Sri Dharma Sastha Stotram by Sringeri Jagadguru – śrī dharmaśāstā stōtram (śr̥ṅgēri jagadguru viracitam)


jagatpratiṣṭhāhēturyaḥ dharmaḥ śrutyantakīrtitaḥ |
tasyāpi śāstā yō dēvastaṁ sadā samupāśrayē || 1 ||

śrīśaṅkarāryairhi śivāvatāraiḥ
dharmapracārāya samastakālē |
susthāpitaṁ śr̥ṅgamahīdhravaryē
pīṭhaṁ yatīndrāḥ paribhūṣayanti || 2 ||

tēṣvēva karmandivarēṣu vidyā-
-tapōdhanēṣu prathitānubhāvaḥ |
vidyāsutīrthō:’bhinavō:’dya yōgī
śāstāramālōkayituṁ pratasthē || 3 ||

dharmasya gōptā yatipuṅgavō:’yaṁ
dharmasya śāstāramavaikṣatēti |
yuktaṁ tadētadyubhayōstayōrhi
sammēlanaṁ lōkahitāya nūnam || 4 ||

kālē:’smin kalimaladūṣitē:’pi dharmaḥ
śrautō:’yaṁ na khalu vilōpamāpa tatra |
hētuḥ khalvayamiha nūnamēva nā:’nyaḥ
śāstā:’stē sakalajanaikavandyapādaḥ || 5 ||

jñānaṁ ṣaḍāsyavaratātakr̥paikalabhyaṁ
mōkṣastu tārkṣyavaravāhadayaikalabhyaḥ |
jñānaṁ ca mōkṣa ubhayaṁ tu vinā śramēṇa
prāpyaṁ janaiḥ hariharātmajasatprasādāt || 6 ||

yamaniyamādisamētaiḥ yatacittairyōgibhiḥ sadā dhyēyam |
śāstāraṁ hr̥di kalayē dhātāraṁ sarvalōkasya || 7 ||

śabaragirinivāsaḥ sarvalōkaikapūjyaḥ
natajanasukhakārī namrahr̥ttāpahārī |
tridaśaditijasēvyaḥ svargamōkṣapradātā
hariharasutadēvaḥ santataṁ śaṁ tanōtu || 8 ||

iti śr̥ṅgēri jagadguru śrībhāratītīrthamahāsvāmi viracitaṁ dharmaśāstā stōtram |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed