Sri Ketu Kavacham – śrī kētu kavacam


ōṁ asya śrīkētukavacastōtramahāmantrasya purandara r̥ṣiḥ | anuṣṭupchandaḥ | kēturdēvatā | kaṁ bījaṁ | namaḥ śaktiḥ | kēturiti kīlakam | mama kētukr̥ta pīḍā nivāraṇārthē sarvarōganivāraṇārthē sarvaśatruvināśanārthē sarvakāryasiddhyarthē kētuprasādasiddhyarthē japē viniyōgaḥ |

dhyānam –
dhūmravarṇaṁ dhvajākāraṁ dvibhujaṁ varadāṁgadam
citrāmbaradharaṁ kētuṁ citragandhānulēpanam |
vaiḍūryābharaṇaṁ caiva vaiḍūrya makuṭaṁ phaṇim
citraṁkaphādhikarasaṁ mēruṁ caivāpradakṣiṇam ||

kētuṁ karālavadanaṁ citravarṇaṁ kirīṭinam |
praṇamāmi sadā dēvaṁ dhvajākāraṁ grahēśvaram || 1 ||

kavacam –
citravarṇaḥ śiraḥ pātu phālaṁ mē dhūmravarṇakaḥ |
pātu nētrē piṅgalākṣaḥ śrutī mē raktalōcanaḥ || 2 ||

ghrāṇaṁ pātu suvarṇābhō dvibhujaṁ siṁhikāsutaḥ |
pātu kaṇṭhaṁ ca mē kētuḥ skandhau pātu grahādhipaḥ || 3 ||

bāhū pātu suraśrēṣṭhaḥ kukṣiṁ pātu mahōragaḥ |
siṁhāsanaḥ kaṭiṁ pātu madhyaṁ pātu mahāsuraḥ || 4 ||

ūrū pātu mahāśīrṣō jānunī ca prakōpanaḥ |
pātu pādau ca mē raudraḥ sarvāṅgaṁ ravimardakaḥ || 5 ||

idaṁ ca kavacaṁ divyaṁ sarvarōgavināśanam |
sarvaduḥkhavināśaṁ ca satyamētannasaṁśayaḥ || 6 ||

iti padmapurāṇē kētukavacam |


See more navagraha stōtrāṇi for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed
%d bloggers like this: