Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī sūrya sahasranāma stōtrasya vēdavyāsa r̥ṣiḥ anuṣṭupchandaḥ savitā dēvatā sarvābhīṣṭa siddhyarthē japē viniyōgaḥ |
dhyānam |
dhyēyaḥ sadā savitr̥maṇḍalamadhyavartī
nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ |
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapurdhr̥taśaṅkhacakraḥ ||
stōtram |
ōṁ viśvavidviśvajitkartā viśvātmā viśvatōmukhaḥ |
viśvēśvarō viśvayōnirniyatātmā jitēndriyaḥ || 1 ||
kālāśrayaḥ kālakartā kālahā kālanāśanaḥ |
mahāyōgī mahāsiddhirmahātmā sumahābalaḥ || 2 ||
prabhurvibhurbhūtanāthō bhūtātmā bhuvanēśvaraḥ |
bhūtabhavyō bhāvitātmā bhūtāntaḥkaraṇaṁ śivaḥ || 3 ||
śaraṇyaḥ kamalānandō nandanō nandavardhanaḥ |
varēṇyō varadō yōgī susamyuktaḥ prakāśakaḥ || 4 ||
prāptayānaḥ paraprāṇaḥ pūtātmā priyataḥ priyaḥ | [*prayataḥ*]
nayaḥ sahasrapāt sādhurdivyakuṇḍalamaṇḍitaḥ || 5 ||
avyaṅgadhārī dhīrātmā savitā vāyuvāhanaḥ |
samāhitamatirdātā vidhātā kr̥tamaṅgalaḥ || 6 ||
kapardī kalpapādrudraḥ sumanā dharmavatsalaḥ |
samāyuktō vimuktātmā kr̥tātmā kr̥tināṁ varaḥ || 7 ||
avicintyavapuḥ śrēṣṭhō mahāyōgī mahēśvaraḥ |
kāntaḥ kāmārirādityō niyatātmā nirākulaḥ || 8 ||
kāmaḥ kāruṇikaḥ kartā kamalākarabōdhanaḥ |
saptasaptiracintyātmā mahākāruṇikōttamaḥ || 9 ||
sañjīvanō jīvanāthō jayō jīvō jagatpatiḥ |
ayuktō viśvanilayaḥ saṁvibhāgī vr̥ṣadhvajaḥ || 10 ||
vr̥ṣākapiḥ kalpakartā kalpāntakaraṇō raviḥ |
ēkacakrarathō maunī surathō rathināṁ varaḥ || 11 ||
sakrōdhanō raśmimālī tējōrāśirvibhāvasuḥ |
divyakr̥ddinakr̥ddēvō dēvadēvō divaspatiḥ || 12 ||
dīnanāthō harō hōtā divyabāhurdivākaraḥ |
yajñō yajñapatiḥ pūṣā svarṇarētāḥ parāvaraḥ || 13 ||
parāparajñastaraṇiraṁśumālī manōharaḥ |
prājñaḥ prājñapatiḥ sūryaḥ savitā viṣṇuraṁśumān || 14 ||
sadāgatirgandhavahō vihitō vidhirāśugaḥ |
pataṅgaḥ patagaḥ sthāṇurvihaṅgō vihagō varaḥ || 15 ||
haryaśvō haritāśvaśca haridaśvō jagatpriyaḥ |
tryambakaḥ sarvadamanō bhāvitātmā bhiṣagvaraḥ || 16 ||
ālōkakr̥llōkanāthō lōkālōkanamaskr̥taḥ |
kālaḥ kalpāntakō vahnistapanaḥ sampratāpanaḥ || 17 ||
vilōcanō virūpākṣaḥ sahasrākṣaḥ purandaraḥ |
sahasraraśmirmihirō vividhāmbarabhūṣaṇaḥ || 18 ||
khagaḥ pratardanō dhanyō hayagō vāgviśāradaḥ |
śrīmānaśiśirō vāgmī śrīpatiḥ śrīnikētanaḥ || 19 ||
śrīkaṇṭhaḥ śrīdharaḥ śrīmān śrīnivāsō vasupradaḥ |
kāmacārī mahāmāyō mahōgrō:’viditāmayaḥ || 20 ||
tīrthakriyāvān sunayō vibhaktō bhaktavatsalaḥ |
kīrtiḥ kīrtikarō nityaḥ kuṇḍalī kavacī rathī || 21 ||
hiraṇyarētāḥ saptāśvaḥ prayatātmā parantapaḥ |
buddhimānamaraśrēṣṭhō rōciṣṇuḥ pākaśāsanaḥ || 22 ||
samudrō dhanadō dhātā māndhātā kaśmalāpahaḥ |
tamōghnō dhvāntahā vahnirhōtā:’ntaḥkaraṇō guhaḥ || 23 ||
paśumān prayatānandō bhūtēśaḥ śrīmatāṁ varaḥ |
nityō:’ditō nityarathaḥ surēśaḥ surapūjitaḥ || 24 ||
ajitō vijitō jētā jaṅgamasthāvarātmakaḥ |
jīvānandō nityagāmī vijētā vijayapradaḥ || 25 ||
parjanyō:’gniḥ sthitiḥ sthēyaḥ sthavirō:’tha nirañjanaḥ |
pradyōtanō rathārūḍhaḥ sarvalōkaprakāśakaḥ || 26 ||
dhruvō mēṣī mahāvīryō haṁsaḥ saṁsāratārakaḥ |
sr̥ṣṭikartā kriyāhēturmārtaṇḍō marutāṁ patiḥ || 27 ||
marutvān dahanastvaṣṭā bhagō bhargō:’ryamā kapiḥ |
varuṇēśō jagannāthaḥ kr̥takr̥tyaḥ sulōcanaḥ || 28 ||
vivasvān bhānumān kāryaḥ kāraṇastējasāṁ nidhiḥ |
asaṅgagāmī tigmāṁśurdharmāṁśurdīptadīdhitiḥ || 29 ||
sahasradīdhitirbradhnaḥ sahasrāṁśurdivākaraḥ |
gabhastimān dīdhitimān sragvī maṇikuladyutiḥ || 30 ||
bhāskaraḥ surakāryajñaḥ sarvajñastīkṣṇadīdhitiḥ |
surajyēṣṭhaḥ surapatirbahujñō vacasāṁ patiḥ || 31 ||
tējōnidhirbr̥hattējā br̥hatkīrtirbr̥haspatiḥ |
ahimānūrjitō dhīmānāmuktaḥ kīrtivardhanaḥ || 32 ||
mahāvaidyō gaṇapatirdhanēśō gaṇanāyakaḥ |
tīvrapratāpanastāpī tāpanō viśvatāpanaḥ || 33 ||
kārtasvarō hr̥ṣīkēśaḥ padmānandō:’tinanditaḥ |
padmanābhō:’mr̥tāhāraḥ sthitimān kētumān nabhaḥ || 34 ||
anādyantō:’cyutō viśvō viśvāmitrō ghr̥ṇirvirāṭ |
āmuktakavacō vāgmī kañcukī viśvabhāvanaḥ || 35 ||
animittagatiḥ śrēṣṭhaḥ śaraṇyaḥ sarvatōmukhaḥ |
vigāhī vēṇurasahaḥ samāyuktaḥ samākratuḥ || 36 ||
dharmakēturdharmaratiḥ saṁhartā samyamō yamaḥ |
praṇatārtiharō vāyuḥ siddhakāryō janēśvaraḥ || 37 ||
nabhō vigāhanaḥ satyaḥ savitātmā manōharaḥ |
hārī harirharō vāyurr̥tuḥ kālānaladyutiḥ || 38 ||
sukhasēvyō mahātējā jagatāmēkakāraṇam |
mahēndrō viṣṭutaḥ stōtram stutihētuḥ prabhākaraḥ || 39 ||
sahasrakara āyuṣmān arōṣaḥ sukhadaḥ sukhī |
vyādhihā sukhadaḥ saukhyaṁ kalyāṇaḥ kalatāṁ varaḥ || 40 ||
ārōgyakāraṇaṁ siddhirr̥ddhirvr̥ddhirbr̥haspatiḥ |
hiraṇyarētā ārōgyaṁ vidvān bradhnō budhō mahān || 41 ||
prāṇavān dhr̥timān gharmō gharmakartā rucipradaḥ |
sarvapriyaḥ sarvasahaḥ sarvaśatruvināśanaḥ || 42 ||
prāṁśurvidyōtanō dyōtaḥ sahasrakiraṇaḥ kr̥tī |
kēyūrī bhūṣaṇōdbhāsī bhāsitō bhāsanō:’nalaḥ || 43 ||
śaraṇyārtiharō hōtā khadyōtaḥ khagasattamaḥ |
sarvadyōtō bhavadyōtaḥ sarvadyutikarō mataḥ || 44 ||
kalyāṇaḥ kalyāṇakaraḥ kalyaḥ kalyakaraḥ kaviḥ |
kalyāṇakr̥t kalyavapuḥ sarvakalyāṇabhājanam || 45 ||
śāntipriyaḥ prasannātmā praśāntaḥ praśamapriyaḥ |
udārakarmā sunayaḥ suvarcā varcasōjjvalaḥ || 46 ||
varcasvī varcasāmīśastrailōkyēśō vaśānugaḥ |
tējasvī suyaśā varṣmī varṇādhyakṣō balipriyaḥ || 47 ||
yaśasvī tējōnilayastējasvī prakr̥tisthitaḥ |
ākāśagaḥ śīghragatirāśugō gatimān khagaḥ || 48 ||
gōpatirgrahadēvēśō gōmānēkaḥ prabhañjanaḥ |
janitā prajanō jīvō dīpaḥ sarvaprakāśakaḥ || 49 ||
sarvasākṣī yōganityō nabhasvānasurāntakaḥ |
rakṣōghnō vighnaśamanaḥ kirīṭī sumanaḥpriyaḥ || 50 ||
marīcimālī sumatiḥ kr̥tābhikhyaviśēṣakaḥ |
śiṣṭācāraḥ śubhācāraḥ svacārācāratatparaḥ || 51 ||
mandārō māṭharō vēṇuḥ kṣudhāpaḥ kṣmāpatirguruḥ |
suviśiṣṭō viśiṣṭātmā vidhēyō jñānaśōbhanaḥ || 52 ||
mahāśvētaḥ priyō jñēyaḥ sāmagō mōkṣadāyakaḥ |
sarvavēdapragītātmā sarvavēdalayō mahān || 53 ||
vēdamūrtiścaturvēdō vēdabhr̥dvēdapāragaḥ |
kriyāvānasitō jiṣṇurvarīyāṁśurvarapradaḥ || 54 ||
vratacārī vratadharō lōkabandhuralaṅkr̥taḥ |
alaṅkārākṣarō vēdyō vidyāvān viditāśayaḥ || 55 ||
ākārō bhūṣaṇō bhūṣyō bhūṣṇurbhuvanapūjitaḥ |
cakrapāṇirdhvajadharaḥ surēśō lōkavatsalaḥ || 56 ||
vāgmipatirmahābāhuḥ prakr̥tirvikr̥tirguṇaḥ |
andhakārāpahaḥ śrēṣṭhō yugāvartō yugādikr̥t || 57 ||
apramēyaḥ sadāyōgī nirahaṅkāra īśvaraḥ |
śubhapradaḥ śubhaḥ śāstā śubhakarmā śubhapradaḥ || 58 ||
satyavān śrutimānuccairnakārō vr̥ddhidō:’nalaḥ |
balabhr̥dbaladō bandhurmatimān balināṁ varaḥ || 59 ||
anaṅgō nāgarājēndraḥ padmayōnirgaṇēśvaraḥ |
saṁvatsara r̥turnētā kālacakrapravartakaḥ || 60 ||
padmēkṣaṇaḥ padmayōniḥ prabhāvānamaraḥ prabhuḥ |
sumūrtiḥ sumatiḥ sōmō gōvindō jagadādijaḥ || 61 ||
pītavāsāḥ kr̥ṣṇavāsā digvāsāstvindriyātigaḥ |
atīndriyō:’nēkarūpaḥ skandaḥ parapurañjayaḥ || 62 ||
śaktimān jaladhr̥gbhāsvān mōkṣahēturayōnijaḥ |
sarvadarśī jitādarśō duḥsvapnāśubhanāśanaḥ || 63 ||
māṅgalyakartā taraṇirvēgavān kaśmalāpahaḥ |
spaṣṭākṣarō mahāmantrō viśākhō yajanapriyaḥ || 64 ||
viśvakarmā mahāśaktirdyutirīśō vihaṅgamaḥ |
vicakṣaṇō dakṣa indraḥ pratyūṣaḥ priyadarśanaḥ || 65 ||
akhinnō vēdanilayō vēdavidviditāśayaḥ |
prabhākarō jitaripuḥ sujanō:’ruṇasārathiḥ || 66 ||
kunāśī surataḥ skandō mahitō:’bhimatō guruḥ |
graharājō grahapatirgrahanakṣatramaṇḍalaḥ || 67 ||
bhāskaraḥ satatānandō nandanō naravāhanaḥ |
maṅgalō:’tha maṅgalavān māṅgalyō maṅgalāvahaḥ || 68 ||
maṅgalyacārucaritaḥ śīrṇaḥ sarvavratō vratī |
caturmukhaḥ padmamālī pūtātmā praṇatārtihā || 69 ||
akiñcanaḥ satāmīśō nirguṇō guṇavāñchuciḥ |
sampūrṇaḥ puṇḍarīkākṣō vidhēyō yōgatatparaḥ || 70 ||
sahasrāṁśuḥ kratumatiḥ sarvajñaḥ sumatiḥ suvāk |
suvāhanō mālyadāmā kr̥tāhārō haripriyaḥ || 71 ||
brahmā pracētāḥ prathitaḥ prayatātmā sthirātmakaḥ |
śatavinduḥ śatamukhō garīyānanalaprabhaḥ || 72 ||
dhīrō mahattarō vipraḥ purāṇapuruṣōttamaḥ |
vidyārājādhirājō hi vidyāvān bhūtidaḥ sthitaḥ || 73 ||
anirdēśyavapuḥ śrīmān vipāpmā bahumaṅgalaḥ |
svaḥsthitaḥ surathaḥ svarṇō mōkṣadō balikētanaḥ || 74 ||
nirdvandvō dvandvahā svargaḥ sarvagaḥ samprakāśakaḥ |
dayāluḥ sūkṣmadhīḥ kṣāntiḥ kṣēmākṣēmasthitipriyaḥ || 75 ||
bhūdharō bhūpatirvaktā pavitrātmā trilōcanaḥ |
mahāvarāhaḥ priyakr̥ddātā bhōktā:’bhayapradaḥ || 76 ||
cakravartī dhr̥tikaraḥ sampūrṇō:’tha mahēśvaraḥ |
caturvēdadharō:’cintyō vinindyō vividhāśanaḥ || 77 ||
vicitraratha ēkākī saptasaptiḥ parātparaḥ |
sarvōdadhisthitikaraḥ sthitisthēyaḥ sthitipriyaḥ || 78 ||
niṣkalaḥ puṣkalō vibhurvasumān vāsavapriyaḥ |
paśumān vāsavasvāmī vasudhāmā vasupradaḥ || 79 ||
balavān jñānavāṁstattvamōṅkārastriṣusaṁsthitaḥ |
saṅkalpayōnirdinakr̥dbhagavān kāraṇāpahaḥ || 80 ||
nīlakaṇṭhō dhanādhyakṣaścaturvēdapriyaṁvadaḥ |
vaṣaṭkārōdgātā hōtā svāhākārō hutāhutiḥ || 81 ||
janārdanō janānandō narō nārāyaṇō:’mbudaḥ |
sandēhanāśanō vāyurdhanvī suranamaskr̥taḥ || 82 ||
vigrahī vimalō vindurviśōkō vimaladyutiḥ |
dyutimān dyōtanō vidyudvidyāvān viditō balī || 83 ||
gharmadō himadō hāsaḥ kr̥ṣṇavartmā sutājitaḥ |
sāvitrībhāvitō rājā viśvāmitrō ghr̥ṇirvirāṭ || 84 ||
saptārciḥ saptaturagaḥ saptalōkanamaskr̥taḥ |
sampūrṇō:’tha jagannāthaḥ sumanāḥ śōbhanapriyaḥ || 85 ||
sarvātmā sarvakr̥t sr̥ṣṭiḥ saptimān saptamīpriyaḥ |
sumēdhā mēdhikō mēdhyō mēdhāvī madhusūdanaḥ || 86 ||
aṅgiraḥpatiḥ kālajñō dhūmakētuḥ sukētanaḥ |
sukhī sukhapradaḥ saukhyaḥ kāntiḥ kāntipriyō muniḥ || 87 ||
santāpanaḥ santapana ātapastapasāṁ patiḥ |
umāpatiḥ sahasrāṁśuḥ priyakārī priyaṅkaraḥ || 88 ||
prītirvimanyurambhōtthaḥ khañjanō jagatāṁ patiḥ |
jagatpitā prītamanāḥ sarvaḥ kharvō guhō:’calaḥ || 89 ||
sarvagō jagadānandō jagannētā surārihā |
śrēyaḥ śrēyaskarō jyāyān mahānuttama udbhavaḥ || 90 ||
uttamō mērumēyō:’tha dharaṇō dharaṇīdharaḥ |
dharādhyakṣō dharmarājō dharmādharmapravartakaḥ || 91 ||
rathādhyakṣō rathagatistaruṇastanitō:’nalaḥ |
uttarō:’nuttarastāpī avākpatirapāṁ patiḥ || 92 ||
puṇyasaṅkīrtanaḥ puṇyō hēturlōkatrayāśrayaḥ |
svarbhānurvigatānandō viśiṣṭōtkr̥ṣṭakarmakr̥t || 93 ||
vyādhipraṇāśanaḥ kṣēmaḥ śūraḥ sarvajitāṁ varaḥ |
ēkarathō rathādhīśaḥ pitā śanaiścarasya hi || 94 ||
vaivasvatagururmr̥tyurdharmanityō mahāvrataḥ |
pralambahārasañcārī pradyōtō dyōtitānalaḥ || 95 ||
santāpahr̥t parō mantrō mantramūrtirmahābalaḥ |
śrēṣṭhātmā supriyaḥ śambhurmarutāmīśvarēśvaraḥ || 96 ||
saṁsāragativiccēttā saṁsārārṇavatārakaḥ |
saptajihvaḥ sahasrārcī ratnagarbhō:’parājitaḥ || 97 ||
dharmakēturamēyātmā dharmādharmavarapradaḥ |
lōkasākṣī lōkagururlōkēśaścaṇḍavāhanaḥ || 98 ||
dharmayūpō yūpavr̥kṣō dhanuṣpāṇirdhanurdharaḥ |
pinākadhr̥ṅmahōtsāhō mahāmāyō mahāśanaḥ || 99 ||
vīraḥ śaktimatāṁ śrēṣṭhaḥ sarvaśastrabhr̥tāṁ varaḥ |
jñānagamyō durārādhyō lōhitāṅgō vivardhanaḥ || 100 ||
khagō:’ndhō dharmadō nityō dharmakr̥ccitravikramaḥ |
bhagavānātmavān mantrastryakṣarō nīlalōhitaḥ || 101 ||
ēkō:’nēkastrayī kālaḥ savitā samitiñjayaḥ |
śārṅgadhanvā:’nalō bhīmaḥ sarvapraharaṇāyudhaḥ || 102 ||
sukarmā paramēṣṭhī ca nākapālī divisthitaḥ |
vadānyō vāsukirvaidya ātrēyō:’tha parākramaḥ || 103 ||
dvāparaḥ paramōdāraḥ paramō brahmacaryavān |
udīcyavēṣō mukuṭī padmahastō himāṁśubhr̥t || 104 ||
sitaḥ prasannavadanaḥ padmōdaranibhānanaḥ |
sāyaṁ divā divyavapuranirdēśyō mahālayaḥ || 105 ||
mahārathō mahānīśaḥ śēṣaḥ sattvarajastamaḥ |
dhr̥tātapatrapratimō vimarṣī nirṇayaḥ sthitaḥ || 106 ||
ahiṁsakaḥ śuddhamatiradvitīyō vivardhanaḥ |
sarvadō dhanadō mōkṣō vihārī bahudāyakaḥ || 107 ||
cārurātriharō nāthō bhagavān sarvagō:’vyayaḥ |
manōharavapuḥ śubhraḥ śōbhanaḥ suprabhāvanaḥ || 108 ||
suprabhāvaḥ supratāpaḥ sunētrō digvidikpatiḥ |
rājñīpriyaḥ śabdakarō grahēśastimirāpahaḥ || 109 ||
saiṁhikēyaripurdēvō varadō varanāyakaḥ |
caturbhujō mahāyōgī yōgīśvarapatistathā || 110 ||
anādirūpō:’ditijō ratnakāntiḥ prabhāmayaḥ |
jagatpradīpō vistīrṇō mahāvistīrṇamaṇḍalaḥ || 111 ||
ēkacakrarathaḥ svarṇarathaḥ svarṇaśarīradhr̥k |
nirālambō gaganagō dharmakarmaprabhāvakr̥t || 112 ||
dharmātmā karmaṇāṁ sākṣī pratyakṣaḥ paramēśvaraḥ |
mērusēvī sumēdhāvī mērurakṣākarō mahān || 113 ||
ādhārabhūtō ratimāṁstathā ca dhanadhānyakr̥t |
pāpasantāpahartā ca manōvāñchitadāyakaḥ || 114 ||
rōgahartā rājyadāyī ramaṇīyaguṇō:’nr̥ṇī |
kālatrayānantarūpō munivr̥ndanamaskr̥taḥ || 115 ||
sandhyārāgakaraḥ siddhaḥ sandhyāvandanavanditaḥ |
sāmrājyadānanirataḥ samārādhanatōṣavān || 116 ||
bhaktaduḥkhakṣayakarō bhavasāgaratārakaḥ |
bhayāpahartā bhagavānapramēyaparākramaḥ |
manusvāmī manupatirmānyō manvantarādhipaḥ || 117 ||
phalaśrutiḥ |
ētattē sarvamākhyātaṁ yanmāṁ tvaṁ paripr̥cchasi |
nāmnāṁ sahasraṁ savituḥ parāśaryō yadāha mē || 1 ||
dhanyaṁ yaśasyamāyuṣyaṁ duḥkhaduḥsvapnanāśanam |
bandhamōkṣakaraṁ caiva bhānōrnāmānukīrtanāt || 2 ||
yastvidaṁ śr̥ṇuyānnityaṁ paṭhēdvā prayatō naraḥ |
akṣayaṁ sukhamannādyaṁ bhavēttasyōpasādhitam || 3 ||
nr̥pāgnitaskarabhayaṁ vyādhitō na bhayaṁ bhavēt |
vijayī ca bhavēnnityamāśrayaṁ paramāpnuyāt || 4 ||
kīrtimān subhagō vidvān sa sukhī priyadarśanaḥ |
jīvēdvarṣaśatāyuśca sarvavyādhivivarjitaḥ || 5 ||
nāmnāṁ sahasramidamaṁśumataḥ paṭhēdyaḥ
prātaḥ śucirniyamavān susamr̥ddhiyuktaḥ |
dūrēṇa taṁ pariharanti sadaiva rōgāḥ
bhūtāḥ suparṇamiva sarvamahōragēndrāḥ || 6 ||
iti śrī bhaviṣyapurāṇē saptamakalpē śrībhagavatsūryasya sahasranāmastōtram sampūrṇam |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.