Sundarakanda Sarga (Chapter) 42 – sundarakāṇḍa dvicatvāriṁśaḥ sargaḥ (42)


|| kiṅkaraniṣūdanam ||

tataḥ pakṣininādēna vr̥kṣabhaṅgasvanēna ca |
babhūvustrāsasambhrāntāḥ sarvē laṅkānivāsinaḥ || 1 ||

vidrutāśca bhayatrastā vinēdurmr̥gapakṣiṇaḥ |
rakṣasāṁ ca nimittāni krūrāṇi pratipēdirē || 2 ||

tatō gatāyāṁ nidrāyāṁ rākṣasyō vikr̥tānanāḥ |
tadvanaṁ dadr̥śurbhagnaṁ taṁ ca vīraṁ mahākapim || 3 ||

sa tā dr̥ṣṭvā mahābāhurmahāsattvō mahābalaḥ |
cakāra sumahadrūpaṁ rākṣasīnāṁ bhayāvaham || 4 ||

tatastaṁ girisaṅkāśamatikāyaṁ mahābalam |
rākṣasyō vānaraṁ dr̥ṣṭvā papracchurjanakātmajām || 5 ||

kō:’yaṁ kasya kutō vāyaṁ kiṁ nimittamihāgataḥ |
kathaṁ tvayā sahānēna saṁvādaḥ kr̥ta ityuta || 6 ||

ācakṣva nō viśālākṣi mā bhūttē subhagē bhayam |
saṁvādamasitāpāṅgē tvayā kiṁ kr̥tavānayam || 7 ||

athābravīttadā sādhvī sītā sarvāṅgasundarī |
rakṣasāṁ bhīmarūpāṇāṁ vijñānē mama kā gatiḥ || 8 ||

yūyamēvābhijānīta yō:’yaṁ yadvā kariṣyati |
ahirēva hyahēḥ pādānvijānāti na saṁśayaḥ || 9 ||

ahamapyasya bhītā:’smi nainaṁ jānāmi kōnvayam |
vēdmi rākṣasamēvainaṁ kāmarūpiṇamāgatam || 10 ||

vaidēhyā vacanaṁ śrutvā rākṣasyō vidrutā diśaḥ |
sthitāḥ kāścidgatāḥ kāścidrāvaṇāya nivēditum || 11 ||

rāvaṇasya samīpē tu rākṣasyō vikr̥tānanāḥ |
virūpaṁ vānaraṁ bhīmamākhyātumupacakramuḥ || 12 ||

aśōkavanikāmadhyē rājanbhīmavapuḥ kapiḥ |
sītayā kr̥tasaṁvādastiṣṭhatyamitavikramaḥ || 13 ||

na ca taṁ jānakī sītā hariṁ hariṇalōcanā |
asmābhirbahudhā pr̥ṣṭā nivēdayitumicchati || 14 ||

vāsavasya bhavēddūtō dūtō vaiśravaṇasya vā |
prēṣitō vāpi rāmēṇa sītānvēṣaṇakāṅkṣayā || 15 ||

tēna tvadbhutarūpēṇa yattattava manōharam |
nānāmr̥gagaṇākīrṇaṁ pramr̥ṣṭaṁ pramadāvanam || 16 ||

na tatra kaściduddēśō yastēna na vināśitaḥ |
yatra sā jānakī sītā sa tēna na vināśitaḥ || 17 ||

jānakīrakṣaṇārthaṁ vā śramādvā nōpalakṣyatē |
athavā kaḥ śramastasya saiva tēnābhirakṣitā || 18 ||

cārupallavapuṣpāḍhyaṁ yaṁ sītā svayamāsthitā |
pravr̥ddhaḥ śiṁśupāvr̥kṣaḥ sa ca tēnābhirakṣitaḥ || 19 ||

tasyōgrarūpasyōgra tvaṁ daṇḍamājñātumarhasi |
sītā sambhāṣitā yēna tadvanaṁ ca vināśitam || 20 ||

manaḥparigr̥hītāṁ tāṁ tava rakṣōgaṇēśvara |
kaḥ sītāmabhibhāṣēta yō na syāttyaktajīvitaḥ || 21 ||

rākṣasīnāṁ vacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ |
hutāgniriva jajvāla kōpasaṁvartitēkṣaṇaḥ || 22 ||

tasya kruddhasya nētrābhyāṁ prāpatannāsrabindavaḥ |
dīptābhyāmiva dīpābhyāṁ sārciṣaḥ snēhabindavaḥ || 23 ||

ātmanaḥ sadr̥śān śūrānkiṅkarānnāma rākṣasān |
vyādidēśa mahātējā nigrahārthaṁ hanūmataḥ || 24 ||

tēṣāmaśītisāhasraṁ kiṅkarāṇāṁ tarasvinām |
niryayurbhavanāttasmātkūṭamudgarapāṇayaḥ || 25 ||

mahōdarā mahādaṁṣṭrā ghōrarūpā mahābalāḥ |
yuddhābhimanasaḥ sarvē hanumadgrahaṇōnmukhāḥ || 26 ||

tē kapiṁ taṁ samāsādya tōraṇasthamavasthitam | [kapīndraṁ]
abhipēturmahāvēgāḥ pataṅgā iva pāvakam || 27 ||

tē gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ |
ājaghnurvānaraśrēṣṭhaṁ śaraiścādityasannibhaiḥ || 28 ||

mudgaraiḥ paṭ-ṭiśaiḥ śūlaiḥ prāsatōmaraśaktibhiḥ |
parivārya hanūmantaṁ sahasā tasthuragrataḥ || 29 ||

hanumānapi tējasvī śrīmānparvatasannibhaḥ |
kṣitāvāvidhya lāṅgūlaṁ nanāda ca mahāsvanam || 30 ||

sa bhūtvā sumahākāyō hanumānmārutātmajaḥ |
dhr̥ṣṭamāsphōṭayāmāsa laṅkāṁ śabdēna pūrayan || 31 ||

tasyāsphōṭitaśabdēna mahatā sānunādinā |
pēturvihaṅgā gaganāduccaiścēdamaghōṣayat || 32 ||

jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 33 ||

dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 34 ||

na rāvaṇasahasraṁ mē yuddhē pratibalaṁ bhavēt |
śilābhistu praharataḥ pādapaiśca sahasraśaḥ || 35 ||

ardayitvā purīṁ laṅkāmabhivādya ca maithilīm |
samr̥ddhārthō gamiṣyāmi miṣatāṁ sarvarakṣasām || 36 ||

tasya sannādaśabdēna tē:’bhavanbhayaśaṅkitāḥ |
dadr̥śuśca hanūmantaṁ sandhyāmēghamivōnnatam || 37 ||

svāmisandēśaniḥśaṅkāstatastē rākṣasāḥ kapim |
citraiḥ praharaṇairbhīmairabhipētustatastataḥ || 38 ||

sa taiḥ parivr̥taḥ śūraiḥ sarvataḥ sa mahābalaḥ |
āsasādāyasaṁ bhīmaṁ parighaṁ tōraṇāśritam || 39 ||

sa taṁ parighamādāya jaghāna ca niśācarān |
sa pannagamivādāya sphurantaṁ vinatāsutaḥ || 40 ||

vicacārāmbarē vīraḥ parigr̥hya ca mārutiḥ |
[* sūdayāmāsa vajrēṇa daityāniva sahasradr̥k | *]
sa hatvā rākṣasānvīrānkiṅkarānmārutātmajaḥ || 41 ||

yuddhakāṅkṣī punarvīrastōraṇaṁ samupāśritaḥ |
tatastasmādbhayānmuktāḥ katicittatra rākṣasāḥ |
nihatānkiṅkarānsarvānrāvaṇāya nyavēdayan || 42 ||

sa rākṣasānāṁ nihataṁ mahadbalaṁ
niśamya rājā parivr̥ttalōcanaḥ |
samādidēśāpratimaṁ parākramē
prahastaputraṁ samarē sudurjayam || 43 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||

sundarakāṇḍa tricatvāriṁśaḥ sargaḥ (43)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed