Sundarakanda Sarga (Chapter) 40 – sundarakāṇḍa catvāriṁśaḥ sargaḥ (40)


|| hanūmatprēṣaṇam ||

śrutvā tu vacanaṁ tasya vāyusūnōrmahātmanaḥ |
uvācātmahitaṁ vākyaṁ sītā surasutōpamā || 1 ||

tvāṁ dr̥ṣṭvā priyavaktāraṁ samprahr̥ṣyāmi vānara |
ardhasañjātasasyēva vr̥ṣṭiṁ prāpya vasundharā || 2 ||

yathā taṁ puruṣavyāghraṁ gātraiḥ śōkābhikarśitaiḥ |
saṁspr̥śēyaṁ sakāmāhaṁ tathā kuru dayāṁ mayi || 3 ||

abhijñānaṁ ca rāmasya dadyā harigaṇōttama |
kṣiptāmiṣīkāṁ kākasya kōpādēkākṣiśātanīm || 4 ||

manaḥśilāyāstilakō gaṇḍapārśvē nivēśitaḥ |
tvayā pranaṣṭē tilakē taṁ kila smartumarhasi || 5 ||

sa vīryavānkathaṁ sītāṁ hr̥tāṁ samanumanyasē |
vasantīṁ rakṣasāṁ madhyē mahēndravaruṇōpamaḥ || 6 ||

ēṣa cūḍāmaṇirdivyō mayā suparirakṣitaḥ |
ētaṁ dr̥ṣṭvā prahr̥ṣyāmi vyasanē tvāmivānagha || 7 ||

ēṣa niryātitaḥ śrīmānmayā tē vārisambhavaḥ |
ataḥ paraṁ na śakṣyāmi jīvituṁ śōkalālasā || 8 ||

asahyāni ca duḥkhāni vācaśca hr̥dayacchidaḥ |
rākṣasīnāṁ sughōrāṇāṁ tvatkr̥tē marṣayāmyaham || 9 ||

dhārayiṣyāmi māsaṁ tu jīvitaṁ śatrusūdana |
māsādūrdhvaṁ na jīviṣyē tvayā hīnā nr̥pātmaja || 10 ||

ghōrō rākṣasarājō:’yaṁ dr̥ṣṭiśca na sukhā mayi |
tvāṁ ca śrutvā viṣajjantaṁ na jīvēyamahaṁ kṣaṇam || 11 ||

vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśrubhāṣitam |
athā:’bravīnmahātējā hanumānmārutātmajaḥ || 12 ||

tvacchōkavimukhō rāmō dēvi satyēna tē śapē |
rāmē duḥkhābhibhūtē tu lakṣmaṇaḥ paritapyatē || 13 ||

kathaṁ-cidbhavatī dr̥ṣṭā na kālaḥ pariśōcitum |
imaṁ muhūrtaṁ duḥkhānāmantaṁ drakṣyasi bhāmini || 14 ||

tāvubhau puruṣavyāghrau rājaputrāvarindamau |
tvaddarśanakr̥tōtsāhau laṅkāṁ bhasmīkariṣyataḥ || 15 ||

hatvā tu samarē krūraṁ rāvaṇaṁ sahabāndhavam |
rāghavau tvāṁ viśālākṣi svāṁ purīṁ prāpayiṣyataḥ || 16 ||

yattu rāmō vijānīyādabhijñānamaninditē |
prītisañjananaṁ tasya bhūyastvaṁ dātumarhasi || 17 ||

sā:’bravīddattamēvēti mayābhijñānamuttamam |
ētadēva hi rāmasya dr̥ṣṭvā matkēśabhūṣaṇam || 18 ||

śraddhēyaṁ hanumanvākyaṁ tava vīra bhaviṣyati |
sa taṁ maṇivaraṁ gr̥hya śrīmānplavagasattamaḥ || 19 ||

praṇamya śirasā dēvīṁ gamanāyōpacakramē |
tamutpātakr̥tōtsāhamavēkṣya haripuṅgavam || 20 ||

vardhamānaṁ mahāvēgamuvāca janakātmajā |
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā || 21 ||

hanumansiṁhasaṅkāśau bhrātarau rāmalakṣmaṇau |
sugrīvaṁ ca sahāmātyaṁ sarvānbrūyā hyanāmayam || 22 ||

yathā ca sa mahābāhurmāṁ tārayati rāghavaḥ |
asmādduḥkhāmbusaṁrōdhāttvaṁ samādhātumarhasi || 23 ||

imaṁ ca tīvraṁ mama śōkavēgaṁ
rakṣōbhirēbhiḥ paribhartsanaṁ ca |
brūyāstu rāmasya gataḥ samīpaṁ
śivaśca tē:’dhvāstu haripravīra || 24 ||

sa rājaputryā prativēditārthaḥ
kapiḥ kr̥tārthaḥ parihr̥ṣṭacētāḥ |
alpāvaśēṣaṁ prasamīkṣya kāryaṁ
diśaṁ hyudīcīṁ manasā jagāma || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catvāriṁśaḥ sargaḥ || 40 ||

sundarakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed