Sri Batuka Bhairava Ashtottara Shatanamavali – śrī baṭuka bhairava aṣṭōttaraśatanāmāvalī


ōṁ bhairavāya namaḥ |
ōṁ bhūtanāthāya namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ bhūtabhāvanāya namaḥ |
ōṁ kṣētradāya namaḥ |
ōṁ kṣētrapālāya namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣatriyāya namaḥ |
ōṁ virājē namaḥ | 9

ōṁ śmaśānavāsinē namaḥ |
ōṁ māṁsāśinē namaḥ |
ōṁ kharparāśinē namaḥ |
ōṁ makhāntakr̥tē namaḥ | [smarāntakāya]
ōṁ raktapāya namaḥ |
ōṁ prāṇapāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhasēvitāya namaḥ | 18

ōṁ karālāya namaḥ |
ōṁ kālaśamanāya namaḥ |
ōṁ kalākāṣṭhātanavē namaḥ |
ōṁ kavayē namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ bahunētrāya namaḥ |
ōṁ piṅgalalōcanāya namaḥ |
ōṁ śūlapāṇayē namaḥ |
ōṁ khaḍgapāṇayē namaḥ | 27

ōṁ kaṅkālinē namaḥ |
ōṁ dhūmralōcanāya namaḥ |
ōṁ abhīravē namaḥ |
ōṁ bhairavāya namaḥ |
ōṁ bhairavīpatayē namaḥ | [bhīravē]
ōṁ bhūtapāya namaḥ |
ōṁ yōginīpatayē namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dhanahāriṇē namaḥ | 36

ōṁ dhanapāya namaḥ |
ōṁ pratibhāvavatē namaḥ | [prītivardhanāya]
ōṁ nāgahārāya namaḥ |
ōṁ nāgakēśāya namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ kapālabhr̥tē namaḥ |
ōṁ kālāya namaḥ |
ōṁ kapālamālinē namaḥ |
ōṁ kamanīyāya namaḥ | 45

ōṁ kalānidhayē namaḥ |
ōṁ trilōcanāya namaḥ |
ōṁ jvalannētrāya namaḥ |
ōṁ triśikhinē namaḥ |
ōṁ trilōkabhr̥tē namaḥ |
ōṁ trivr̥ttanayanāya namaḥ |
ōṁ ḍimbhāya namaḥ
ōṁ śāntāya namaḥ |
ōṁ śāntajanapriyāya namaḥ | 54

ōṁ vaṭukāya namaḥ |
ōṁ vaṭukēśāya namaḥ |
ōṁ khaṭvāṅgavaradhārakāya namaḥ |
ōṁ bhūtādhyakṣāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ bhikṣukāya namaḥ |
ōṁ paricārakāya namaḥ |
ōṁ dhūrtāya namaḥ |
ōṁ digambarāya namaḥ | 63

ōṁ sauriṇē namaḥ | [śūrāya]
ōṁ hariṇē namaḥ |
ōṁ pāṇḍulōcanāya namaḥ |
ōṁ praśāntāya namaḥ |
ōṁ śāntidāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ śaṅkarapriyabāndhavāya namaḥ |
ōṁ aṣṭamūrtayē namaḥ |
ōṁ nidhīśāya namaḥ | 72

ōṁ jñānacakṣuṣē namaḥ |
ōṁ tamōmayāya namaḥ |
ōṁ aṣṭādhārāya namaḥ |
ōṁ kalādhārāya namaḥ | [ṣaḍādhārāya]
ōṁ sarpayuktāya namaḥ |
ōṁ śaśīśikhāya namaḥ | [śikhīsakhāya]
ōṁ bhūdharāya namaḥ |
ōṁ bhūdharādhīśāya namaḥ |
ōṁ bhūpatayē namaḥ | 81

ōṁ bhūdharātmakāya namaḥ |
ōṁ kaṅkāladhāriṇē namaḥ |
ōṁ muṇḍinē namaḥ |
ōṁ vyālayajñōpavītavatē namaḥ | [nāga]
ōṁ jr̥mbhaṇāya namaḥ |
ōṁ mōhanāya namaḥ |
ōṁ stambhinē namaḥ |
ōṁ māraṇāya namaḥ |
ōṁ kṣōbhaṇāya namaḥ | 90

ōṁ śuddhanīlāñjanaprakhyadēhāya namaḥ |
ōṁ muṇḍavibhūṣitāya namaḥ |
ōṁ balibhujē namaḥ |
ōṁ balibhutātmanē namaḥ |
ōṁ kāminē namaḥ | [bālāya]
ōṁ kāmaparākramāya namaḥ | [bāla]
ōṁ sarvāpattārakāya namaḥ |
ōṁ durgāya namaḥ |
ōṁ duṣṭabhūtaniṣēvitāya namaḥ | 99

ōṁ kāminē namaḥ |
ōṁ kalānidhayē namaḥ |
ōṁ kāntāya namaḥ |
ōṁ kāminīvaśakr̥tē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ sarvasiddhipradāya namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ prabhaviṣṇavē namaḥ |
ōṁ prabhāvavatē namaḥ | 108

iti śrī baṭukabhairavāṣṭōttaraśatanāmāvalī |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed