Sri Sabari Girisha Ashtakam – śrī śabarigirīśāṣṭakam


yajanasupūjitayōgivarārcita yāduvināśaka yōgatanō
yativarakalpitayantrakr̥tāsanayakṣavarārpitapuṣpatanō |
yamaniyamāsanayōgihr̥dāsanapāpanivāraṇakālatanō
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 1 ||

makaramahōtsava maṅgaladāyaka bhūtagaṇāvr̥tadēvatanō
madhuripumanmathamārakamānita dīkṣitamānasamānyatanō |
madagajasēvita mañjulanādakavādyasughōṣitamōdatanō
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 2 ||

jaya jaya hē śabarīgirināyaka sādhaya cintitamiṣṭatanō
kalivaradōttama kōmalakuntala kañjasumāvalikāntatanō |
kalivarasaṁsthita kālabhayārdita bhaktajanāvanatuṣṭamatē
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 3 ||

niśisurapūjanamaṅgalavādanamālyavibhūṣaṇamōdamatē
surayuvatīkr̥tavandana nartanananditamānasamañjutanō |
kalimanujādbhuta kalpitakōmalanāmasukīrtanamōdatanō
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 4 ||

aparimitādbhutalīla jagatparipāla nijālayacārutanō
kalijanapālana saṅkaṭavāraṇa pāpajanāvanalabdhatanō |
pratidivasāgatadēvavarārcita sādhumukhāgatakīrtitanō
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 5 ||

kalimalakālana kañjavilōcana kundasumānana kāntatanō
bahujanamānasakāmasupūraṇa nāmajapōttama mantratanō |
nijagiridarśanayātujanārpitaputradhanādikadharmatanō
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 6 ||

śatamakhapālaka śāntividhāyaka śatruvināśaka śuddhatanō
tarunikarālaya dīnakr̥pālaya tāpasamānasa dīptatanō |
hariharasambhava padmasamudbhava vāsavaśambhavasēvyatanō
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 7 ||

mamakuladaivata matpitr̥pūjita mādhavalālitamañjumatē
munijanasaṁstuta muktividhāyaka śaṅkarapālita śāntamatē |
jagadabhayaṅkara janmaphalaprada candanacarcitacandrarucē
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 8 ||

amalamanantapadānvitarāmasudīkṣita satkavipadyamidaṁ
śivaśabarīgirimandirasaṁsthitatōṣadamiṣṭadamārtiharam |
paṭhati śr̥ṇōti ca bhaktiyutō yadi bhāgyasamr̥ddhimathō labhatē
jaya jaya hē śabarīgirimandirasundara pālaya māmaniśam || 9 ||

iti śrīrāmasudīkṣitasatkavi kr̥taṁ śrī śabarīgirīśāṣṭakam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed