Sri Hatakeshwara Stuti – śrī hāṭakēśvara stutiḥ


ōṁ namō:’stu śarva śambhō trinētra cārugātra trailōkyanātha umāpatē dakṣayajñavidhvaṁsakāraka kāmāṅganāśana ghōrapāpapraṇāśana mahāpuruṣa mahōgramūrtē sarvasattvakṣayaṅkara śubhaṅkara mahēśvara triśūladhara smarārē guhādhāman digvāsaḥ mahācandraśēkhara jaṭādhara kapālamālāvibhūṣitaśarīra vāmacakṣuḥkṣubhitadēva prajādhyakṣabhagākṣṇōḥ kṣayaṅkara bhīmasēnā nātha paśupatē kāmāṅgadāhin catvaravāsin śiva mahādēva īśāna śaṅkara bhīma bhava vr̥ṣadhvaja kalabhaprauḍhamahānāṭyēśvara bhūtirata āvimuktaka rudra rudrēśvara sthāṇō ēkaliṅga kālindīpriya śrīkaṇṭha nīlakaṇṭha aparājita ripubhayaṅkara santōṣapatē vāmadēva aghōra tatpuruṣa mahāghōra aghōramūrtē śānta sarasvatīkānta sahasramūrtē mahōdbhava vibhō kālāgnē rudra raudra hara mahīdharapriya sarvatīrthādhivāsa haṁsakāmēśvarakēdāra adhipatē paripūrṇa mucukunda madhunivāsa kr̥pāṇapāṇē bhayaṅkara vidyārāja sōmarāja kāmarāja mahīdhararājakanyāhr̥dabjavasatē samudraśāyin gayāmukhagōkarṇa brahmayānē sahasravaktrākṣicaraṇa hāṭakēśvara namastē namastē namastē namaḥ ||

iti śrīvāmanapurāṇē hāṭakēśvara stutiḥ |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed