Sri Rahu Kavacham – śrī rāhu kavacam


asya śrīrāhu kavacastōtrasya candramā r̥ṣiḥ, anuṣṭup chandaḥ, rāhurdēvatā, rāṁ bījaṁ, namaḥ śaktiḥ, svāhā kīlakaṁ, rāhu prītyarthē japē viniyōgaḥ |

dhyānam –
rāhuṁ caturbhujaṁ carmaśūlakhaḍgavarāṅginaṁ
kr̥ṣṇāmbaradharaṁ nīlaṁ kr̥ṣṇagandhānulēpanam |
gōmēdhikavibhūṣaṁ ca vicitramakuṭaṁ phaṇiṁ
kr̥ṣṇasiṁharathārūḍhaṁ mēruṁ caivāpradakṣiṇam ||

praṇamāmi sadā rāhuṁ śūrpākāraṁ kirīṭinam |
saiṁhikēyaṁ karālāsyaṁ bhaktānāmabhayapradam || 1 ||

atha kavacam –
nīlāmbaraḥ śiraḥ pātu lalāṭaṁ lōkavanditaḥ |
cakṣuṣī pātu mē rāhuḥ śrōtrē tvardhaśarīravān || 2 ||

nāsikāṁ mē dhūmravarṇaḥ śūlapāṇirmukhaṁ mama | [karālāsyaḥ]
jihvāṁ mē siṁhikāsūnuḥ kaṇṭhaṁ mē kaṭhināṅghrikaḥ || 3 || [kaṣṭanāśanaḥ]

bhujaṅgēśō bhujau pātu nīlamālyāmbaraḥ karau |
pātu vakṣaḥsthalaṁ mantrī pātu kukṣiṁ vidhuntudaḥ || 4 ||

kaṭiṁ mē vikaṭaḥ pātu ūrū mē surapūjitaḥ |
svarbhānurjānunī pātu jaṅghē mē pātu jāḍyahā || 5 ||

gulphau grahapatiḥ pātu pādau mē bhīṣaṇākr̥tiḥ |
sarvāṇaṅgāni mē pātu nīlacandanabhūṣaṇaḥ || 6 ||

rāhōridaṁ kavacamr̥ddhidavastudaṁ yō
bhaktyā paṭhatyanudinaṁ niyataḥ śuciḥ san |
prāpnōti kīrtimatulāṁ śriyamr̥ddhimāyu-
-rārōgyamātmavijayaṁ ca hi tatprasādāt || 7 ||

iti śrīmanmahābhāratē drōṇaparvaṇi dhr̥tarāṣṭrasañjayasaṁvādē śrī rāhu kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed