Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatprēṣaṇam ||
śrutvā tu vacanaṁ tasya vāyusūnōrmahātmanaḥ |
uvācātmahitaṁ vākyaṁ sītā surasutōpamā || 1 ||
tvāṁ dr̥ṣṭvā priyavaktāraṁ samprahr̥ṣyāmi vānara |
ardhasañjātasasyēva vr̥ṣṭiṁ prāpya vasundharā || 2 ||
yathā taṁ puruṣavyāghraṁ gātraiḥ śōkābhikarśitaiḥ |
saṁspr̥śēyaṁ sakāmāhaṁ tathā kuru dayāṁ mayi || 3 ||
abhijñānaṁ ca rāmasya dadyā harigaṇōttama |
kṣiptāmiṣīkāṁ kākasya kōpādēkākṣiśātanīm || 4 ||
manaḥśilāyāstilakō gaṇḍapārśvē nivēśitaḥ |
tvayā pranaṣṭē tilakē taṁ kila smartumarhasi || 5 ||
sa vīryavānkathaṁ sītāṁ hr̥tāṁ samanumanyasē |
vasantīṁ rakṣasāṁ madhyē mahēndravaruṇōpamaḥ || 6 ||
ēṣa cūḍāmaṇirdivyō mayā suparirakṣitaḥ |
ētaṁ dr̥ṣṭvā prahr̥ṣyāmi vyasanē tvāmivānagha || 7 ||
ēṣa niryātitaḥ śrīmānmayā tē vārisambhavaḥ |
ataḥ paraṁ na śakṣyāmi jīvituṁ śōkalālasā || 8 ||
asahyāni ca duḥkhāni vācaśca hr̥dayacchidaḥ |
rākṣasīnāṁ sughōrāṇāṁ tvatkr̥tē marṣayāmyaham || 9 ||
dhārayiṣyāmi māsaṁ tu jīvitaṁ śatrusūdana |
māsādūrdhvaṁ na jīviṣyē tvayā hīnā nr̥pātmaja || 10 ||
ghōrō rākṣasarājō:’yaṁ dr̥ṣṭiśca na sukhā mayi |
tvāṁ ca śrutvā viṣajjantaṁ na jīvēyamahaṁ kṣaṇam || 11 ||
vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśrubhāṣitam |
athā:’bravīnmahātējā hanumānmārutātmajaḥ || 12 ||
tvacchōkavimukhō rāmō dēvi satyēna tē śapē |
rāmē duḥkhābhibhūtē tu lakṣmaṇaḥ paritapyatē || 13 ||
kathaṁ-cidbhavatī dr̥ṣṭā na kālaḥ pariśōcitum |
imaṁ muhūrtaṁ duḥkhānāmantaṁ drakṣyasi bhāmini || 14 ||
tāvubhau puruṣavyāghrau rājaputrāvarindamau |
tvaddarśanakr̥tōtsāhau laṅkāṁ bhasmīkariṣyataḥ || 15 ||
hatvā tu samarē krūraṁ rāvaṇaṁ sahabāndhavam |
rāghavau tvāṁ viśālākṣi svāṁ purīṁ prāpayiṣyataḥ || 16 ||
yattu rāmō vijānīyādabhijñānamaninditē |
prītisañjananaṁ tasya bhūyastvaṁ dātumarhasi || 17 ||
sā:’bravīddattamēvēti mayābhijñānamuttamam |
ētadēva hi rāmasya dr̥ṣṭvā matkēśabhūṣaṇam || 18 ||
śraddhēyaṁ hanumanvākyaṁ tava vīra bhaviṣyati |
sa taṁ maṇivaraṁ gr̥hya śrīmānplavagasattamaḥ || 19 ||
praṇamya śirasā dēvīṁ gamanāyōpacakramē |
tamutpātakr̥tōtsāhamavēkṣya haripuṅgavam || 20 ||
vardhamānaṁ mahāvēgamuvāca janakātmajā |
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā || 21 ||
hanumansiṁhasaṅkāśau bhrātarau rāmalakṣmaṇau |
sugrīvaṁ ca sahāmātyaṁ sarvānbrūyā hyanāmayam || 22 ||
yathā ca sa mahābāhurmāṁ tārayati rāghavaḥ |
asmādduḥkhāmbusaṁrōdhāttvaṁ samādhātumarhasi || 23 ||
imaṁ ca tīvraṁ mama śōkavēgaṁ
rakṣōbhirēbhiḥ paribhartsanaṁ ca |
brūyāstu rāmasya gataḥ samīpaṁ
śivaśca tē:’dhvāstu haripravīra || 24 ||
sa rājaputryā prativēditārthaḥ
kapiḥ kr̥tārthaḥ parihr̥ṣṭacētāḥ |
alpāvaśēṣaṁ prasamīkṣya kāryaṁ
diśaṁ hyudīcīṁ manasā jagāma || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catvāriṁśaḥ sargaḥ || 40 ||
sundarakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.