaradharaṁ dēvaṁ pītagandhānulēpanam
puṣparāgamayaṁ bhūṣṇuṁ vicitramakuṭōjjvalam ||
svarṇāśvarathamārūḍhaṁ pītadhvajasuśōbhitam |
mēruṁ pradakṣiṇaṁ kr̥tvā gurudēvaṁ samarcayēt ||
abhīṣṭavaradaṁ dēvaṁ sarvajñaṁ surapūjitam |
sarvakāryārthasiddhyarthaṁ praṇamāmi guruṁ sadā ||
kavacam –
br̥haspatiḥ śiraḥ pātu lalāṭaṁ pātu mē guruḥ |
karṇau suraguruḥ pātu nētrē mē:’bhīṣṭadāyakaḥ || 1 ||
nāsāṁ pātu surācāryō jihvāṁ mē vēdapāragaḥ |
mukhaṁ mē pātu sarvajñō bhujau pātu śubhapradaḥ || 2 ||
karau vajradharaḥ pātu vakṣau mē pātu gīṣpatiḥ |
stanau mē pātu vāgīśaḥ kukṣiṁ mē śubhalakṣaṇaḥ || 3 ||
nābhiṁ pātu sunītijñaḥ kaṭiṁ mē pātu sarvadaḥ |
ūrū mē pātu puṇyātmā jaṅghē mē jñānadaḥ prabhuḥ || 4 ||
pādau mē pātu viśvātmā sarvāṅgaṁ sarvadā guruḥ |
ya idaṁ kavacaṁ divyaṁ trisandhyāsu paṭhēnnaraḥ || 5 ||
sarvānkāmānavāpnōti sarvatra vijayī bhavēt |
sarvatra pūjyō bhavati vākpatiśca prasādataḥ || 6 ||
iti brahmavaivartapurāṇē uttarakhaṁḍē br̥haspatikavacaḥ |
See more navagraha stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.