Sundarakanda Sarga (Chapter) 41 – sundarakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)


|| pramadāvanabhañjanam ||

sa ca vāgbhiḥ praśastābhirgamiṣyanpūjitastayā |
tasmāddēśādapakramya cintayāmāsa vānaraḥ || 1 ||

alpaśēṣamidaṁ kāryaṁ dr̥ṣṭēyamasitēkṣaṇā |
trīnupāyānatikramya caturtha iha dr̥śyatē || 2 ||

na sāma rakṣaḥsu guṇāya kalpatē
na dānamarthōpacitēṣu yujyatē |
na bhēdasādhyā baladarpitā janāḥ
parākramastvēva mamēha rōcatē || 3 ||

na cāsya kāryasya parākramādr̥tē
viniścayaḥ kaścidihōpapadyatē |
hatapravīrā hi raṇē hi rākṣasāḥ
kathaṁ-cidīyuryadihādya mārdavam || 4 ||

kāryē karmaṇi nirdiṣṭē yō bahūnyapi sādhayēt |
pūrvakāryāvirōdhēna sa kāryaṁ kartumarhati || 5 ||

na hyēkaḥ sādhakō hētuḥ svalpasyāpīha karmaṇaḥ |
yō hyarthaṁ bahudhā vēda sa samarthō:’rthasādhanē || 6 ||

ihaiva tāvatkr̥taniścayō hyahaṁ
yadi vrajēyaṁ plavagēśvarālayam |
parātmasaṁ-mardaviśēṣatattvavi-
-ttataḥ kr̥taṁ syānmama bhartr̥śāsanam || 7 ||

kathaṁ nu khalvadya bhavētsukhāgataṁ
prasahya yuddhaṁ mama rākṣasaiḥ saha |
tathaiva khalvātmabalaṁ ca sārava-
-tsaṁ-mānayēnmāṁ ca raṇē daśānanaḥ || 8 ||

tataḥ samāsādya raṇē daśānanaṁ
samantrivargaṁ sabalaprayāyinam |
hr̥di sthitaṁ tasya mataṁ balaṁ ca vai
sukhēna matvāhamitaḥ punarvrajē || 9 ||

idamasya nr̥śaṁsasya nandanōpamamuttamam |
vanaṁ nētramanaḥkāntaṁ nānādrumalatāyutam || 10 ||

idaṁ vidhvaṁsayiṣyāmi śuṣkaṁ vanamivānalaḥ |
asminbhagnē tataḥ kōpaṁ kariṣyati daśānanaḥ || 11 ||

tatō mahatsāśvamahārathadvipaṁ
balaṁ samādēkṣyati rākṣasādhipaḥ |
triśūlakālāyasapaṭ-ṭasāyudhaṁ
tatō mahadyuddhamidaṁ bhaviṣyati || 12 ||

ahaṁ tu taiḥ samyati caṇḍavikramaiḥ
samētya rakṣōbhirasahyavikramaḥ |
nihatya tadrāvaṇacōditaṁ balaṁ
sukhaṁ gamiṣyāmi kapīśvarālayam || 13 ||

tatō mārutavatkruddhō mārutirbhīmavikramaḥ |
ūruvēgēna mahatā drumān kṣēptumathārabhat || 14 ||

tatastu hanumānvīrō babhañja pramadāvanam |
mattadvijasamāghuṣṭaṁ nānādrumalatāyutam || 15 ||

tadvanaṁ mathitairvr̥kṣairbhinnaiśca salilāśayaiḥ |
cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam || 16 ||

nānāśakuntavirutaiḥ prabhinnaiḥ salilāśayaiḥ |
tāmraiḥ kilasayaiḥ klāntaiḥ klāntadrumalatāyutam || 17 ||

na babhau tadvanaṁ tatra dāvānalahataṁ yathā |
vyākulāvaraṇā rējurvihvalā iva tā latāḥ || 18 ||

latāgr̥haiścitragr̥haiśca nāśitai-
-rmahōragairvyālamr̥gaiśca nirdhutaiḥ |
śilāgr̥hairunmathitaistathā gr̥haiḥ
pranaṣṭarūpaṁ tadabhūnmahadvanam || 19 ||

sā vihvalā:’śōkalatāpratānā
vanasthalī śōkalatāpratānā |
jātā daśāsyapramadāvanasya
kapērbalāddhi pramadāvanasya || 20 ||

sa tasya kr̥tvā:’rthapatērmahākapi-
-rmahadvyalīkaṁ manasō mahātmanaḥ |
yuyutsurēkō bahubhirmahābalaiḥ
śriyā jvalaṁstōraṇamāsthitaḥ kapiḥ || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||

sundarakāṇḍa dvicatvāriṁśaḥ sargaḥ (42)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed