Sri Surya Sahasranama Stotram – śrī sūrya sahasranāma stōtram


śatānīka uvāca |
nāmnāṁ sahasraṁ savituḥ śrōtumicchāmi hē dvija |
yēna tē darśanaṁ yātaḥ sākṣāddēvō divākaraḥ || 1 ||

sarvamaṅgalamāṅgalyaṁ sarvāpāpapraṇāśanam |
stōtramētanmahāpuṇyaṁ sarvōpadravanāśanam || 2 ||

na tadasti bhayaṁ kiñcidyadanēna na naśyati |
jvarādyairmucyatē rājan stōtrē:’smin paṭhitē naraḥ || 3 ||

anyē ca rōgāḥ śāmyanti paṭhataḥ śr̥ṇvatastathā |
sampadyantē yathā kāmāḥ sarva ēva yathēpsitāḥ || 4 ||

ya ētadāditaḥ śrūtvā saṅgrāmaṁ praviśēnnaraḥ |
sa jitvā samarē śatrūnabhyēti gr̥hamakṣataḥ || 5 ||

vandhyānāṁ putrajananaṁ bhītānāṁ bhayanāśanam |
bhūtikāri daridrāṇāṁ kuṣṭhināṁ paramauṣadham || 6 ||

bālānāṁ caiva sarvēṣāṁ graharakṣōnivāraṇam |
paṭhatē samyatō rājan sa śrēyaḥ paramāpnuyāt || 7 ||

sa siddhaḥ sarvasaṅkalpaḥ sukhamatyantamaśnutē |
dharmārthibhirdharmalubdhaiḥ sukhāya ca sukhārthibhiḥ || 8 ||

rājyāya rājyakāmaiśca paṭhitavyamidaṁ naraiḥ |
vidyāvahaṁ tu viprāṇāṁ kṣatriyāṇāṁ jayāvaham || 9 ||

paśvāvahaṁ tu vaiśyānāṁ śūdrāṇāṁ dharmavardhanam |
paṭhatāṁ śr̥ṇvatāmētadbhavatīti na saṁśayaḥ || 10 ||

tacchr̥ṇuṣva nr̥paśrēṣṭha prayatātmā bravīmi tē |
nāmnāṁ sahasraṁ vikhyātaṁ dēvadēvasya bhāsvataḥ || 11 ||

asya śrī sūrya sahasranāma stōtrasya vēdavyāsa r̥ṣiḥ anuṣṭup chandaḥ savitā dēvatā abhīṣṭasiddhyarthē japē viniyōgaḥ ||

dhyānam |
dhyēyaḥ sadā savitr̥maṇḍalamadhyavartī
nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ |
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapurdhr̥taśaṅkhacakraḥ ||

atha stōtram |
ōm | viśvavidviśvajitkartā viśvātmā viśvatōmukhaḥ |
viśvēśvarō viśvayōnirniyatātmā jitēndriyaḥ || 1 ||

kālāśrayaḥ kālakartā kālahā kālanāśanaḥ |
mahāyōgī mahāsiddhirmahātmā sumahābalaḥ || 2 || [buddhi]

prabhurvibhurbhūtanāthō bhūtātmā bhuvanēśvaraḥ |
bhūtabhavyō bhāvitātmā bhūtāntaḥ karaṇaḥ śivaḥ || 3 ||

śaraṇyaḥ kamalānandō nandanō nandavardhanaḥ |
varēṇyō varadō yōgī susamyuktaḥ prakāśakaḥ || 4 ||

prāptayānaḥ paraprāṇaḥ pūtātmā prayataḥ priyaḥ | [priyataḥ]
nayaḥ sahasrapāt sādhurdivyakuṇḍalamaṇḍitaḥ || 5 ||

avyaṅgadhārī dhīrātmā savitā vāyuvāhanaḥ | [pracētā]
samāhitamatirdātā vidhātā kr̥tamaṅgalaḥ || 6 ||

kapardī kalpapādrudraḥ sumanā dharmavatsalaḥ |
samāyuktō vimuktātmā kr̥tātmā kr̥tināṁ varaḥ || 7 ||

avicintyavapuḥ śrēṣṭhō mahāyōgī mahēśvaraḥ |
kāntaḥ kāmārirādityō niyatātmā nirākulaḥ || 8 ||

[* kāmaḥ kāruṇikaḥ kartā kamalākara bōdhanaḥ | *]
saptasaptiracintyātmā mahākāruṇikōttamaḥ |
sañjīvanō jīvanāthō jayō jīvō jagatpatiḥ || 9 ||

ayuktō viśvanilayaḥ saṁvibhāgī vr̥ṣadhvajaḥ |
vr̥ṣākapiḥ kalpakartā kalpāntakaraṇō raviḥ || 10 ||

ēkacakrarathō maunī surathō rathināṁ varaḥ |
sakrōdhanō raśmimālī tējōrāśirvibhāvasuḥ || 11 ||

divyakr̥ddinakr̥ddēvō dēvadēvō divaspatiḥ |
dīnanāthō harō hōtā divyabāhurdivākaraḥ || 12 ||

yajñō yajñapatiḥ pūṣā svarṇarētāḥ parāvaraḥ |
parāparajñastaraṇiraṁśumālī manōharaḥ || 13 ||

prājñaḥ prājñapatiḥ sūryaḥ savitā viṣṇuraṁśumān |
sadāgatirgandhavahō vihitō vidhirāśugaḥ || 14 ||

pataṅgaḥ patagaḥ sthāṇurvihaṅgō vihagō varaḥ |
haryaśvō haritāśvaśca haridaśvō jagatpriyaḥ || 15 ||

tryambakaḥ sarvadamanō bhāvitātmā bhiṣagvaraḥ |
ālōkakr̥llōkanāthō lōkālōkanamaskr̥taḥ || 16 ||

kālaḥ kalpāntakō vahnistapanaḥ sampratāpanaḥ |
vilōcanō virūpākṣaḥ sahasrākṣaḥ purandaraḥ || 17 ||

sahasraraśmirmihirō vividhāmbarabhūṣaṇaḥ |
khagaḥ pratardanō dhanyō hayagō vāgviśāradaḥ || 18 ||

śrīmān śaśiśirō vāgmī śrīpatiḥ śrīnikētanaḥ |
śrīkaṇṭhaḥ śrīdharaḥ śrīmān śrīnivāsō vasupradaḥ || 19 ||

kāmacārī mahāmāyō mahōgrō:’viditāmayaḥ |
tīrthakriyāvān sunayō vibhaktō bhaktavatsalaḥ || 20 ||

kīrtiḥ kīrtikarō nityaḥ kuṇḍalī kavacī rathī |
hiraṇyarētāḥ saptāśvaḥ prayatātmā parantapaḥ || 21 ||

buddhimānamaraśrēṣṭhō rōciṣṇuḥ pākaśāsanaḥ |
samudrō dhanadō dhātā māndhātā kaśmalāpahaḥ || 22 ||

tamōghnō dhvāntahā vahnirhōtāntakaraṇō guhaḥ |
paśumān prayatānandō bhūtēśaḥ śrīmatāṁ varaḥ || 23 ||

nityōditō nityarathaḥ surēśaḥ surapūjitaḥ |
ajitō vijitō jētā jaṅgamasthāvarātmakaḥ || 24 ||

jīvānandō nityagāmī vijētā vijayapradaḥ |
parjanyō:’gniḥ sthitiḥ sthēyaḥ sthavirō:’tha nirañjanaḥ || 25 ||

pradyōtanō rathārūḍhaḥ sarvalōkaprakāśakaḥ |
dhruvō mēṣī mahāvīryō haṁsaḥ saṁsāratārakaḥ || 26 ||

sr̥ṣṭikartā kriyāhēturmārtaṇḍō marutāṁ patiḥ |
marutvān dahanastvaṣṭā bhagō bhargō:’ryamā kapiḥ || 27 ||

varuṇēśō jagannāthaḥ kr̥takr̥tyaḥ sulōcanaḥ |
vivasvān bhānumān kāryaḥ kāraṇastējasāṁ nidhiḥ || 28 ||

asaṅgagāmī tigmāṁśurgharmāṁśurdīptadīdhitiḥ |
sahasradīdhitirbradhnaḥ sahasrāṁśurdivākaraḥ || 29 ||

gabhastimān dīdhitimān sragvī maṇikuladyutiḥ |
bhāskaraḥ surakāryajñaḥ sarvajñastīkṣṇadīdhitiḥ || 30 ||

surajyēṣṭhaḥ surapatirbahujñō vacasāṁ patiḥ |
tējōnidhirbr̥hattējā br̥hatkīrtirbr̥haspatiḥ || 31 ||

ahimānūrjitō dhīmānāmuktaḥ kīrtivardhanaḥ |
mahāvaidyō gaṇapatirdhanēśō gaṇanāyakaḥ || 32 ||

tīvraḥ pratāpanastāpī tāpanō viśvatāpanaḥ |
kārtasvarō hr̥ṣīkēśaḥ padmānandō:’tinanditaḥ || 33 ||

padmanābhō:’mr̥tāhāraḥ sthitimān kētumān nabhaḥ |
anādyantō:’cyutō viśvō viśvāmitrō ghr̥ṇirvirāṭ || 34 ||

āmuktakavacō vāgmī kañcukī viśvabhāvanaḥ |
animittagatiḥ śrēṣṭhaḥ śaraṇyaḥ sarvatōmukhaḥ || 35 ||

vigāhī vēṇurasahaḥ samāyuktaḥ samākratuḥ |
dharmakēturdharmaratiḥ saṁhartā samyamō yamaḥ || 36 ||

praṇatārtiharō vāyuḥ siddhakāryō janēśvaraḥ |
nabhō vigāhanaḥ satyaḥ savitātmā manōharaḥ || 37 ||

hārī harirharō vāyurr̥tuḥ kālānaladyutiḥ |
sukhasēvyō mahātējā jagatāmēkakāraṇam || 38 ||

mahēndrō viṣṭutaḥ stōtraṁ stutihētuḥ prabhākaraḥ |
sahasrakara āyuṣmān rōgadaḥ sukhadaḥ sukhī || 39 || [arōṣaḥ]

vyādhihā sukhadaḥ saukhyaṁ kalyāṇaṁ kalatāṁ varaḥ |
ārōgyakāraṇaṁ siddhirr̥ddhirvr̥ddhirbr̥haspatiḥ || 40 ||

hiraṇyarētā ārōgyaṁ vidvān bradhnō budhō mahān |
prāṇavān dhr̥timān gharmō gharmakartā rucipradaḥ || 41 ||

sarvapriyaḥ sarvasahaḥ sarvaśatruvināśanaḥ |
prāṁśurvidyōtanō dyōtaḥ sahasrakiraṇaḥ kr̥tī || 42 ||

kēyūrī bhūṣaṇōdbhāsī bhāsitō bhāsanō:’nalaḥ |
śaraṇyārtiharō hōtā khadyōtaḥ khagasattamaḥ || 43 ||

sarvadyōtō bhavadyōtaḥ sarvadyutikarō mataḥ |
kalyāṇaḥ kalyāṇakaraḥ kalyaḥ kalyakaraḥ kaviḥ || 44 ||

kalyāṇakr̥t kalyavapuḥ sarvakalyāṇabhājanam |
śāntipriyaḥ prasannātmā praśāntaḥ praśamapriyaḥ || 45 ||

udārakarmā sunayaḥ suvarcā varcasōjjvalaḥ |
varcasvī varcasāmīśastrailōkyēśō vaśānugaḥ || 46 ||

tējasvī suyaśā varṣmī varṇādhyakṣō balipriyaḥ |
yaśasvī tējōnilayastējasvī prakr̥tisthitaḥ || 47 ||

ākāśagaḥ śīghragatirāśugō gatimān khagaḥ |
gōpatirgrahadēvēśō gōmānēkaḥ prabhañjanaḥ || 48 ||

janitā prajanō jīvō dīpaḥ sarvaprakāśakaḥ |
sarvasākṣī yōganityō nabhasvānasurāntakaḥ || 49 ||

rakṣōghnō vighnaśamanaḥ kirīṭī sumanaḥpriyaḥ |
marīcimālī sumatiḥ kr̥tābhikhyaviśēṣakaḥ || 50 ||

śiṣṭācāraḥ śubhācāraḥ svacārācāratatparaḥ |
mandārō māṭharō vēṇuḥ kṣudhāpaḥ kṣmāpatirguruḥ || 51 ||

suviśiṣṭō viśiṣṭātmā vidhēyō jñānaśōbhanaḥ |
mahāśvētaḥ priyō jñēyaḥ sāmagō mōkṣadāyakaḥ || 52 ||

sarvavēdapragītātmā sarvavēdalayō mahān |
vēdamūrtiścaturvēdō vēdabhr̥dvēdapāragaḥ || 53 ||

kriyāvānasitō jiṣṇurvarīyāṁśurvarapradaḥ |
vratacārī vratadharō lōkabandhuralaṅkr̥taḥ || 54 ||

alaṅkārō:’kṣarō vēdyō vidyāvān viditāśayaḥ |
ākārō bhūṣaṇō bhūṣyō bhūṣṇurbhuvanapūjitaḥ || 55 ||

cakrapāṇirdhvajadharaḥ surēśō lōkavatsalaḥ |
vāgmipatirmahābāhuḥ prakr̥tirvikr̥tirguṇaḥ || 56 ||

andhakārāpahaḥ śrēṣṭhō yugāvartō yugādikr̥t |
apramēyaḥ sadāyōgī nirahaṅkāra īśvaraḥ || 57 ||

śubhapradaḥ śubhaḥ śāstā śubhakarmā śubhapradaḥ |
satyavān śrutimānuccairnakārō vr̥ddhidō:’nalaḥ || 58 ||

balabhr̥dbaladō bandhurmatimān balināṁ varaḥ |
anaṅgō nāgarājēndraḥ padmayōnirgaṇēśvaraḥ || 59 ||

saṁvatsara r̥turnētā kālacakrapravartakaḥ |
padmēkṣaṇaḥ padmayōniḥ prabhāvānamaraḥ prabhuḥ || 60 ||

sumūrtiḥ sumatiḥ sōmō gōvindō jagadādijaḥ |
pītavāsāḥ kr̥ṣṇavāsā digvāsāstvindriyātigaḥ || 61 ||

atīndriyō:’nēkarūpaḥ skandaḥ parapurañjayaḥ |
śaktimān jaladhr̥gbhāsvān mōkṣahēturayōnijaḥ || 62 ||

sarvadarśī jitādarśō duḥsvapnāśubhanāśanaḥ |
maṅgalyakartā taraṇirvēgavān kaśmalāpahaḥ || 63 ||

spaṣṭākṣarō mahāmantrō viśākhō yajanapriyaḥ |
viśvakarmā mahāśaktirdyutirīśō vihaṅgamaḥ || 64 ||

vicakṣaṇō dakṣa indraḥ pratyūṣaḥ priyadarśanaḥ |
akhinnō vēdanilayō vēdavidviditāśayaḥ || 65 ||

prabhākarō jitaripuḥ sujanō:’ruṇasārathiḥ |
kunāśī surataḥ skandō mahitō:’bhimatō guruḥ || 66 ||

graharājō grahapatirgrahanakṣatramaṇḍalaḥ |
bhāskaraḥ satatānandō nandanō naravāhanaḥ || 67 ||

[* maṅgalō:’tha maṅgalavān māṅgalyō maṅgalāvahaḥ | *]
maṅgalyacārucaritaḥ śīrṇaḥ sarvavratō vratī |
caturmukhaḥ padmamālī pūtātmā praṇatārtihā || 69 ||

akiñcanaḥ satāmīśō nirguṇō guṇavān śuciḥ |
sampūrṇaḥ puṇḍarīkākṣō vidhēyō yōgatatparaḥ || 70 ||

sahasrāṁśuḥ kratumatiḥ sarvajñaḥ sumatiḥ suvāk |
suvāhanō mālyadāmā kr̥tāhārō haripriyaḥ || 71 ||

brahmā pracētāḥ prathitaḥ prayatātmā sthirātmakaḥ |
śatavinduḥ śatamukhō garīyānanalaprabhaḥ || 72 ||

dhīrō mahattarō vipraḥ purāṇapuruṣōttamaḥ |
vidyārājādhirājō hi vidyāvān bhūtidaḥ sthitaḥ || 73 ||

anirdēśyavapuḥ śrīmān vipāpmā bahumaṅgalaḥ |
svaḥsthitaḥ surathaḥ svarṇō mōkṣadō balikētanaḥ || 74 ||

nirdvandvō dvandvahā svargaḥ sarvagaḥ samprakāśakaḥ |
dayāluḥ sūkṣmadhīḥ kṣāntiḥ kṣēmākṣēmasthitipriyaḥ || 75 ||

bhūdharō bhūpatirvaktā pavitrātmā trilōcanaḥ |
mahāvarāhaḥ priyakr̥ddātā bhōktā:’bhayapradaḥ || 76 ||

cakravartī dhr̥tikaraḥ sampūrṇō:’tha mahēśvaraḥ |
caturvēdadharō:’cintyō vinindyō vividhāśanaḥ || 77 ||

vicitraratha ēkākī saptasaptiḥ parāparaḥ |
sarvōdadhisthitikaraḥ sthitisthēyaḥ sthitipriyaḥ || 78 ||

niṣkalaḥ puṣkalō vibhurvasumān vāsavapriyaḥ |
paśumān vāsavasvāmī vasudhāmā vasupradaḥ || 79 ||

balavān jñānavāṁstattvamōṅkārastriṣusaṁsthitaḥ |
saṅkalpayōnirdinakr̥dbhagavān kāraṇāpahaḥ || 80 ||

nīlakaṇṭhō dhanādhyakṣaścaturvēdapriyaṁvadaḥ |
vaṣaṭkārōdgātā hōtā svāhākārō hutāhutiḥ || 81 ||

janārdanō janānandō narō nārāyaṇō:’mbudaḥ |
sandēhanāśanō vāyurdhanvī suranamaskr̥taḥ || 82 ||

vigrahī vimalō vindurviśōkō vimaladyutiḥ |
dyutimān dyōtanō vidyudvidyāvān viditō balī || 83 ||

gharmadō himadō hāsaḥ kr̥ṣṇavartmā sutājitaḥ |
sāvitrībhāvitō rājā viśvāmitrō ghr̥ṇirvirāṭ || 84 ||

saptārciḥ saptaturagaḥ saptalōkanamaskr̥taḥ |
sampūrṇō:’tha jagannāthaḥ sumanāḥ śōbhanapriyaḥ || 85 ||

sarvātmā sarvakr̥t sr̥ṣṭiḥ saptimān saptamīpriyaḥ |
sumēdhā mēdhikō mēdhyō mēdhāvī madhusūdanaḥ || 86 ||

aṅgiraḥpatiḥ kālajñō dhūmakētuḥ sukētanaḥ |
sukhī sukhapradaḥ saukhyaḥ kāntiḥ kāntipriyō muniḥ || 87 ||

santāpanaḥ santapana ātapastapasāṁ patiḥ |
umāpatiḥ sahasrāṁśuḥ priyakārī priyaṅkaraḥ || 88 ||

prītirvimanyurambhōtthaḥ khañjanō jagatāṁ patiḥ |
jagatpitā prītamanāḥ sarvaḥ kharvō guhō:’calaḥ || 89 ||

sarvagō jagadānandō jagannētā surārihā |
śrēyaḥ śrēyaskarō jyāyān mahānuttama udbhavaḥ || 90 ||

uttamō mērumēyō:’tha dharaṇō dharaṇīdharaḥ |
dharādhyakṣō dharmarājō dharmādharmapravartakaḥ || 91 ||

rathādhyakṣō rathagatistaruṇastanitō:’nalaḥ |
uttarō:’nuttarastāpī avākpatirapāṁ patiḥ || 92 ||

puṇyasaṅkīrtanaḥ puṇyō hēturlōkatrayāśrayaḥ |
svarbhānurvigatānandō viśiṣṭōtkr̥ṣṭakarmakr̥t || 93 ||

vyādhipraṇāśanaḥ kṣēmaḥ śūraḥ sarvajitāṁ varaḥ |
ēkarathō rathādhīśaḥ pitā śanaiścarasya hi || 94 ||

vaivasvatagururmr̥tyurdharmanityō mahāvrataḥ |
pralambahārasañcārī pradyōtō dyōtitānalaḥ || 95 ||

santāpahr̥t parō mantrō mantramūrtirmahābalaḥ |
śrēṣṭhātmā supriyaḥ śambhurmarutāmīśvarēśvaraḥ || 96 ||

saṁsāragativicchēttā saṁsārārṇavatārakaḥ |
saptajihvaḥ sahasrārcī ratnagarbhō:’parājitaḥ || 97 ||

dharmakēturamēyātmā dharmādharmavarapradaḥ |
lōkasākṣī lōkagururlōkēśaścaṇḍavāhanaḥ || 98 ||

dharmayūpō yūpavr̥kṣō dhanuṣpāṇirdhanurdharaḥ |
pinākadhr̥ṅmahōtsāhō mahāmāyō mahāśanaḥ || 99 ||

vīraḥ śaktimatāṁ śrēṣṭhaḥ sarvaśastrabhr̥tāṁ varaḥ |
jñānagamyō durārādhyō lōhitāṅgō vivardhanaḥ || 100 ||

khagō:’ndhō dharmadō nityō dharmakr̥ccitravikramaḥ |
bhagavānātmavān mantrastryakṣarō nīlalōhitaḥ || 101 ||

ēkō:’nēkastrayī kālaḥ savitā samitiñjayaḥ |
śārṅgadhanvā:’nalō bhīmaḥ sarvapraharaṇāyudhaḥ || 102 ||

sukarmā paramēṣṭhī ca nākapālī divisthitaḥ |
vadānyō vāsukirvaidya ātrēyō:’tha parākramaḥ || 103 ||

dvāparaḥ paramōdāraḥ paramō brahmacaryavān |
udīcyavēśō mukuṭī padmahastō himāṁśubhr̥t || 104 ||

sitaḥ prasannavadanaḥ padmōdaranibhānanaḥ |
sāyaṁ divā divyavapuranirdēśyō mahālayaḥ || 105 ||

mahārathō mahānīśaḥ śēṣaḥ sattvarajastamaḥ |
dhr̥tātapatrapratimō vimarṣī nirṇayaḥ sthitaḥ || 106 ||

ahiṁsakaḥ śuddhamatiradvitīyō vivardhanaḥ |
sarvadō dhanadō mōkṣō vihārī bahudāyakaḥ || 107 ||

cārurātriharō nāthō bhagavān sarvagō:’vyayaḥ |
manōharavapuḥ śubhraḥ śōbhanaḥ suprabhāvanaḥ || 108 ||

suprabhāvaḥ supratāpaḥ sunētrō digvidikpatiḥ |
rājñīpriyaḥ śabdakarō grahēśastimirāpahaḥ || 109 ||

saiṁhikēyaripurdēvō varadō varanāyakaḥ |
caturbhujō mahāyōgī yōgīśvarapatistathā || 110 ||

[* adhikapāṭhaḥ –
anādirūpō:’ditijō ratnakāntiḥ prabhāmayaḥ |
jagatpradīpō vistīrṇō mahāvistīrṇamaṇḍalaḥ || 111 ||

ēkacakrarathaḥ svarṇarathaḥ svarṇaśarīradhr̥k |
nirālambō gaganagō dharmakarmaprabhāvakr̥t || 112 ||

dharmātmā karmaṇāṁ sākṣī pratyakṣaḥ paramēśvaraḥ |
mērusēvī sumēdhāvī mērurakṣākarō mahān || 113 ||

ādhārabhūtō ratimāṁstathā ca dhanadhānyakr̥t |
pāpasantāpahartā ca manōvāñchitadāyakaḥ || 114 ||

rōgahartā rājyadāyī ramaṇīyaguṇō:’nr̥ṇī |
kālatrayānantarūpō munivr̥ndanamaskr̥taḥ || 115 ||

sandhyārāgakaraḥ siddhaḥ sandhyāvandanavanditaḥ |
sāmrājyadānanirataḥ samārādhanatōṣavān || 116 ||

bhaktaduḥkhakṣayakarō bhavasāgaratārakaḥ |
bhayāpahartā bhagavānapramēyaparākramaḥ |
manusvāmī manupatirmānyō manvantarādhipaḥ || 117 ||
*]

phalaśrutiḥ |
ētattē sarvamākhyātaṁ yanmāṁ tvaṁ paripr̥cchasi |
nāmnāṁ sahasraṁ savituḥ parāśaryō yadāha mē || 1 ||

dhanyaṁ yaśasyamāyuṣyaṁ duḥkhaduḥsvapnanāśanam |
bandhamōkṣakaraṁ caiva bhānōrnāmānukīrtanāt || 2 ||

yastvidaṁ śr̥ṇuyānnityaṁ paṭhēdvā prayatō naraḥ |
akṣayaṁ svargamambādyaṁ bhavēttasyōpasādhitam || 3 ||

nr̥pāgnitaskarabhayaṁ vyādhitō na bhayaṁ bhavēt |
vijayī ca bhavēnnityamāśrayaṁ paramāpnuyāt || 4 ||

kīrtimān subhagō vidvān saḥ sukhī priyadarśanaḥ |
jīvēdvarṣaśatāyuśca sarvavyādhivivarjitaḥ || 5 ||

nāmnāṁ sahasramidamaṁśumataḥ paṭhēdyaḥ
prātaḥ śucirniyamavān susamr̥ddhiyuktaḥ |
dūrēṇa taṁ pariharanti sadaiva rōgāḥ
bhūtāḥ suparṇamiva sarvamahōragēndrāḥ || 6 ||

iti śrībhaviṣyapurāṇē saptamakalpē śrībhagavatsūryasya sahasranāma stōtram |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed