Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jagatpratiṣṭhāhēturyaḥ dharmaḥ śrutyantakīrtitaḥ |
tasyāpi śāstā yō dēvastaṁ sadā samupāśrayē || 1 ||
śrīśaṅkarācāryaiḥ śivāvatāraiḥ
dharmapracārāya samastakālē |
susthāpitaṁ śr̥ṅgamahīdhravaryē
pīṭhaṁ yatīndrāḥ paribhūṣayanti || 2 ||
tēṣvēva karmandivarēṣu vidyā-
-tapōdhanēṣu prathitānubhāvaḥ |
vidyāsutīrthō:’bhinavō:’dya yōgī
śāstāramālōkayituṁ pratasthē || 3 ||
dharmasya gōptā yatipuṅgavō:’yaṁ
dharmasya śāstāramavaikṣatēti |
yuktaṁ tadētadyubhayōstayōrhi
sammēlanaṁ lōkahitāya nūnam || 4 ||
kālē:’smin kalimaladūṣitē:’pi dharmaḥ
śrautō:’yaṁ na khalu vilōpamāpa tatra |
hētuḥ khalvayamiha nūnamēva nānyaḥ
śāstā:’stē sakalajanaikavandyapādaḥ || 5 ||
jñānaṁ ṣaḍāsyavaratātakr̥paikalabhyaṁ
mōkṣastu tārkṣyavaravāhadayaikalabhyaḥ |
jñānaṁ ca mōkṣa ubhayaṁ tu vinā śramēṇa
prāpyaṁ janaiḥ hariharātmajasatprasādāt || 6 ||
yamaniyamādisamētaiḥ yatacittairyōgibhiḥ sadā dhyēyam |
śāstāraṁ hr̥di kalayē dhātāraṁ sarvalōkasya || 7 ||
śabaragirinivāsaḥ sarvalōkaikapūjyaḥ
natajanasukhakārī namrahr̥ttāpahārī |
tridaśaditijasēvyaḥ svargamōkṣapradātā
hariharasutadēvaḥ santataṁ śaṁ tanōtu || 8 ||
iti śr̥ṅgēri jagadguru śrī śrī bhāratītīrtha mahāsvāmibhiḥ viracitaṁ dharmaśāstā stōtram |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" ముద్రణ పూర్తి అయినది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.