Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ | anuṣṭupchandaḥ | bhagavān śukrō dēvatā | aṁ bījaṁ | gaṁ śaktiḥ | vaṁ kīlakaṁ | mama śukragrahaprasāda siddhyarthē japē viniyōgaḥ |
karanyāsaḥ |
bhāṁ aṅguṣṭhābhyāṁ namaḥ |
bhīṁ tarjanībhyāṁ namaḥ |
bhūṁ madhyamābhyāṁ namaḥ |
bhaiṁ anāmikābhyāṁ namaḥ |
bhauṁ kaniṣṭhikābhyāṁ namaḥ |
bhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṁganyāsaḥ |
bhāṁ hr̥dayāya namaḥ |
bhīṁ śirasē svāhā |
bhūṁ śikhāyai vaṣaṭ |
bhaiṁ kavacāya hum |
bhauṁ nētratrayāya vauṣaṭ |
bhaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam –
śukraṁ caturbhujaṁ dēvaṁ akṣamālākamaṇḍalum
daṇḍahastaṁ ca varadaṁ bhānujvālāṅgaśōbhitam |
śuklāmbaraṁ śuklamālyaṁ śuklagandhānulēpanam
vajramāṇikyabhūṣāḍhyaṁ kirīṭamakuṭōjjvalam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam ||
mr̥ṇālakundēndupayōhimaprabhaṁ sitāṁbaraṁ snigdhavalakṣamālinam |
samastaśāstraśrutitattvadarśinaṁ dhyāyētkaviṁ vāñchitavastusampadē || 1 ||
kavacam –
śirō mē bhārgavaḥ pātu phālaṁ pātu grahādhipaḥ |
nētrē daityaguruḥ pātu śrōtrē śrīcandanadyutiḥ || 2 ||
pātu mē nāsikāṁ kāvyō vadanaṁ daityavanditaḥ |
rasanāmuśanāḥ pātu kaṇṭhaṁ śrīkaṇṭhabhaktimān || 3 ||
bhujau tējōnidhiḥ pātu vakṣō yōgavidāṁ varaḥ |
akṣamālādharō rakṣēt kukṣiṁ mē cakṣuṣāṅkaraḥ || 4 ||
kaṭiṁ mē pātu viśvātmā sakthinī sarvapūjitaḥ |
jānunī tu bhr̥guḥ pātu jaṅghē mē mahatāṁ varaḥ || 5 ||
gulphau guṇanidhiḥ pātu pādau mē pāṇḍurāṁbaraḥ |
sarvāṇyaṅgāni mē pātu śukraḥ kaviraharniśam || 6 ||
ya idaṁ kavacaṁ divyaṁ paṭhēcca śraddhayānvitaḥ |
na tasya jāyatē pīḍā bhārgavasya prasādataḥ || 7 ||
iti śrīskāndē mahāpurāṇē śaṁkarasaṁhitāyāṁ śukrakavacaḥ |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.