Sri Surya Sahasranamavali – śrī sūrya sahasranāmāvalī


ōṁ viśvavidē namaḥ |
ōṁ viśvajitē namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ viśvēśvarāya namaḥ |
ōṁ viśvayōnayē namaḥ |
ōṁ niyatātmanē namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ kālāśrayāya namaḥ |
ōṁ kālakartrē namaḥ |
ōṁ kālaghnē namaḥ |
ōṁ kālanāśanāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahāsiddhayē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ sumahābalāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ bhūtanāthāya namaḥ | 20

ōṁ bhūtātmanē namaḥ |
ōṁ bhuvanēśvarāya namaḥ |
ōṁ bhūtabhavyāya namaḥ |
ōṁ bhāvitātmanē namaḥ |
ōṁ bhūtāntaḥkaraṇāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ kamalānandāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ nandavardhanāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ susamyuktāya namaḥ |
ōṁ prakāśakāya namaḥ |
ōṁ prāptayānāya namaḥ |
ōṁ paraprāṇāya namaḥ |
ōṁ pūtātmanē namaḥ |
ōṁ priyatāya namaḥ |
ōṁ priyāya namaḥ | 40

ōṁ nayāya namaḥ |
ōṁ sahasrapādē namaḥ |
ōṁ sādhavē namaḥ |
ōṁ divyakuṇḍalamaṇḍitāya namaḥ |
ōṁ avyaṅgadhāriṇē namaḥ |
ōṁ dhīrātmanē namaḥ |
ōṁ savitrē namaḥ |
ōṁ vāyuvāhanāya namaḥ |
ōṁ samāhitamatayē namaḥ |
ōṁ dātrē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ kr̥tamaṅgalāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ kalpapādē namaḥ |
ōṁ rudrāya namaḥ |
ōṁ sumanāya namaḥ |
ōṁ dharmavatsalāya namaḥ |
ōṁ samāyuktāya namaḥ |
ōṁ vimuktātmanē namaḥ |
ōṁ kr̥tātmanē namaḥ | 60

ōṁ kr̥tināṁ varāya namaḥ |
ōṁ avicintyavapuṣē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ kāmārayē namaḥ |
ōṁ ādityāya namaḥ |
ōṁ niyatātmanē namaḥ |
ōṁ nirākulāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ kāruṇikāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ kamalākarabōdhanāya namaḥ |
ōṁ saptasaptayē namaḥ |
ōṁ acintyātmanē namaḥ |
ōṁ mahākāruṇikōttamāya namaḥ |
ōṁ sañjīvanāya namaḥ |
ōṁ jīvanāthāya namaḥ |
ōṁ jayāya namaḥ | 80

ōṁ jīvāya namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ ayuktāya namaḥ |
ōṁ viśvanilayāya namaḥ |
ōṁ saṁvibhāginē namaḥ |
ōṁ vr̥ṣadhvajāya namaḥ |
ōṁ vr̥ṣākapayē namaḥ |
ōṁ kalpakartrē namaḥ |
ōṁ kalpāntakaraṇāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ ēkacakrarathāya namaḥ |
ōṁ mauninē namaḥ |
ōṁ surathāya namaḥ |
ōṁ rathināṁ varāya namaḥ |
ōṁ sakrōdhanāya namaḥ |
ōṁ raśmimālinē namaḥ |
ōṁ tējōrāśayē namaḥ |
ōṁ vibhāvasavē namaḥ |
ōṁ divyakr̥tē namaḥ |
ōṁ dinakr̥tē namaḥ | 100

ōṁ dēvāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ divaspatayē namaḥ |
ōṁ dīnanāthāya namaḥ |
ōṁ harāya namaḥ |
ōṁ hōtrē namaḥ |
ōṁ divyabāhavē namaḥ |
ōṁ divākarāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ yajñapatayē namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ svarṇarētasē namaḥ |
ōṁ parāvarāya namaḥ |
ōṁ parāparajñāya namaḥ |
ōṁ taraṇayē namaḥ |
ōṁ aṁśumālinē namaḥ |
ōṁ manōharāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ prājñapatayē namaḥ |
ōṁ sūryāya namaḥ | 120

ōṁ savitrē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ aṁśumatē namaḥ |
ōṁ sadāgatayē namaḥ |
ōṁ gandhavahāya namaḥ |
ōṁ vihitāya namaḥ |
ōṁ vidhayē namaḥ |
ōṁ āśugāya namaḥ |
ōṁ pataṅgāya namaḥ |
ōṁ patagāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ vihaṅgāya namaḥ |
ōṁ vihagāya namaḥ |
ōṁ varāya namaḥ |
ōṁ haryaśvāya namaḥ |
ōṁ haritāśvāya namaḥ |
ōṁ haridaśvāya namaḥ |
ōṁ jagatpriyāya namaḥ |
ōṁ tryambakāya namaḥ |
ōṁ sarvadamanāya namaḥ | 140

ōṁ bhāvitātmanē namaḥ |
ōṁ bhiṣagvarāya namaḥ |
ōṁ ālōkakr̥tē namaḥ |
ōṁ lōkanāthāya namaḥ |
ōṁ lōkālōkanamaskr̥tāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ kalpāntakāya namaḥ |
ōṁ vahnayē namaḥ |
ōṁ tapanāya namaḥ |
ōṁ sampratāpanāya namaḥ |
ōṁ vilōcanāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ purandarāya namaḥ |
ōṁ sahasraraśmayē namaḥ |
ōṁ mihirāya namaḥ |
ōṁ vividhāmbarabhūṣaṇāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ pratardanāya namaḥ |
ōṁ dhanyāya namaḥ | 160

ōṁ hayagāya namaḥ |
ōṁ vāgviśāradāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ aśiśirāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ śrīnikētanāya namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ vasupradāya namaḥ |
ōṁ kāmacāriṇē namaḥ |
ōṁ mahāmāyāya namaḥ |
ōṁ mahōgrāya namaḥ |
ōṁ aviditāmayāya namaḥ |
ōṁ tīrthakriyāvatē namaḥ |
ōṁ sunayāya namaḥ |
ōṁ vibhaktāya namaḥ |
ōṁ bhaktavatsalāya namaḥ | 180

ōṁ kīrtayē namaḥ |
ōṁ kīrtikarāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ kavacinē namaḥ |
ōṁ rathinē namaḥ |
ōṁ hiraṇyarētasē namaḥ |
ōṁ saptāśvāya namaḥ |
ōṁ prayatātmanē namaḥ |
ōṁ parantapāya namaḥ |
ōṁ buddhimatē namaḥ |
ōṁ amaraśrēṣṭhāya namaḥ |
ōṁ rōciṣṇavē namaḥ |
ōṁ pākaśāsanāya namaḥ |
ōṁ samudrāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ māndhātrē namaḥ |
ōṁ kaśmalāpahāya namaḥ |
ōṁ tamōghnāya namaḥ | 200

ōṁ dhvāntaghnē namaḥ |
ōṁ vahnayē namaḥ |
ōṁ hōtrē namaḥ |
ōṁ antaḥkaraṇāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ paśumatē namaḥ |
ōṁ prayatānandāya namaḥ |
ōṁ bhūtēśāya namaḥ |
ōṁ śrīmatāṁ varāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ aditāya namaḥ |
ōṁ nityarathāya namaḥ |
ōṁ surēśāya namaḥ |
ōṁ surapūjitāya namaḥ |
ōṁ ajitāya namaḥ |
ōṁ vijitāya namaḥ |
ōṁ jētrē namaḥ |
ōṁ jaṅgamasthāvarātmakāya namaḥ |
ōṁ jīvānandāya namaḥ |
ōṁ nityagāminē namaḥ | 220

ōṁ vijētrē namaḥ |
ōṁ vijayapradāya namaḥ |
ōṁ parjanyāya namaḥ |
ōṁ agnayē namaḥ |
ōṁ sthitayē namaḥ |
ōṁ sthēyāya namaḥ |
ōṁ sthavirāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ pradyōtanāya namaḥ |
ōṁ rathārūḍhāya namaḥ |
ōṁ sarvalōkaprakāśakāya namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ mēṣinē namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ saṁsāratārakāya namaḥ |
ōṁ sr̥ṣṭikartrē namaḥ |
ōṁ kriyāhētavē namaḥ |
ōṁ mārtaṇḍāya namaḥ |
ōṁ marutāṁ patayē namaḥ | 240

ōṁ marutvatē namaḥ |
ōṁ dahanāya namaḥ |
ōṁ tvaṣṭrē namaḥ |
ōṁ bhagāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ aryamṇē namaḥ |
ōṁ kapayē namaḥ |
ōṁ varuṇēśāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ kr̥takr̥tyāya namaḥ |
ōṁ sulōcanāya namaḥ |
ōṁ vivasvatē namaḥ |
ōṁ bhānumatē namaḥ |
ōṁ kāryāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ tējasāṁ nidhayē namaḥ |
ōṁ asaṅgagāminē namaḥ |
ōṁ tigmāṁśavē namaḥ |
ōṁ dharmāṁśavē namaḥ |
ōṁ dīptadīdhitayē namaḥ | 260

ōṁ sahasradīdhitayē namaḥ |
ōṁ bradhnāya namaḥ |
ōṁ sahasrāṁśavē namaḥ |
ōṁ divākarāya namaḥ |
ōṁ gabhastimatē namaḥ |
ōṁ dīdhitimatē namaḥ |
ōṁ sragviṇē namaḥ |
ōṁ maṇikuladyutayē namaḥ |
ōṁ bhāskarāya namaḥ |
ōṁ surakāryajñāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ tīkṣṇadīdhitayē namaḥ |
ōṁ surajyēṣṭhāya namaḥ |
ōṁ surapatayē namaḥ |
ōṁ bahujñāya namaḥ |
ōṁ vacasāṁ patayē namaḥ |
ōṁ tējōnidhayē namaḥ |
ōṁ br̥hattējasē namaḥ |
ōṁ br̥hatkīrtayē namaḥ |
ōṁ br̥haspatayē namaḥ | 280

ōṁ ahimatē namaḥ |
ōṁ ūrjitāya namaḥ |
ōṁ dhīmatē namaḥ |
ōṁ āmuktāya namaḥ |
ōṁ kīrtivardhanāya namaḥ |
ōṁ mahāvaidyāya namaḥ |
ōṁ gaṇapatayē namaḥ |
ōṁ dhanēśāya namaḥ |
ōṁ gaṇanāyakāya namaḥ |
ōṁ tīvrapratāpanāya namaḥ |
ōṁ tāpinē namaḥ |
ōṁ tāpanāya namaḥ |
ōṁ viśvatāpanāya namaḥ |
ōṁ kārtasvarāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ padmānandāya namaḥ |
ōṁ atinanditāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ amr̥tāhārāya namaḥ |
ōṁ sthitimatē namaḥ | 300

ōṁ kētumatē namaḥ |
ōṁ nabhasē namaḥ |
ōṁ anādyantāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ viśvāya namaḥ |
ōṁ viśvāmitrāya namaḥ |
ōṁ ghr̥ṇayē namaḥ |
ōṁ virājē namaḥ |
ōṁ āmuktakavacāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ kañcukinē namaḥ |
ōṁ viśvabhāvanāya namaḥ |
ōṁ animittagatayē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ vigāhinē namaḥ |
ōṁ vēṇurasahāya namaḥ |
ōṁ samāyuktāya namaḥ |
ōṁ samākratavē namaḥ | 320

ōṁ dharmakētavē namaḥ |
ōṁ dharmaratayē namaḥ |
ōṁ saṁhartrē namaḥ |
ōṁ samyamāya namaḥ |
ōṁ yamāya namaḥ |
ōṁ praṇatārtiharāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ siddhakāryāya namaḥ |
ōṁ janēśvarāya namaḥ |
ōṁ nabhasē namaḥ |
ōṁ vigāhanāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ ātmanē namaḥ |
ōṁ manōharāya namaḥ |
ōṁ hāriṇē namaḥ |
ōṁ harayē namaḥ |
ōṁ harāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ r̥tavē namaḥ | 340

ōṁ kālānaladyutayē namaḥ |
ōṁ sukhasēvyāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ jagatāmēkakāraṇāya namaḥ |
ōṁ mahēndrāya namaḥ |
ōṁ viṣṭutāya namaḥ |
ōṁ stōtrāya namaḥ |
ōṁ stutihētavē namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ sahasrakarāya namaḥ |
ōṁ āyuṣmatē namaḥ |
ōṁ arōṣāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ vyādhighnē namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ saukhyāya namaḥ |
ōṁ kalyāṇāya namaḥ |
ōṁ kalatāṁ varāya namaḥ |
ōṁ ārōgyakāraṇāya namaḥ | 360

ōṁ siddhayē namaḥ |
ōṁ r̥ddhayē namaḥ |
ōṁ vr̥ddhayē namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ hiraṇyarētasē namaḥ |
ōṁ ārōgyāya namaḥ |
ōṁ viduṣē namaḥ |
ōṁ bradhnāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ prāṇavatē namaḥ |
ōṁ dhr̥timatē namaḥ |
ōṁ gharmāya namaḥ |
ōṁ gharmakartrē namaḥ |
ōṁ rucipradāya namaḥ |
ōṁ sarvapriyāya namaḥ |
ōṁ sarvasahāya namaḥ |
ōṁ sarvaśatruvināśanāya namaḥ |
ōṁ prāṁśavē namaḥ |
ōṁ vidyōtanāya namaḥ | 380

ōṁ dyōtāya namaḥ |
ōṁ sahasrakiraṇāya namaḥ |
ōṁ kr̥tinē namaḥ |
ōṁ kēyūriṇē namaḥ |
ōṁ bhūṣaṇōdbhāsinē namaḥ |
ōṁ bhāsitāya namaḥ |
ōṁ bhāsanāya namaḥ |
ōṁ analāya namaḥ |
ōṁ śaraṇyārtiharāya namaḥ |
ōṁ hōtrē namaḥ |
ōṁ khadyōtāya namaḥ |
ōṁ khagasattamāya namaḥ |
ōṁ sarvadyōtāya namaḥ |
ōṁ bhavadyōtāya namaḥ |
ōṁ sarvadyutikarāya namaḥ |
ōṁ matāya namaḥ |
ōṁ kalyāṇāya namaḥ |
ōṁ kalyāṇakarāya namaḥ |
ōṁ kalyāya namaḥ |
ōṁ kalyakarāya namaḥ | 400

ōṁ kavayē namaḥ |
ōṁ kalyāṇakr̥tē namaḥ |
ōṁ kalyavapavē namaḥ |
ōṁ sarvakalyāṇabhājanāya namaḥ |
ōṁ śāntipriyāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ praśāntāya namaḥ |
ōṁ praśamapriyāya namaḥ |
ōṁ udārakarmaṇē namaḥ |
ōṁ sunayāya namaḥ |
ōṁ suvarcasē namaḥ |
ōṁ varcasōjjvalāya namaḥ |
ōṁ varcasvinē namaḥ |
ōṁ varcasāmīśāya namaḥ |
ōṁ trailōkyēśāya namaḥ |
ōṁ vaśānugāya namaḥ |
ōṁ tējasvinē namaḥ |
ōṁ suyaśasē namaḥ |
ōṁ varṣmiṇē namaḥ |
ōṁ varṇādhyakṣāya namaḥ | 420

ōṁ balipriyāya namaḥ |
ōṁ yaśasvinē namaḥ |
ōṁ tējōnilayāya namaḥ |
ōṁ tējasvinē namaḥ |
ōṁ prakr̥tisthitāya namaḥ |
ōṁ ākāśagāya namaḥ |
ōṁ śīghragatayē namaḥ |
ōṁ āśugāya namaḥ |
ōṁ gatimatē namaḥ |
ōṁ khagāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ grahadēvēśāya namaḥ |
ōṁ gōmatē namaḥ |
ōṁ ēkāya namaḥ |
ōṁ prabhañjanāya namaḥ |
ōṁ janitrē namaḥ |
ōṁ prajanāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ dīpāya namaḥ |
ōṁ sarvaprakāśakāya namaḥ | 440

ōṁ sarvasākṣinē namaḥ |
ōṁ yōganityāya namaḥ |
ōṁ nabhasvatē namaḥ |
ōṁ asurāntakāya namaḥ |
ōṁ rakṣōghnāya namaḥ |
ōṁ vighnaśamanāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ sumanaḥpriyāya namaḥ |
ōṁ marīcimālinē namaḥ |
ōṁ sumatayē namaḥ |
ōṁ kr̥tābhikhyaviśēṣakāya namaḥ |
ōṁ śiṣṭācārāya namaḥ |
ōṁ śubhācārāya namaḥ |
ōṁ svacārācāratatparāya namaḥ |
ōṁ mandārāya namaḥ |
ōṁ māṭharāya namaḥ |
ōṁ vēṇavē namaḥ |
ōṁ kṣudhāpāya namaḥ |
ōṁ kṣmāpatayē namaḥ |
ōṁ guravē namaḥ | 460

ōṁ suviśiṣṭāya namaḥ |
ōṁ viśiṣṭātmanē namaḥ |
ōṁ vidhēyāya namaḥ |
ōṁ jñānaśōbhanāya namaḥ |
ōṁ mahāśvētāya namaḥ |
ōṁ priyāya namaḥ |
ōṁ jñēyāya namaḥ |
ōṁ sāmagāya namaḥ |
ōṁ mōkṣadāyakāya namaḥ |
ōṁ sarvavēdapragītātmanē namaḥ |
ōṁ sarvavēdalayāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ vēdamūrtayē namaḥ |
ōṁ caturvēdāya namaḥ |
ōṁ vēdabhr̥tē namaḥ |
ōṁ vēdapāragāya namaḥ |
ōṁ kriyāvatē namaḥ |
ōṁ asitāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ varīyāṁśavē namaḥ | 480

ōṁ varapradāya namaḥ |
ōṁ vratacāriṇē namaḥ |
ōṁ vratadharāya namaḥ |
ōṁ lōkabandhavē namaḥ |
ōṁ alaṅkr̥tāya namaḥ |
ōṁ alaṅkārākṣarāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ viditāśayāya namaḥ |
ōṁ ākārāya namaḥ |
ōṁ bhūṣaṇāya namaḥ |
ōṁ bhūṣyāya namaḥ |
ōṁ bhūṣṇavē namaḥ |
ōṁ bhuvanapūjitāya namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ dhvajadharāya namaḥ |
ōṁ surēśāya namaḥ |
ōṁ lōkavatsalāya namaḥ |
ōṁ vāgmipatayē namaḥ |
ōṁ mahābāhavē namaḥ | 500

ōṁ prakr̥tayē namaḥ |
ōṁ vikr̥tayē namaḥ |
ōṁ guṇāya namaḥ |
ōṁ andhakārāpahāya namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ yugāvartāya namaḥ |
ōṁ yugādikr̥tē namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ sadāyōginē namaḥ |
ōṁ nirahaṅkārāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ śubhāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ śubhakarmaṇē namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ satyavatē namaḥ |
ōṁ śrutimatē namaḥ |
ōṁ uccairnakārāya namaḥ |
ōṁ vr̥ddhidāya namaḥ | 520

ōṁ analāya namaḥ |
ōṁ balabhr̥tē namaḥ |
ōṁ baladāya namaḥ |
ōṁ bandhavē namaḥ |
ōṁ matimatē namaḥ |
ōṁ balināṁ varāya namaḥ |
ōṁ anaṅgāya namaḥ |
ōṁ nāgarājēndrāya namaḥ |
ōṁ padmayōnayē namaḥ |
ōṁ gaṇēśvarāya namaḥ |
ōṁ saṁvatsarāya namaḥ |
ōṁ r̥tavē namaḥ |
ōṁ nētrē namaḥ |
ōṁ kālacakrapravartakāya namaḥ |
ōṁ padmēkṣaṇāya namaḥ |
ōṁ padmayōnayē namaḥ |
ōṁ prabhāvatē namaḥ |
ōṁ amarāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ sumūrtayē namaḥ | 540

ōṁ sumatayē namaḥ |
ōṁ sōmāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ jagadādijāya namaḥ |
ōṁ pītavāsasē namaḥ |
ōṁ kr̥ṣṇavāsasē namaḥ |
ōṁ digvāsasē namaḥ |
ōṁ indriyātigāya namaḥ |
ōṁ atīndriyāya namaḥ |
ōṁ anēkarūpāya namaḥ |
ōṁ skandāya namaḥ |
ōṁ parapurañjayāya namaḥ |
ōṁ śaktimatē namaḥ |
ōṁ jaladhr̥gē namaḥ |
ōṁ bhāsvatē namaḥ |
ōṁ mōkṣahētavē namaḥ |
ōṁ ayōnijāya namaḥ |
ōṁ sarvadarśinē namaḥ |
ōṁ jitādarśāya namaḥ |
ōṁ duḥsvapnāśubhanāśanāya namaḥ | 560

ōṁ māṅgalyakartrē namaḥ |
ōṁ taraṇayē namaḥ |
ōṁ vēgavatē namaḥ |
ōṁ kaśmalāpahāya namaḥ |
ōṁ spaṣṭākṣarāya namaḥ |
ōṁ mahāmantrāya namaḥ |
ōṁ viśākhāya namaḥ |
ōṁ yajanapriyāya namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ mahāśaktayē namaḥ |
ōṁ dyutayē namaḥ |
ōṁ īśāya namaḥ |
ōṁ vihaṅgamāya namaḥ |
ōṁ vicakṣaṇāya namaḥ |
ōṁ dakṣāya namaḥ |
ōṁ indrāya namaḥ |
ōṁ pratyūṣāya namaḥ |
ōṁ priyadarśanāya namaḥ |
ōṁ akhinnāya namaḥ |
ōṁ vēdanilayāya namaḥ | 580

ōṁ vēdavidē namaḥ |
ōṁ viditāśayāya namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ jitaripavē namaḥ |
ōṁ sujanāya namaḥ |
ōṁ aruṇasārathayē namaḥ |
ōṁ kunāśinē namaḥ |
ōṁ suratāya namaḥ |
ōṁ skandāya namaḥ |
ōṁ mahitāya namaḥ |
ōṁ abhimatāya namaḥ |
ōṁ guravē namaḥ |
ōṁ graharājāya namaḥ |
ōṁ grahapatayē namaḥ |
ōṁ grahanakṣatramaṇḍalāya namaḥ |
ōṁ bhāskarāya namaḥ |
ōṁ satatānandāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ naravāhanāya namaḥ |
ōṁ maṅgalāya namaḥ | 600

ōṁ maṅgalavatē namaḥ |
ōṁ māṅgalyāya namaḥ |
ōṁ maṅgalāvahāya namaḥ |
ōṁ maṅgalyacārucaritāya namaḥ |
ōṁ śīrṇāya namaḥ |
ōṁ sarvavratāya namaḥ |
ōṁ vratinē namaḥ |
ōṁ caturmukhāya namaḥ |
ōṁ padmamālinē namaḥ |
ōṁ pūtātmanē namaḥ |
ōṁ praṇatārtighnē namaḥ |
ōṁ akiñcanāya namaḥ |
ōṁ satāmīśāya namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ guṇavatē namaḥ |
ōṁ śucayē namaḥ |
ōṁ sampūrṇāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ vidhēyāya namaḥ |
ōṁ yōgatatparāya namaḥ | 620

ōṁ sahasrāṁśavē namaḥ |
ōṁ kratumatayē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sumatayē namaḥ |
ōṁ suvācē namaḥ |
ōṁ suvāhanāya namaḥ |
ōṁ mālyadāmnē namaḥ |
ōṁ kr̥tāhārāya namaḥ |
ōṁ haripriyāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ pracētasē namaḥ |
ōṁ prathitāya namaḥ |
ōṁ prayatātmanē namaḥ |
ōṁ sthirātmakāya namaḥ |
ōṁ śatavindavē namaḥ |
ōṁ śatamukhāya namaḥ |
ōṁ garīyasē namaḥ |
ōṁ analaprabhāya namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ mahattarāya namaḥ | 640

ōṁ viprāya namaḥ |
ōṁ purāṇapuruṣōttamāya namaḥ |
ōṁ vidyārājādhirājāya namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ bhūtidāya namaḥ |
ōṁ sthitāya namaḥ |
ōṁ anirdēśyavapuṣē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ vipāpmanē namaḥ |
ōṁ bahumaṅgalāya namaḥ |
ōṁ svaḥsthitāya namaḥ |
ōṁ surathāya namaḥ |
ōṁ svarṇāya namaḥ |
ōṁ mōkṣadāya namaḥ |
ōṁ balikētanāya namaḥ |
ōṁ nirdvandvāya namaḥ |
ōṁ dvandvaghnē namaḥ |
ōṁ svargāya namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ samprakāśakāya namaḥ | 660

ōṁ dayālavē namaḥ |
ōṁ sūkṣmadhiyē namaḥ |
ōṁ kṣāntayē namaḥ |
ōṁ kṣēmākṣēmasthitipriyāya namaḥ |
ōṁ bhūdharāya namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ vaktrē namaḥ |
ōṁ pavitrātmanē namaḥ |
ōṁ trilōcanāya namaḥ |
ōṁ mahāvarāhāya namaḥ |
ōṁ priyakr̥tē namaḥ |
ōṁ dātrē namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ abhayapradāya namaḥ |
ōṁ cakravartinē namaḥ |
ōṁ dhr̥tikarāya namaḥ |
ōṁ sampūrṇāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ caturvēdadharāya namaḥ |
ōṁ acintyāya namaḥ | 680

ōṁ vinindyāya namaḥ |
ōṁ vividhāśanāya namaḥ |
ōṁ vicitrarathāya namaḥ |
ōṁ ēkākinē namaḥ |
ōṁ saptasaptayē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ sarvōdadhisthitikarāya namaḥ |
ōṁ sthitisthēyāya namaḥ |
ōṁ sthitipriyāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ puṣkalāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vasumatē namaḥ |
ōṁ vāsavapriyāya namaḥ |
ōṁ paśumatē namaḥ |
ōṁ vāsavasvāminē namaḥ |
ōṁ vasudhāmnē namaḥ |
ōṁ vasupradāya namaḥ |
ōṁ balavatē namaḥ |
ōṁ jñānavatē namaḥ | 700

ōṁ tattvāya namaḥ |
ōṁ ōṅkārāya namaḥ |
ōṁ triṣusaṁsthitāya namaḥ |
ōṁ saṅkalpayōnayē namaḥ |
ōṁ dinakr̥tē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ kāraṇāpahāya namaḥ |
ōṁ nīlakaṇṭhāya namaḥ |
ōṁ dhanādhyakṣāya namaḥ |
ōṁ caturvēdapriyaṁvadāya namaḥ |
ōṁ vaṣaṭkārāya namaḥ |
ōṁ udgātrē namaḥ |
ōṁ hōtrē namaḥ |
ōṁ svāhākārāya namaḥ |
ōṁ hutāhutayē namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ janānandāya namaḥ |
ōṁ narāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ ambudāya namaḥ | 720

ōṁ sandēhanāśanāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ dhanvinē namaḥ |
ōṁ suranamaskr̥tāya namaḥ |
ōṁ vigrahinē namaḥ |
ōṁ vimalāya namaḥ |
ōṁ vindavē namaḥ |
ōṁ viśōkāya namaḥ |
ōṁ vimaladyutayē namaḥ |
ōṁ dyutimatē namaḥ |
ōṁ dyōtanāya namaḥ |
ōṁ vidyutē namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ viditāya namaḥ |
ōṁ balinē namaḥ |
ōṁ gharmadāya namaḥ |
ōṁ himadāya namaḥ |
ōṁ hāsāya namaḥ |
ōṁ kr̥ṣṇavartmanē namaḥ |
ōṁ sutājitāya namaḥ | 740

ōṁ sāvitrībhāvitāya namaḥ |
ōṁ rājñē namaḥ |
ōṁ viśvāmitrāya namaḥ |
ōṁ ghr̥ṇayē namaḥ |
ōṁ virājē namaḥ |
ōṁ saptārciṣē namaḥ |
ōṁ saptaturagāya namaḥ |
ōṁ saptalōkanamaskr̥tāya namaḥ |
ōṁ sampūrṇāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ sumanasē namaḥ |
ōṁ śōbhanapriyāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvakr̥tē namaḥ |
ōṁ sr̥ṣṭayē namaḥ |
ōṁ saptimatē namaḥ |
ōṁ saptamīpriyāya namaḥ |
ōṁ sumēdhasē namaḥ |
ōṁ mēdhikāya namaḥ |
ōṁ mēdhyāya namaḥ | 760

ōṁ mēdhāvinē namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ aṅgiraḥpatayē namaḥ |
ōṁ kālajñāya namaḥ |
ōṁ dhūmakētavē namaḥ |
ōṁ sukētanāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ sukhapradāya namaḥ |
ōṁ saukhyāya namaḥ |
ōṁ kāntayē namaḥ |
ōṁ kāntipriyāya namaḥ |
ōṁ munayē namaḥ |
ōṁ santāpanāya namaḥ |
ōṁ santapanāya namaḥ |
ōṁ ātapāya namaḥ |
ōṁ tapasāṁ patayē namaḥ |
ōṁ umāpatayē namaḥ |
ōṁ sahasrāṁśavē namaḥ |
ōṁ priyakāriṇē namaḥ |
ōṁ priyaṅkarāya namaḥ | 780

ōṁ prītayē namaḥ |
ōṁ vimanyavē namaḥ |
ōṁ ambhōtthāya namaḥ |
ōṁ khañjanāya namaḥ |
ōṁ jagatāṁ patayē namaḥ |
ōṁ jagatpitrē namaḥ |
ōṁ prītamanasē namaḥ |
ōṁ sarvāya namaḥ |
ōṁ kharvāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ acalāya namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ jagadānandāya namaḥ |
ōṁ jagannētrē namaḥ |
ōṁ surārighnē namaḥ |
ōṁ śrēyasē namaḥ |
ōṁ śrēyaskarāya namaḥ |
ōṁ jyāyasē namaḥ |
ōṁ mahatē namaḥ |
ōṁ uttamāya namaḥ | 800

ōṁ udbhavāya namaḥ |
ōṁ uttamāya namaḥ |
ōṁ mērumēyāya namaḥ |
ōṁ dharaṇāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ dharādhyakṣāya namaḥ |
ōṁ dharmarājāya namaḥ |
ōṁ dharmādharmapravartakāya namaḥ |
ōṁ rathādhyakṣāya namaḥ |
ōṁ rathagatayē namaḥ |
ōṁ taruṇāya namaḥ |
ōṁ tanitāya namaḥ |
ōṁ analāya namaḥ |
ōṁ uttarāya namaḥ |
ōṁ anuttarāya namaḥ |
ōṁ tāpinē namaḥ |
ōṁ avākpatayē namaḥ |
ōṁ apāṁ patayē namaḥ |
ōṁ puṇyasaṅkīrtanāya namaḥ |
ōṁ puṇyāya namaḥ | 820

ōṁ hētavē namaḥ |
ōṁ lōkatrayāśrayāya namaḥ |
ōṁ svarbhānavē namaḥ |
ōṁ vigatānandāya namaḥ |
ōṁ viśiṣṭōtkr̥ṣṭakarmakr̥tē namaḥ |
ōṁ vyādhipraṇāśanāya namaḥ |
ōṁ kṣēmāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ sarvajitāṁ varāya namaḥ |
ōṁ ēkarathāya namaḥ |
ōṁ rathādhīśāya namaḥ |
ōṁ śanaiścarasya pitrē namaḥ |
ōṁ vaivasvataguravē namaḥ |
ōṁ mr̥tyavē namaḥ |
ōṁ dharmanityāya namaḥ |
ōṁ mahāvratāya namaḥ |
ōṁ pralambahārasañcāriṇē namaḥ |
ōṁ pradyōtāya namaḥ |
ōṁ dyōtitānalāya namaḥ |
ōṁ santāpahr̥tē namaḥ | 840

ōṁ parasmai namaḥ |
ōṁ mantrāya namaḥ |
ōṁ mantramūrtayē namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ śrēṣṭhātmanē namaḥ |
ōṁ supriyāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ marutāmīśvarēśvarāya namaḥ |
ōṁ saṁsāragativicchēttrē namaḥ |
ōṁ saṁsārārṇavatārakāya namaḥ |
ōṁ saptajihvāya namaḥ |
ōṁ sahasrārciṣē namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ aparājitāya namaḥ |
ōṁ dharmakētavē namaḥ |
ōṁ amēyātmanē namaḥ |
ōṁ dharmādharmavarapradāya namaḥ |
ōṁ lōkasākṣiṇē namaḥ |
ōṁ lōkaguravē namaḥ |
ōṁ lōkēśāya namaḥ | 860

ōṁ caṇḍavāhanāya namaḥ |
ōṁ dharmayūpāya namaḥ |
ōṁ yūpavr̥kṣāya namaḥ |
ōṁ dhanuṣpāṇayē namaḥ |
ōṁ dhanurdharāya namaḥ |
ōṁ pinākadhr̥tē namaḥ |
ōṁ mahōtsāhāya namaḥ |
ōṁ mahāmāyāya namaḥ |
ōṁ mahāśanāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ śaktimatāṁ śrēṣṭhāya namaḥ |
ōṁ sarvaśastrabhr̥tāṁ varāya namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ durārādhyāya namaḥ |
ōṁ lōhitāṅgāya namaḥ |
ōṁ vivardhanāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ andhāya namaḥ |
ōṁ dharmadāya namaḥ |
ōṁ nityāya namaḥ | 880

ōṁ dharmakr̥tē namaḥ |
ōṁ citravikramāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ ātmavatē namaḥ |
ōṁ mantrāya namaḥ |
ōṁ tryakṣarāya namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ anēkāya namaḥ |
ōṁ trayinē namaḥ |
ōṁ kālāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ samitiñjayāya namaḥ |
ōṁ śārṅgadhanvanē namaḥ |
ōṁ analāya namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ sarvapraharaṇāyudhāya namaḥ |
ōṁ sukarmaṇē namaḥ |
ōṁ paramēṣṭhinē namaḥ |
ōṁ nākapālinē namaḥ | 900

ōṁ divisthitāya namaḥ |
ōṁ vadānyāya namaḥ |
ōṁ vāsukayē namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ ātrēyāya namaḥ |
ōṁ parākramāya namaḥ |
ōṁ dvāparāya namaḥ |
ōṁ paramōdārāya namaḥ |
ōṁ paramāya namaḥ |
ōṁ brahmacaryavatē namaḥ |
ōṁ udīcyavēṣāya namaḥ |
ōṁ mukuṭinē namaḥ |
ōṁ padmahastāya namaḥ |
ōṁ himāṁśubhr̥tē namaḥ |
ōṁ sitāya namaḥ |
ōṁ prasannavadanāya namaḥ |
ōṁ padmōdaranibhānanāya namaḥ |
ōṁ sāyaṁ divā divyavapuṣē namaḥ |
ōṁ anirdēśyāya namaḥ |
ōṁ mahālayāya namaḥ | 920

ōṁ mahārathāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ īśāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ sattvarajastamasē namaḥ |
ōṁ dhr̥tātapatrapratimāya namaḥ |
ōṁ vimarṣiṇē namaḥ |
ōṁ nirṇayāya namaḥ |
ōṁ sthitāya namaḥ |
ōṁ ahiṁsakāya namaḥ |
ōṁ śuddhamatayē namaḥ |
ōṁ advitīyāya namaḥ |
ōṁ vivardhanāya namaḥ |
ōṁ sarvadāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ mōkṣāya namaḥ |
ōṁ vihāriṇē namaḥ |
ōṁ bahudāyakāya namaḥ |
ōṁ cārurātriharāya namaḥ |
ōṁ nāthāya namaḥ | 940

ōṁ bhagavatē namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ manōharavapuṣē namaḥ |
ōṁ śubhrāya namaḥ |
ōṁ śōbhanāya namaḥ |
ōṁ suprabhāvanāya namaḥ |
ōṁ suprabhāvāya namaḥ |
ōṁ supratāpāya namaḥ |
ōṁ sunētrāya namaḥ |
ōṁ digvidikpatayē namaḥ |
ōṁ rājñīpriyāya namaḥ |
ōṁ śabdakarāya namaḥ |
ōṁ grahēśāya namaḥ |
ōṁ timirāpahāya namaḥ |
ōṁ saiṁhikēyaripavē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ varanāyakāya namaḥ |
ōṁ caturbhujāya namaḥ | 960

ōṁ mahāyōginē namaḥ |
ōṁ yōgīśvarapatayē namaḥ |
ōṁ anādirūpāya namaḥ |
ōṁ aditijāya namaḥ |
ōṁ ratnakāntayē namaḥ |
ōṁ prabhāmayāya namaḥ |
ōṁ jagatpradīpāya namaḥ |
ōṁ vistīrṇāya namaḥ |
ōṁ mahāvistīrṇamaṇḍalāya namaḥ |
ōṁ ēkacakrarathāya namaḥ |
ōṁ svarṇarathāya namaḥ |
ōṁ svarṇaśarīradhr̥ṣē namaḥ |
ōṁ nirālambāya namaḥ |
ōṁ gaganagāya namaḥ |
ōṁ dharmakarmaprabhāvakr̥tē namaḥ |
ōṁ dharmātmanē namaḥ |
ōṁ karmaṇāṁ sākṣiṇē namaḥ |
ōṁ pratyakṣāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ mērusēvinē namaḥ | 980

ōṁ sumēdhāvinē namaḥ |
ōṁ mērurakṣākarāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ ādhārabhūtāya namaḥ |
ōṁ ratimatē namaḥ |
ōṁ dhanadhānyakr̥tē namaḥ |
ōṁ pāpasantāpahartrē namaḥ |
ōṁ manōvāñchitadāyakāya namaḥ |
ōṁ rōgahartrē namaḥ |
ōṁ rājyadāyinē namaḥ |
ōṁ ramaṇīyaguṇāya namaḥ |
ōṁ anr̥ṇinē namaḥ |
ōṁ kālatrayānantarūpāya namaḥ |
ōṁ munivr̥ndanamaskr̥tāya namaḥ |
ōṁ sandhyārāgakarāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ sandhyāvandanavanditāya namaḥ |
ōṁ sāmrājyadānaniratāya namaḥ |
ōṁ samārādhanatōṣavatē namaḥ |
ōṁ bhaktaduḥkhakṣayakarāya namaḥ | 1000

ōṁ bhavasāgaratārakāya namaḥ |
ōṁ bhayāpahartrē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ apramēyaparākramāya namaḥ |
ōṁ manusvāminē namaḥ
ōṁ manupatayē namaḥ |
ōṁ mānyāya namaḥ |
ōṁ manvantarādhipāya namaḥ | 1008

iti śrī sūrya sahasranāmāvalī |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed