Sundarakanda Sarga (Chapter) 43 – sundarakāṇḍa tricatvāriṁśaḥ sargaḥ (43)


|| caityaprāsādadāhaḥ ||

tataḥ sa kiṅkarānhatvā hanumān dhyānamāsthitaḥ |
vanaṁ bhagnaṁ mayā caityaprāsādō na vināśitaḥ || 1 ||

tasmātprāsādamapyēvamimaṁ vidhvaṁsayāmyaham |
iti sañcintya manasā hanumāndarśayanbalam || 2 ||

caityaprāsādamāplutya mēruśr̥ṅgamivōnnatam |
ārurōha hariśrēṣṭhō hanumānmārutātmajaḥ || 3 ||

āruhya girisaṅkāśaṁ prāsādaṁ hariyūthapaḥ |
babhau sa sumahātējāḥ pratisūrya ivōditaḥ || 4 ||

sampradhr̥ṣya ca durdharṣaṁ caityaprāsādamuttamam |
hanumānprajvalam̐llakṣmyā pāriyātrōpamō:’bhavat || 5 ||

sa bhūtvā sumahākāyaḥ prabhāvānmārutātmajaḥ |
dhr̥ṣṭamāsphōṭayāmāsa laṅkāṁ śabdēna pūrayan || 6 ||

tasyāsphōṭitaśabdēna mahatā śrōtraghātinā |
pēturvihaṅgamāstatra caityapālāśca mōhitāḥ || 7 ||

astravijjayatāṁ rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 8 ||

dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 9 ||

na rāvaṇasahasraṁ mē yuddhē pratibalaṁ bhavēt |
śilābhistu praharataḥ pādapaiśca sahasraśaḥ || 10 ||

ardayitvā purīṁ laṅkāmabhivādya ca maithilīm |
samr̥ddhārthō gamiṣyāmi miṣatāṁ sarvarakṣasām || 11 ||

ēvamuktvā mahābāhuścaityasthō hariyūthapaḥ |
nanāda bhīmanirhrādō rakṣasāṁ janayanbhayam || 12 ||

tēna śabdēna mahatā caityapālāḥ śataṁ yayuḥ |
gr̥hītvā vividhānastrānprāsānkhaḍgānparaśvadhān || 13 ||

visr̥jantō mahākāyā mārutiṁ paryavārayan |
tē gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ || 14 ||

ājaghnurvānaraśrēṣṭhaṁ bāṇaiścādityasannibhaiḥ |
āvarta iva gaṅgāyāstōyasya vipulō mahān || 15 ||

parikṣipya hariśrēṣṭhaṁ sa babhau rakṣasāṁ gaṇaḥ |
tatō vātātmajaḥ kruddhō bhīmarūpaṁ samāsthitaḥ || 16 ||

prāsādasya mahāntasya stambhaṁ hēmapariṣkr̥tam |
utpāṭayitvā vēgēna hanumānpavanātmajaḥ || 17 ||

tatastaṁ bhrāmayāmāsa śatadhāraṁ mahābalaḥ |
tatra cāgniḥ samabhavatprāsādaścāpyadahyata || 18 ||

dahyamānaṁ tatō dr̥ṣṭvā prāsādaṁ hariyūthapaḥ |
sa rākṣasaśataṁ hatvā vajrēṇēndra ivāsurān || 19 ||

antarikṣē sthitaḥ śrīmānidaṁ vacanamabravīt |
mādr̥śānāṁ sahasrāṇi visr̥ṣṭāni mahātmanām || 20 ||

balināṁ vānarēndrāṇāṁ sugrīvavaśavartinām |
aṭanti vasudhāṁ kr̥tsnāṁ vayamanyē ca vānarāḥ || 21 ||

daśanāgabalāḥ kēcitkēciddaśaguṇōttarāḥ |
kēcinnāgasahasrasya babhūvustulyavikramāḥ || 22 ||

santi caughabalāḥ kēcitkēcidvāyubalōpamāḥ |
apramēyabalāścānyē tatrāsanhariyūthapāḥ || 23 ||

īdr̥gvidhaistu haribhirvr̥tō dantanakhāyudhaiḥ |
śataiḥ śatasahasraiśca kōṭībhirayutairapi || 24 ||

āgamiṣyati sugrīvaḥ sarvēṣāṁ vō niṣūdanaḥ |
nēyamasti purī laṅkā na yūyaṁ na ca rāvaṇaḥ |
yasmādikṣvākunāthēna baddhaṁ vairaṁ mahātmanā || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||

sundarakāṇḍa catuścatvāriṁśaḥ sargaḥ (44)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed