Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīrāhukavacastōtra mahāmantrasya candrar̥ṣiḥ | anuṣṭupchandaḥ | rāhurdēvatā | nīṁ bījam | hrīṁ śaktiḥ | kāṁ kīlakam | mama rāhugrahaprasādasiddhyarthē japē viniyōgaḥ |
dhyānam-
rāhuṁ caturbhujaṁ carmaśūlakhaḍgavarāṅginam
kr̥ṣṇāmbaradharaṁ nīlaṁ kr̥ṣṇagandhānulēpanam |
gōmēdhikavibhūṣaṁ ca vicitramakuṭaṁ phaṇim
kr̥ṣṇasiṁharathārūḍhaṁ mēruṁ caivāpradakṣiṇam ||
praṇamāmi sadā rāhuṁ sarpākāraṁ kirīṭinam |
saiṁhikēyaṁ karālāsyaṁ bhaktānāmabhayapradam || 1 ||
kavacam –
nīlāmbaraḥ śiraḥ pātu lalāṭaṁ lōkavanditaḥ |
cakṣuṣī pātu mē rāhuḥ śrōtrē mē:’rdhaśarīravān || 2 ||
nāsikāṁ mē karālāsyaḥ śūlapāṇirmukhaṁ mama |
jihvāṁ mē siṁhikāsūnuḥ kaṇṭhaṁ mē kaṣṭanāśanaḥ || 3 ||
bhujaṅgēśō bhujau pātu nīlamālyaḥ karau mama |
pātu vakṣau tamōmūrtiḥ pātu nābhiṁ vidhuntudaḥ || 4 ||
kaṭiṁ mē vikaṭaḥ pātu ūrū mē:’surapūjitaḥ |
svarbhānurjānunī pātu jaṅghē mē pātu ca:’vyayaḥ || 5 ||
gulphau grahādhipaḥ pātu nīlacandanabhūṣitaḥ |
pādau nīlāmbaraḥ pātu sarvāṅgaṁ siṁhikāsutaḥ || 6 ||
rāhōridaṁ kavacamīpsitavastudaṁ yō
bhaktyā paṭhatyanudinaṁ niyataśśucissan |
prāpnōti kīrtimatulāṁ ca śriyaṁ samr̥ddhi-
mārōgyamāyurvijayāvasita prasādāt || 7 ||
iti padmē mahāpurāṇē rāhukavacaḥ |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.