Brahma Stotram (Deva Krutam) – brahma stōtram (dēva kr̥tam)


dēvā ūcuḥ |
brahmaṇē brahmavijñānadugdhōdadhi vidhāyinē |
brahmatattvadidr̥kṣūṇāṁ brahmadāya namō namaḥ || 1 ||

kaṣṭasaṁsāramagnānāṁ saṁsārōttārahētavē |
sākṣiṇē sarvabhūtānāṁ sākṣihīnāya tē namaḥ || 2 ||

sarvadhātrē vidhātrē ca sarvadvandvāpahāriṇē |
sarvāvasthāsu sarvēṣāṁ sākṣiṇē vai namō namaḥ || 3 ||

parātparavihīnāya parāya paramēṣṭhinē |
parijñānavatāmāttasvarūpāya namō namaḥ || 4 ||

padmajāya pavitrāya padmanābhasutāya ca |
padmapuṣpaiḥ supūjyāya namaḥ padmadharāya ca || 5 ||

surajyēṣṭhāya sūryādidēvatā tr̥ptikāriṇē |
surāsuranarādīnāṁ sukhadāya namō namaḥ || 6 ||

vēdhasē viśvanētrāya viśuddhajñānarūpiṇē |
vēdavēdyāya vēdāntanidhayē vai namō namaḥ || 7 ||

vidhayē vidhihīnāya vidhivākyavidhāyinē |
vidhyukta karmaniṣṭhānāṁ namō vidyāpradāyinē || 8 ||

viriñcāya viśiṣṭāya viśiṣṭārtiharāya ca |
viṣaṇṇānāṁ viṣādābdhivināśāya namō namaḥ || 9 ||

namō hiraṇyagarbhāya hiraṇyagirivartinē |
hiraṇyadānalabhyāya hiraṇyātipriyāya ca || 10 ||

śatānanāya śāntāya śaṅkarajñānadāyinē |
śamādisahitāyaiva jñānadāya namō namaḥ || 11 ||

śambhavē śambhubhaktānāṁ śaṅkarāya śarīriṇām |
śāṅkarajñānahīnānāṁ śatravē vai namō namaḥ || 12 ||

namaḥ svayambhuvē nityaṁ svayaṁ bhūbrahmadāyinē |
svayaṁ brahmasvarūpāya svatantrāya parātmanē || 13 ||

druhiṇāya durācāraniratasya durātmanaḥ |
duḥkhadāyānyajantūnāṁ ātmadāya namō namaḥ || 14 ||

vandyahīnāya vandyāya varadāya parasya ca |
variṣṭhāya variṣṭhānāṁ caturvaktrāya vai namaḥ || 15 ||

prajāpatisamākhyāya prajānāṁ patayē namaḥ |
prājāpatyaviraktasya namaḥ prajñāpradāyinē || 16 ||

pitāmahāya pitrādikalpanārahitāya ca |
piśunāgamyadēhāya pēśalāya namō namaḥ || 17 ||

jagatkartrē jagadgōptrē jagaddhantrē parātmanē |
jagaddr̥śyavihīnāya cinmātrajyōtiṣē namaḥ || 18 ||

viśvōttīrṇāya viśvāya viśvahīnāya sākṣiṇē |
svaprakāśaikamānāya namaḥ pūrṇaparātmanē || 19 ||

stutyāya stutihīnāya stōtrarūpāya tattvataḥ |
stōtr̥ṇāmapi sarvēṣāṁ sukhadāya namō namaḥ || 20 ||

iti skāndapurāṇē sūtasaṁhitāyāṁ dēvakr̥ta brahmastōtram |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed