Sri Krishna Jananam (Bhagavatam) – śrī kr̥ṣṇa jananam (śrīmadbhāgavatam)


śrīśuka uvāca |
atha sarvaguṇōpētaḥ kālaḥ paramaśōbhanaḥ |
yarhyēvājanajanmarkṣaṁ śāntarkṣagrahatārakam || 1 ||

diśaḥ prasēdurgaganaṁ nirmalōḍugaṇōdayam |
mahīmaṅgalabhūyiṣṭhapuragrāmavrajākarā || 2 ||

nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ |
dvijālikula sannāda stabakā vanarājayaḥ || 3 ||

vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ |
agnayaśca dvijātīnāṁ śāntāstatra samindhata || 4 ||

manāṁsyāsan prasannāni sādhūnāmasuradruhām |
jāyamānē:’janē tasmin nēdurdundubhayō divi || 5 ||

jaguḥ kinnaragandharvāstuṣṭuvuḥ siddhacāraṇāḥ |
vidyādharyaśca nanr̥turapsarōbhiḥ samaṁ tadā || 6 ||

mumucurmunayō dēvāḥ sumanāṁsi mudānvitāḥ |
mandaṁ mandaṁ jaladharā jagarjuranusāgaram || 7 ||

niśīthē tama udbhūtē jāyamānē janardanē |
dēvakyāṁ dēvarūpiṇyāṁ viṣṇuḥ sarvaguhāśayaḥ |
āvirāsīdyathā prācyāṁ diśīnduriva puṣkalaḥ || 8 ||

tamadbhutaṁ bālakamambujēkṣaṇaṁ
caturbhujaṁ śaṅkhagadāryudāyudham |
śrīvatsalakṣaṁ galaśōbhi kaustubhaṁ
pītāmbaraṁ sāndrapayōdasaubhagam || 9 ||

mahārhavaidūryakirīṭakuṇḍala-
tviṣā pariṣvaktasahasrakuntalam |
uddāma kāñcyaṅgada kaṅkāṇādibhiḥ
virōcamānaṁ vasudēva aikṣata || 10 ||

sa vismayōtphulla vilōcanō hariṁ
sutaṁ vilōkyānakadundubhistadā |
kr̥ṣṇāvatārōtsava saṁbhramō:’spr̥śan
mudā dbijēbhyō:’yutamāplutō gavām || 11 ||

athainamastaudavadhārya pūruṣaṁ
paraṁ natāṅgaḥ kr̥tadhīḥ kr̥tāñjaliḥ |
sarvōciṣā bhārata sūtikāgr̥haṁ
virōcayantaṁ gatabhīḥ prabhāvavit || 12 ||

iti śrīmadbhāgavatē daśamaskandhē tr̥tīyādhyāyē śrīkr̥ṣṇajananaṁ nāma dvādaśaślōkāḥ |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed