Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśuka uvāca |
atha sarvaguṇōpētaḥ kālaḥ paramaśōbhanaḥ |
yarhyēvājanajanmarkṣaṁ śāntarkṣagrahatārakam || 1 ||
diśaḥ prasēdurgaganaṁ nirmalōḍugaṇōdayam |
mahīmaṅgalabhūyiṣṭhapuragrāmavrajākarā || 2 ||
nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ |
dvijālikula sannāda stabakā vanarājayaḥ || 3 ||
vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ |
agnayaśca dvijātīnāṁ śāntāstatra samindhata || 4 ||
manāṁsyāsan prasannāni sādhūnāmasuradruhām |
jāyamānē:’janē tasmin nēdurdundubhayō divi || 5 ||
jaguḥ kinnaragandharvāstuṣṭuvuḥ siddhacāraṇāḥ |
vidyādharyaśca nanr̥turapsarōbhiḥ samaṁ tadā || 6 ||
mumucurmunayō dēvāḥ sumanāṁsi mudānvitāḥ |
mandaṁ mandaṁ jaladharā jagarjuranusāgaram || 7 ||
niśīthē tama udbhūtē jāyamānē janardanē |
dēvakyāṁ dēvarūpiṇyāṁ viṣṇuḥ sarvaguhāśayaḥ |
āvirāsīdyathā prācyāṁ diśīnduriva puṣkalaḥ || 8 ||
tamadbhutaṁ bālakamambujēkṣaṇaṁ
caturbhujaṁ śaṅkhagadāryudāyudham |
śrīvatsalakṣaṁ galaśōbhi kaustubhaṁ
pītāmbaraṁ sāndrapayōdasaubhagam || 9 ||
mahārhavaidūryakirīṭakuṇḍala-
tviṣā pariṣvaktasahasrakuntalam |
uddāma kāñcyaṅgada kaṅkāṇādibhiḥ
virōcamānaṁ vasudēva aikṣata || 10 ||
sa vismayōtphulla vilōcanō hariṁ
sutaṁ vilōkyānakadundubhistadā |
kr̥ṣṇāvatārōtsava saṁbhramō:’spr̥śan
mudā dbijēbhyō:’yutamāplutō gavām || 11 ||
athainamastaudavadhārya pūruṣaṁ
paraṁ natāṅgaḥ kr̥tadhīḥ kr̥tāñjaliḥ |
sarvōciṣā bhārata sūtikāgr̥haṁ
virōcayantaṁ gatabhīḥ prabhāvavit || 12 ||
iti śrīmadbhāgavatē daśamaskandhē tr̥tīyādhyāyē śrīkr̥ṣṇajananaṁ nāma dvādaśaślōkāḥ |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.