Sri Ketu Kavacham – śrī kētu kavacam


asya śrī kētukavacastōtrasya tryambaka r̥ṣiḥ, anuṣṭup chandaḥ, kēturdēvatā, kaṁ bījaṁ, namaḥ śaktiḥ, kēturiti kīlakaṁ, kētu prītyarthē japē viniyōgaḥ |

dhyānam –
dhūmravarṇaṁ dhvajākāraṁ dvibhujaṁ varadāṅgadaṁ
citrāmbaradharaṁ kētuṁ citragandhānulēpanam |
vaiḍūryābharaṇaṁ caiva vaiḍūrya makuṭaṁ phaṇiṁ
citraṁ kaphādhikarasaṁ mēruṁ caivāpradakṣiṇam ||

kētuṁ karālavadanaṁ citravarṇaṁ kirīṭinam |
praṇamāmi sadā dēvaṁ dhvajākāraṁ grahēśvaram || 1 ||

atha kavacam –
citravarṇaḥ śiraḥ pātu phālaṁ dhūmrasamadyutiḥ |
pātu nētrē piṅgalākṣaḥ śrutī mē raktalōcanaḥ || 2 ||

ghrāṇaṁ pātu suvarṇābhaścibukaṁ siṁhikāsutaḥ |
pātu kaṇṭhaṁ ca mē kētuḥ skandhau pātu grahādhipaḥ || 3 ||

hastau pātu suraśrēṣṭhaḥ kukṣiṁ pātu mahōgrahaḥ |
siṁhāsanaḥ kaṭiṁ pātu madhyaṁ pātu mahāsuraḥ || 4 ||

ūrū pātu mahāśīrṣō jānunī mē:’tikōpanaḥ |
pātu pādau ca mē krūraḥ sarvāṅgaṁ narapiṅgalaḥ || 5 || [ravimardakaḥ]

ya idaṁ kavacaṁ divyaṁ sarvarōgavināśanam |
sarvaśatruvināśaṁ ca dhāraṇādvijayī bhavēt || 6 ||

iti śrībrahmāṇḍapurāṇē śrī kētu kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed