Sundarakanda Sarga (Chapter) 39 – sundarakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39)


|| hanūmatsandēśaḥ ||

maṇiṁ dattvā tataḥ sītā hanumantamathābravīt |
abhijñānamabhijñātamētadrāmasya tattvataḥ || 1 ||

maṇiṁ tu dr̥ṣṭvā rāmō vai trayāṇāṁ saṁsmariṣyati |
vīrō jananyā mama ca rājñō daśarathasya ca || 2 ||

sa bhūyastvaṁ samutsāhē cōditō harisattama |
asminkāryasamārambhē pracintaya yaduttaram || 3 ||

tvamasminkāryaniryōgē pramāṇaṁ harisattama |
hanumanyatnamāsthāya duḥkhakṣayakarō bhava || 4 ||

tasya cintayatō yatnō duḥkhakṣayakarō bhavēt |
sa tathēti pratijñāya mārutirbhīmavikramaḥ || 5 ||

śirasā:’:’vandya vaidēhīṁ gamanāyōpacakramē |
jñātvā samprasthitaṁ dēvī vānaraṁ mārutātmajam || 6 ||

bāṣpagadgadayā vācā maithilī vākyamabravīt |
kuśalaṁ hanumanbrūyāḥ sahitau rāmalakṣmaṇau || 7 ||

sugrīvaṁ ca sahāmātyaṁ vr̥ddhānsarvāṁśca vānarān |
brūyāstvaṁ vānaraśrēṣṭha kuśalaṁ dharmasaṁhitam || 8 ||

yathā sa ca mahābāhurmāṁ tārayati rāghavaḥ |
asmādduḥkhāmbusaṁrōdhāttvaṁ samādhātumarhasi || 9 ||

jīvantīṁ māṁ yathā rāmaḥ sambhāvayati kīrtimān |
tattathā hanumanvācyō vācā dharmamavāpnuhi || 10 ||

nityamutsāhayuktāśca vācaḥ śrutvā tvayēritāḥ |
vardhiṣyatē dāśarathēḥ pauruṣaṁ madavāptayē || 11 ||

matsandēśayutā vācastvattaḥ śrutvaiva rāghavaḥ |
parākramavidhiṁ vīrō vidhivatsaṁvidhāsyati || 12 ||

sītāyā vacanaṁ śrutvā hanumānmārutātmajaḥ |
śirasyañjalimādhāya vākyamuttaramabravīt || 13 ||

kṣipramēṣyati kākutsthō haryr̥kṣapravarairvr̥taḥ |
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati || 14 ||

na hi paśyāmi martyēṣu nāsurēṣu surēṣu vā |
yastasya kṣipatō bāṇānsthātumutsahatē:’grataḥ || 15 ||

apyarkamapi parjanyamapi vaivasvataṁ yamam |
sa hi sōḍhuṁ raṇē śaktastava hētōrviśēṣataḥ || 16 ||

sa hi sāgaraparyantāṁ mahīṁ śāsitumīhatē |
tvannimittō hi rāmasya jayō janakanandini || 17 ||

tasya tadvacanaṁ śrutvā samyaksatyaṁ subhāṣitam |
jānakī bahu mēnē:’tha vacanaṁ cēdamabravīt || 18 ||

tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ |
bhartr̥snēhānvitaṁ vākyaṁ sauhārdādanumānayat || 19 ||

yadi vā manyasē vīra vasaikāhamarindama |
kasmiṁścitsaṁvr̥tē dēśē viśrāntaḥ śvō gamiṣyasi || 20 ||

mama cēdalpabhāgyāyāḥ sānnidhyāttava vānara |
asya śōkasya mahatō muhūrtaṁ mōkṣaṇaṁ bhavēt || 21 ||

gatē hi hariśārdūla punarāgamanāya tu |
prāṇānāmapi sandēhō mama syānnātra saṁśayaḥ || 22 ||

tavādarśanajaḥ śōkō bhūyō māṁ paritāpayēt |
duḥkhādduḥkhaparāmr̥ṣṭāṁ dīpayanniva vānara || 23 ||

ayaṁ ca vīra sandēhastiṣṭhatīva mamāgrataḥ |
sumahāṁstvatsahāyēṣu haryr̥kṣēṣu harīśvara || 24 ||

kathaṁ nu khalu duṣpāraṁ tariṣyanti mahōdadhim |
tāni haryr̥kṣasainyāni tau vā naravarātmajau || 25 ||

trayāṇāmēva bhūtānāṁ sāgarasyāsya laṅghanē |
śaktiḥ syādvainatēyasya tava vā mārutasya vā || 26 ||

tadasminkāryaniryōgē vīraivaṁ duritakramē |
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ || 27 ||

kāmamasya tvamēvaikaḥ kāryasya parisādhanē |
paryāptaḥ paravīraghna yaśasyastē phalōdayaḥ || 28 ||

balaiḥ samagrairyadi māṁ rāvaṇaṁ jitya samyugē |
vijayī svapurīṁ yāyāttattu mē syādyaśaskaram || 29 ||

śaraistu saṁ-kulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ |
māṁ nayēdyadi kākutsthastattasya sadr̥śaṁ bhavēt || 30 ||

tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ |
bhavēdāhavaśūrasya tathā tvamupapādaya || 31 ||

tadarthōpahitaṁ vākyaṁ sahitaṁ hētusaṁhitam |
niśamya hanumāñśēṣaṁ vākyamuttaramabravīt || 32 ||

dēvi haryr̥kṣasainyānāmīśvaraḥ plavatāṁ varaḥ |
sugrīvaḥ sattvasampannastavārthē kr̥taniścayaḥ || 33 ||

sa vānarasahasrāṇāṁ kōṭībhirabhisaṁvr̥taḥ |
kṣipramēṣyati vaidēhi rākṣasānāṁ nibarhaṇaḥ || 34 ||

tasya vikramasampannāḥ sattvavantō mahābalāḥ |
manaḥ saṅkalpasampātā nidēśē harayaḥ sthitāḥ || 35 ||

yēṣāṁ nōpari nādhastānna tiryaksajjatē gatiḥ |
na ca karmasu sīdanti mahatsvamitatējasaḥ || 36 ||

asakr̥ttairmahōtsāhaiḥ sasāgaradharādharā |
pradakṣiṇīkr̥tā bhūmirvāyumārgānusāribhiḥ || 37 ||

madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ |
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasannidhau || 38 ||

ahaṁ tāvadiha prāptaḥ kiṁ punastē mahābalāḥ |
na hi prakr̥ṣṭāḥ prēṣyantē prēṣyantē hītarē janāḥ || 39 ||

tadalaṁ paritāpēna dēvi śōkō vyapaitu tē |
ēkōtpātēna tē laṅkāmēṣyanti hariyūthapāḥ || 40 ||

mama pr̥ṣṭhagatau tau ca candrasūryāvivōditau |
tvatsakāśaṁ mahāsattvau nr̥siṁhāvāgamiṣyataḥ || 41 ||

tau hi vīrau naravarau sahitau rāmalakṣmaṇau |
āgamya nagarīṁ laṅkāṁ sāyakairvidhamiṣyataḥ || 42 ||

sagaṇaṁ rāvaṇaṁ hatvā rāghavō raghunandanaḥ |
tvāmādāya varārōhē svapuraṁ pratiyāsyati || 43 ||

tadāśvasihi bhadraṁ tē bhava tvaṁ kālakāṅkṣiṇī |
na cirāddrakṣyasē rāmaṁ prajvalantamivānalam || 44 ||

nihatē rākṣasēndrē:’sminsaputrāmātyabāndhavē |
tvaṁ samēṣyasi rāmēṇa śaśāṅkēnēva rōhiṇī || 45 ||

kṣipraṁ tvaṁ dēvi śōkasya pāraṁ yāsyasi maithili |
rāvaṇaṁ caiva rāmēṇa nihataṁ drakṣyasē:’cirāt || 46 ||

ēvamāśvāsya vaidēhīṁ hanumānmārutātmajaḥ |
gamanāya matiṁ kr̥tvā vaidēhīṁ punarabravīt || 47 ||

tamarighnaṁ kr̥tātmānaṁ kṣipraṁ drakṣyasi rāghavam |
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṅkādvāramupasthitam || 48 ||

nakhadaṁṣṭrāyudhānvīrānsiṁhaśārdūlavikramān |
vānarānvāraṇēndrābhānkṣipraṁ drakṣyasi saṁ-gatān || 49 ||

śailāmbudanikāśānāṁ laṅkāmalayasānuṣu |
nardatāṁ kapimukhyānāmāryē yūthānyanēkaśaḥ || 50 ||

sa tu marmaṇi ghōrēṇa tāḍitō manmathēṣuṇā |
na śarma labhatē rāmaḥ siṁhārdita iva dvipaḥ || 51 ||

mā rudō dēvi śōkēna mā bhūttē manasō:’priyam |
śacīva patyā śakrēṇa bhartrā nāthavatī hyasi || 52 ||

rāmādviśiṣṭaḥ kō:’nyō:’sti kaścitsaumitriṇā samaḥ |
agnimārutakalpau tau bhrātarau tava saṁśrayau || 53 ||

nāsmiṁ-ściraṁ vatsyasi dēvi dēśē
rakṣōgaṇairadhyuṣitē:’tiraudrē |
na tē cirādāgamanaṁ priyasya
kṣamasva matsaṅgamakālamātram || 54 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||

sundarakāṇḍa catvāriṁśaḥ sargaḥ (40)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed