Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vātsalyādabhayapradānasamayādārtārtinirvāpaṇā-
-daudāryādaghaśōṣaṇādagaṇitaśrēyaḥ padaprāpaṇāt |
sēvyaḥ śrīpatirēka ēva jagatāmētē:’bhavatsākṣiṇaḥ
prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyādhruvaḥ || 1 ||
prahlādāsti yadīśvarō vada hariḥ sarvatra mē darśaya
stambhē caivamiti bruvantamasuraṁ tatrāvirāsīddhariḥ |
vakṣastasya vidārayannijanakhairvātsalyamāpādaya-
-nārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 2 ||
śrīrāmō:’tra vibhīṣaṇō:’yamanaghō rakṣōbhayādāgataḥ
sugrīvānaya pālayainamadhunā paulastyamēvāgatam |
ityuktvā:’bhayamasya sarvaviditaṁ yō rāghavō dattavān
ārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 3 ||
nakragrastapadaṁ samuddhr̥takaraṁ brahmādayō bhōḥ surā
rakṣantāmiti dīnavākyakariṇaṁ dēvēṣvaśaktēṣu yaḥ |
mā bhaiṣīriti tasya nakrahananē cakrāyudhaḥ śrīdharō
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 4 ||
bhō kr̥ṣṇācyuta bhō kr̥pālaya harē bhō pāṇḍavānāṁ sakhē
kvāsi kvāsi suyōdhanādyapahr̥tāṁ bhō rakṣa māmāturām |
ityuktō:’kṣayavastrasaṁbhr̥tatanuryō:’pālayaddraupadīṁ
ārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 5 ||
yatpādābjanakhōdakaṁ trijagatāṁ pāpaughavidhvaṁsanaṁ
yannāmāmr̥tapūrakaṁ ca pibatāṁ saṁsārasantārakam |
pāṣāṇō:’pi yadaṅghripadmarajasā śāpānmunērmōcitō
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 6 ||
pitrā bhrātaramuttamāsanagataṁ hyauttānapādirdhruvō
dr̥ṣṭvā tatsamamārurukṣuradhikaṁ mātrā:’vamānaṁ gataḥ |
yaṁ gatvā śaraṇaṁ yadāpa tapasā hēmādrisiṁhāsanaṁ
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 7 ||
ārtā viṣaṇṇāḥ śithilāśca bhītā
ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṁ
vimuktaduḥkhāḥ sukhinō bhavanti || 8
iti śrī kūrēśasvāmi kr̥ta śrī nārāyaṇāṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.