Sundarakanda Sarga (Chapter) 44 – sundarakāṇḍa catuścatvāriṁśaḥ sargaḥ (44)


|| jambumālivadhaḥ ||

sandiṣṭō rākṣasēndrēṇa prahastasya sutō balī |
jambumālī mahādaṁṣṭrō nirjagāma dhanurdharaḥ || 1 ||

raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ |
mahānvivr̥ttanayanaścaṇḍaḥ samaradurjayaḥ || 2 ||

[* adhikapāṭhaḥ –
dagdhatrikūṭapratimō mahājaladasannibhaḥ |
mahābhujaśiraḥskandhō mahādaṁṣṭrō mahānanaḥ |
mahājavō mahōtsāhō mahāsattvōruvikramaḥ |
ājagāmātivēgēna sāyudhaḥ sa mahārathaḥ |
*]

dhanuḥ śakradhanuḥprakhyaṁ mahadrucirasāyakam |
visphārayānō vēgēna vajrāśanisamasvanam || 3 ||

tasya visphāraghōṣēṇa dhanuṣō mahatā diśaḥ |
pradiśaśca nabhaścaiva sahasā samapūryata || 4 ||

rathēna kharayuktēna tamāgatamudīkṣya saḥ |
hanumānvēgasampannō jaharṣa ca nanāda ca || 5 ||

taṁ tōraṇaviṭaṅkasthaṁ hanumantaṁ mahākapim |
jambumālī mahābāhurvivyādha niśitaiḥ śaraiḥ || 6 ||

ardhacandrēṇa vadanē śirasyēkēna karṇinā |
bāhvōrvivyādha nārācairdaśabhistaṁ kapīśvaram || 7 ||

tasya tacchuśubhē tāmraṁ śarēṇābhihataṁ mukham |
śaradīvāmbujaṁ phullaṁ viddhaṁ bhāskararaśminā || 8 ||

tattasya raktaṁ raktēna rañjitaṁ śuśubhē mukham |
yathākāśē mahāpadmaṁ siktaṁ candanabindubhiḥ || 9 ||

cukōpa bāṇābhihatō rākṣasasya mahākapiḥ |
tataḥ pārśvē:’tivipulāṁ dadarśa mahatīṁ śilām || 10 ||

tarasā tāṁ samutpāṭya cikṣēpa balavadbalī |
tāṁ śarairdaśabhiḥ kruddhastāḍayāmāsa rākṣasaḥ || 11 ||

vipannaṁ karma taddr̥ṣṭvā hanumāṁścaṇḍavikramaḥ |
sālaṁ vipulamutpāṭya bhrāmayāmāsa vīryavān || 12 ||

bhrāmayantaṁ kapiṁ dr̥ṣṭvā sālavr̥kṣaṁ mahābalam |
cikṣēpa subahūnbāṇān jambumālī mahābalaḥ || 13 ||

sālaṁ caturbhiścicchēda vānaraṁ pañcabhirbhujē |
śirasyēkēna bāṇēna daśabhistu stanāntarē || 14 || [urasa]

sa śaraiḥ pūritatanuḥ krōdhēna mahatā vr̥taḥ |
tamēva parighaṁ gr̥hya bhrāmayāmāsa vēgataḥ || 15 ||

ativēgō:’tivēgēna bhrāmayitvā balōtkaṭaḥ |
parighaṁ pātayāmāsa jambumālērmahōrasi || 16 ||

tasya caiva śirō nāsti na bāhū na ca jānunī |
na dhanurna rathō nāśvāstatrādr̥śyanta nēṣavaḥ || 17 ||

sa hatastarasā tēna jambumālī mahābalaḥ |
papāta nihatō bhūmau cūrṇitāṅgavibhūṣaṇaḥ || 18 ||

jambumāliṁ ca nihataṁ kiṁ-karāṁśca mahābalān |
cukrōdha rāvaṇaḥ śrutvā kōpasaṁraktalōcanaḥ || 19 ||

sa rōṣasaṁvartitatāmralōcanaḥ
prahastaputrē nihatē mahābalē |
amātyaputrānativīryavikramā-
-nsamādidēśāśu niśācarēśvaraḥ || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||

sundarakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed