Sri Rahu Kavacham – śrī rāhu kavacam


asya śrīrāhukavacastōtra mahāmantrasya candrar̥ṣiḥ | anuṣṭupchandaḥ | rāhurdēvatā | nīṁ bījam | hrīṁ śaktiḥ | kāṁ kīlakam | mama rāhugrahaprasādasiddhyarthē japē viniyōgaḥ |

dhyānam-
rāhuṁ caturbhujaṁ carmaśūlakhaḍgavarāṅginam
kr̥ṣṇāmbaradharaṁ nīlaṁ kr̥ṣṇagandhānulēpanam |
gōmēdhikavibhūṣaṁ ca vicitramakuṭaṁ phaṇim
kr̥ṣṇasiṁharathārūḍhaṁ mēruṁ caivāpradakṣiṇam ||

praṇamāmi sadā rāhuṁ sarpākāraṁ kirīṭinam |
saiṁhikēyaṁ karālāsyaṁ bhaktānāmabhayapradam || 1 ||

kavacam –
nīlāmbaraḥ śiraḥ pātu lalāṭaṁ lōkavanditaḥ |
cakṣuṣī pātu mē rāhuḥ śrōtrē mē:’rdhaśarīravān || 2 ||

nāsikāṁ mē karālāsyaḥ śūlapāṇirmukhaṁ mama |
jihvāṁ mē siṁhikāsūnuḥ kaṇṭhaṁ mē kaṣṭanāśanaḥ || 3 ||

bhujaṅgēśō bhujau pātu nīlamālyaḥ karau mama |
pātu vakṣau tamōmūrtiḥ pātu nābhiṁ vidhuntudaḥ || 4 ||

kaṭiṁ mē vikaṭaḥ pātu ūrū mē:’surapūjitaḥ |
svarbhānurjānunī pātu jaṅghē mē pātu ca:’vyayaḥ || 5 ||

gulphau grahādhipaḥ pātu nīlacandanabhūṣitaḥ |
pādau nīlāmbaraḥ pātu sarvāṅgaṁ siṁhikāsutaḥ || 6 ||

rāhōridaṁ kavacamīpsitavastudaṁ yō
bhaktyā paṭhatyanudinaṁ niyataśśucissan |
prāpnōti kīrtimatulāṁ ca śriyaṁ samr̥ddhi-
mārōgyamāyurvijayāvasita prasādāt || 7 ||

iti padmē mahāpurāṇē rāhukavacaḥ |


See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed