Sri Batuka Bhairava Ashtottara Shatanamavali – श्री बटुक भैरव अष्टोत्तरशतनामावली


ओं भैरवाय नमः ।
ओं भूतनाथाय नमः ।
ओं भूतात्मने नमः ।
ओं भूतभावनाय नमः ।
ओं क्षेत्रदाय नमः ।
ओं क्षेत्रपालाय नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षत्रियाय नमः ।
ओं विराजे नमः । ९

ओं श्मशानवासिने नमः ।
ओं मांसाशिने नमः ।
ओं खर्पराशिने नमः ।
ओं मखान्तकृते नमः । [स्मरान्तकाय]
ओं रक्तपाय नमः ।
ओं प्राणपाय नमः ।
ओं सिद्धाय नमः ।
ओं सिद्धिदाय नमः ।
ओं सिद्धसेविताय नमः । १८

ओं करालाय नमः ।
ओं कालशमनाय नमः ।
ओं कलाकाष्ठातनवे नमः ।
ओं कवये नमः ।
ओं त्रिनेत्राय नमः ।
ओं बहुनेत्राय नमः ।
ओं पिङ्गललोचनाय नमः ।
ओं शूलपाणये नमः ।
ओं खड्गपाणये नमः । २७

ओं कङ्कालिने नमः ।
ओं धूम्रलोचनाय नमः ।
ओं अभीरवे नमः ।
ओं भैरवाय नमः ।
ओं भैरवीपतये नमः । [भीरवे]
ओं भूतपाय नमः ।
ओं योगिनीपतये नमः ।
ओं धनदाय नमः ।
ओं धनहारिणे नमः । ३६

ओं धनपाय नमः ।
ओं प्रतिभाववते नमः । [प्रीतिवर्धनाय]
ओं नागहाराय नमः ।
ओं नागकेशाय नमः ।
ओं व्योमकेशाय नमः ।
ओं कपालभृते नमः ।
ओं कालाय नमः ।
ओं कपालमालिने नमः ।
ओं कमनीयाय नमः । ४५

ओं कलानिधये नमः ।
ओं त्रिलोचनाय नमः ।
ओं ज्वलन्नेत्राय नमः ।
ओं त्रिशिखिने नमः ।
ओं त्रिलोकभृते नमः ।
ओं त्रिवृत्तनयनाय नमः ।
ओं डिम्भाय नमः
ओं शान्ताय नमः ।
ओं शान्तजनप्रियाय नमः । ५४

ओं वटुकाय नमः ।
ओं वटुकेशाय नमः ।
ओं खट्वाङ्गवरधारकाय नमः ।
ओं भूताध्यक्षाय नमः ।
ओं पशुपतये नमः ।
ओं भिक्षुकाय नमः ।
ओं परिचारकाय नमः ।
ओं धूर्ताय नमः ।
ओं दिगम्बराय नमः । ६३

ओं सौरिणे नमः । [शूराय]
ओं हरिणे नमः ।
ओं पाण्डुलोचनाय नमः ।
ओं प्रशान्ताय नमः ।
ओं शान्तिदाय नमः ।
ओं शुद्धाय नमः ।
ओं शङ्करप्रियबान्धवाय नमः ।
ओं अष्टमूर्तये नमः ।
ओं निधीशाय नमः । ७२

ओं ज्ञानचक्षुषे नमः ।
ओं तमोमयाय नमः ।
ओं अष्टाधाराय नमः ।
ओं कलाधाराय नमः । [षडाधाराय]
ओं सर्पयुक्ताय नमः ।
ओं शशीशिखाय नमः । [शिखीसखाय]
ओं भूधराय नमः ।
ओं भूधराधीशाय नमः ।
ओं भूपतये नमः । ८१

ओं भूधरात्मकाय नमः ।
ओं कङ्कालधारिणे नमः ।
ओं मुण्डिने नमः ।
ओं व्यालयज्ञोपवीतवते नमः । [नाग]
ओं जृम्भणाय नमः ।
ओं मोहनाय नमः ।
ओं स्तम्भिने नमः ।
ओं मारणाय नमः ।
ओं क्षोभणाय नमः । ९०

ओं शुद्धनीलाञ्जनप्रख्यदेहाय नमः ।
ओं मुण्डविभूषिताय नमः ।
ओं बलिभुजे नमः ।
ओं बलिभुतात्मने नमः ।
ओं कामिने नमः । [बालाय]
ओं कामपराक्रमाय नमः । [बाल]
ओं सर्वापत्तारकाय नमः ।
ओं दुर्गाय नमः ।
ओं दुष्टभूतनिषेविताय नमः । ९९

ओं कामिने नमः ।
ओं कलानिधये नमः ।
ओं कान्ताय नमः ।
ओं कामिनीवशकृते नमः ।
ओं वशिने नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।
ओं वैद्याय नमः ।
ओं प्रभविष्णवे नमः ।
ओं प्रभाववते नमः । १०८

इति श्री बटुकभैरवाष्टोत्तरशतनामावली ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed