Sri Narayana Ashtakam – śrī nārāyaṇāṣṭakam


vātsalyādabhayapradānasamayādārtārtinirvāpaṇā-
-daudāryādaghaśōṣaṇādagaṇitaśrēyaḥ padaprāpaṇāt |
sēvyaḥ śrīpatirēka ēva jagatāmētē:’bhavatsākṣiṇaḥ
prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyādhruvaḥ || 1 ||

prahlādāsti yadīśvarō vada hariḥ sarvatra mē darśaya
stambhē caivamiti bruvantamasuraṁ tatrāvirāsīddhariḥ |
vakṣastasya vidārayannijanakhairvātsalyamāpādaya-
-nārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 2 ||

śrīrāmō:’tra vibhīṣaṇō:’yamanaghō rakṣōbhayādāgataḥ
sugrīvānaya pālayainamadhunā paulastyamēvāgatam |
ityuktvā:’bhayamasya sarvaviditaṁ yō rāghavō dattavān
ārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 3 ||

nakragrastapadaṁ samuddhr̥takaraṁ brahmādayō bhōḥ surā
rakṣantāmiti dīnavākyakariṇaṁ dēvēṣvaśaktēṣu yaḥ |
mā bhaiṣīriti tasya nakrahananē cakrāyudhaḥ śrīdharō
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 4 ||

bhō kr̥ṣṇācyuta bhō kr̥pālaya harē bhō pāṇḍavānāṁ sakhē
kvāsi kvāsi suyōdhanādyapahr̥tāṁ bhō rakṣa māmāturām |
ityuktō:’kṣayavastrasaṁbhr̥tatanuryō:’pālayaddraupadīṁ
ārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 5 ||

yatpādābjanakhōdakaṁ trijagatāṁ pāpaughavidhvaṁsanaṁ
yannāmāmr̥tapūrakaṁ ca pibatāṁ saṁsārasantārakam |
pāṣāṇō:’pi yadaṅghripadmarajasā śāpānmunērmōcitō
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 6 ||

pitrā bhrātaramuttamāsanagataṁ hyauttānapādirdhruvō
dr̥ṣṭvā tatsamamārurukṣuradhikaṁ mātrā:’vamānaṁ gataḥ |
yaṁ gatvā śaraṇaṁ yadāpa tapasā hēmādrisiṁhāsanaṁ
hyārtatrāṇaparāyaṇaḥ sa bhagavānnārāyaṇō mē gatiḥ || 7 ||

ārtā viṣaṇṇāḥ śithilāśca bhītā
ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṁ
vimuktaduḥkhāḥ sukhinō bhavanti || 8

iti śrī kūrēśasvāmi kr̥ta śrī nārāyaṇāṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed