Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jambumālivadhaḥ ||
sandiṣṭō rākṣasēndrēṇa prahastasya sutō balī |
jambumālī mahādaṁṣṭrō nirjagāma dhanurdharaḥ || 1 ||
raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ |
mahānvivr̥ttanayanaścaṇḍaḥ samaradurjayaḥ || 2 ||
[* adhikapāṭhaḥ –
dagdhatrikūṭapratimō mahājaladasannibhaḥ |
mahābhujaśiraḥskandhō mahādaṁṣṭrō mahānanaḥ |
mahājavō mahōtsāhō mahāsattvōruvikramaḥ |
ājagāmātivēgēna sāyudhaḥ sa mahārathaḥ |
*]
dhanuḥ śakradhanuḥprakhyaṁ mahadrucirasāyakam |
visphārayānō vēgēna vajrāśanisamasvanam || 3 ||
tasya visphāraghōṣēṇa dhanuṣō mahatā diśaḥ |
pradiśaśca nabhaścaiva sahasā samapūryata || 4 ||
rathēna kharayuktēna tamāgatamudīkṣya saḥ |
hanumānvēgasampannō jaharṣa ca nanāda ca || 5 ||
taṁ tōraṇaviṭaṅkasthaṁ hanumantaṁ mahākapim |
jambumālī mahābāhurvivyādha niśitaiḥ śaraiḥ || 6 ||
ardhacandrēṇa vadanē śirasyēkēna karṇinā |
bāhvōrvivyādha nārācairdaśabhistaṁ kapīśvaram || 7 ||
tasya tacchuśubhē tāmraṁ śarēṇābhihataṁ mukham |
śaradīvāmbujaṁ phullaṁ viddhaṁ bhāskararaśminā || 8 ||
tattasya raktaṁ raktēna rañjitaṁ śuśubhē mukham |
yathākāśē mahāpadmaṁ siktaṁ candanabindubhiḥ || 9 ||
cukōpa bāṇābhihatō rākṣasasya mahākapiḥ |
tataḥ pārśvē:’tivipulāṁ dadarśa mahatīṁ śilām || 10 ||
tarasā tāṁ samutpāṭya cikṣēpa balavadbalī |
tāṁ śarairdaśabhiḥ kruddhastāḍayāmāsa rākṣasaḥ || 11 ||
vipannaṁ karma taddr̥ṣṭvā hanumāṁścaṇḍavikramaḥ |
sālaṁ vipulamutpāṭya bhrāmayāmāsa vīryavān || 12 ||
bhrāmayantaṁ kapiṁ dr̥ṣṭvā sālavr̥kṣaṁ mahābalam |
cikṣēpa subahūnbāṇān jambumālī mahābalaḥ || 13 ||
sālaṁ caturbhiścicchēda vānaraṁ pañcabhirbhujē |
śirasyēkēna bāṇēna daśabhistu stanāntarē || 14 || [urasa]
sa śaraiḥ pūritatanuḥ krōdhēna mahatā vr̥taḥ |
tamēva parighaṁ gr̥hya bhrāmayāmāsa vēgataḥ || 15 ||
ativēgō:’tivēgēna bhrāmayitvā balōtkaṭaḥ |
parighaṁ pātayāmāsa jambumālērmahōrasi || 16 ||
tasya caiva śirō nāsti na bāhū na ca jānunī |
na dhanurna rathō nāśvāstatrādr̥śyanta nēṣavaḥ || 17 ||
sa hatastarasā tēna jambumālī mahābalaḥ |
papāta nihatō bhūmau cūrṇitāṅgavibhūṣaṇaḥ || 18 ||
jambumāliṁ ca nihataṁ kiṁ-karāṁśca mahābalān |
cukrōdha rāvaṇaḥ śrutvā kōpasaṁraktalōcanaḥ || 19 ||
sa rōṣasaṁvartitatāmralōcanaḥ
prahastaputrē nihatē mahābalē |
amātyaputrānativīryavikramā-
-nsamādidēśāśu niśācarēśvaraḥ || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||
sundarakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.