Sri Shiva Pratipadana Stotram – श्री शिव प्रतिपादन स्तोत्रम्


देवा ऊचुः ।
नमस्ते देवदेवेश नमस्ते करुणालय ।
नमस्ते सर्वजन्तूनां भुक्तिमुक्तिफलप्रद ॥ १ ॥

नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारण ।
नमस्ते भवभीतानां भवभीतिविमर्दन ॥ २ ॥

नमस्ते वेदवेदान्तैरर्चनीय द्विजोत्तमैः ।
नमस्ते शूलहस्ताय नमस्ते वह्निपाणये ॥ ३ ॥

नमस्ते विश्वनाथाय नमस्ते विश्वयोनये ।
नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे ॥ ४ ॥

नमस्ते सोमरूपाय नमस्ते सूर्यरूपिणे ।
नमस्ते वह्निरूपाय नमस्ते जलरूपिणे ॥ ५ ॥

नमस्ते भूमिरूपाय नमस्ते वायुमूर्तये ।
नमस्ते व्योमरूपाय नमस्ते ह्यात्मरूपिणे ॥ ६ ॥

नमस्ते सत्यरूपय नमस्तेऽसत्यरूपिणे ।
नमस्ते बोधरूपाय नमस्तेऽबोधरूपिणे ॥ ७ ॥

नमस्ते सुखरूपय नमस्तेऽसुखरूपिणे ।
नमस्ते पूर्णरूपाय नमस्तेऽपूर्णरूपिणे ॥ ८ ॥

नमस्ते ब्रह्मरूपाय नमस्तेऽब्रह्मरूपिणे ।
नमस्ते जीवरूपाय नमस्तेऽजीवरूपिणे ॥ ९ ॥

नमस्ते व्यक्तरूपाय नमस्तेऽव्यक्तरूपिणे ।
नमस्ते शब्दरूपाय नमस्तेऽशब्दरूपिणे ॥ १० ॥

नमस्ते स्पर्शरूपाय नमस्तेऽस्पर्शरूपिणे ।
नमस्ते रूपरूपाय नमस्तेऽरूपरूपिणे ॥ ११ ॥

नमस्ते रसरूपाय नमस्तेऽरसरूपिणे ।
नमस्ते गन्धरूपाय नमस्तेऽगन्धरूपिणे ॥ १२ ॥

नमस्ते देहरूपाय नमस्तेऽदेहरूपिणे ।
नमस्ते प्राणरूपाय नमस्तेऽप्राणरूपिणे ॥ १३ ॥

नमस्ते श्रोत्ररूपाय नमस्तेऽश्रोत्ररूपिणे ।
नमस्ते त्वक्स्वरूपाय नमस्तेऽत्वक्स्वरूपिणे ॥ १४ ॥

नमस्ते दृष्टिरूपाय नमस्तेऽदृष्टिरूपिणे ।
नमस्ते रसनारूप नमस्तेऽरसनात्मने ॥ १५ ॥

नमस्ते घ्राणरूपाय नमस्तेऽघ्राणरूपिणे ।
नमस्ते पादरूपाय नमस्तेऽपादरूपिणे ॥ १६ ॥

नमस्ते पाणिरूपाय नमस्तेऽपाणिरूपिणे ।
नमस्ते वाक्स्वरूपाय नमस्तेऽवाक्स्वरूपिणे ॥ १७ ॥

नमस्ते लिङ्गरूपाय नमस्तेऽलिङ्गरूपिणे ।
नमस्ते पायुरूपाय नमस्तेऽपायुरूपिणे ॥ १८ ॥

नमस्ते चित्तरूपाय नमस्तेऽचित्तरूपिणे ।
नमस्ते मातृरूपाय नमस्तेऽमातृरूपिणे ॥ १९ ॥

नमस्ते मानरूपाय नमस्तेऽमानरूपिणे ।
नमस्ते मेयरूपाय नमस्तेऽमेयरूपिणे ॥ २० ॥

नमस्ते मितिरूपाय नमस्तेऽमितिरूपिणे ।
नमस्ते सर्वरूपाय नमस्तेऽसर्वरूपिणे ॥ २१ ॥

रक्ष रक्ष महादेव क्षमस्व करुणालय ।
भक्तचित्तसमासीन ब्रह्मविष्णुशिवात्मक ॥ २२ ॥

इति श्रीस्कान्दपुराणे सूतसंहितायां शिवमाहात्म्यखण्डे तृतीयोऽध्याये नन्दीश्वरविष्णुसंवादे ईश्वरप्रतिपादन स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed