Sundarakanda Sarga (Chapter) 45 – sundarakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)


|| amātyaputravadhaḥ ||

tatastē rākṣasēndrēṇa cōditā mantriṇāṁ sutāḥ |
niryayurbhavanāttasmātsapta saptārcivarcasaḥ || 1 ||

mahābalaparīvārā dhanuṣmantō mahābalāḥ |
kr̥tāstrāstravidāṁ śrēṣṭhāḥ parasparajayaiṣiṇaḥ || 2 ||

hēmajālaparikṣiptairdhvajavadbhiḥ patākibhiḥ |
tōyadasvananirghōṣairvājiyuktairmahārathaiḥ || 3 ||

taptakāñcanacitrāṇi cāpānyamitavikramāḥ |
visphārayantaḥ saṁhr̥ṣṭāstaṭitvanta ivāmbudāḥ || 4 ||

jananyastu tatastēṣāṁ viditvā kiṅkarānhatān |
babhūvuḥ śōkasambhrāntāḥ sabāndhavasuhr̥jjanāḥ || 5 ||

tē parasparasaṅgharṣāttaptakāñcanabhūṣaṇāḥ |
abhipēturhanūmantaṁ tōraṇasthamavasthitam || 6 ||

sr̥jantō bāṇavr̥ṣṭiṁ tē rathagarjitaniḥsvanāḥ |
vr̥ṣṭimanta ivāmbhōdā vicērurnairr̥tāmbudāḥ || 7 ||

avakīrṇastatastābhirhanumāñśaravr̥ṣṭibhiḥ |
abhavatsaṁvr̥tākāraḥ śailarāḍiva vr̥ṣṭibhiḥ || 8 ||

sa śarānmōghayāmāsa tēṣāmāśucaraḥ kapiḥ |
rathavēgaṁ ca vīrāṇāṁ vicaranvimalē:’mbarē || 9 ||

sa taiḥ krīḍandhanuṣmadbhirvyōmni vīraḥ prakāśatē |
dhanuṣmadbhiryathā mēghairmārutaḥ prabhurambarē || 10 ||

sa kr̥tvā ninadaṁ ghōraṁ trāsayaṁstāṁ mahācamūm |
cakāra hanumānvēgaṁ tēṣu rakṣaḥsu vīryavān || 11 ||

talēnābhyahanatkāṁścitpadbhyāṁ kāṁścitparantapaḥ | [pādaiḥ]
muṣṭinābhyahanatkāṁścinnakhaiḥ kāṁścidvyadārayat || 12 ||

pramamāthōrasā kāṁścidūrubhyāmaparānkapiḥ |
kēcittasya ninādēna tatraiva patitā bhuvi || 13 ||

tatastēṣvavasannēṣu bhūmau nipatitēṣu ca |
tatsainyamagamatsarvaṁ diśō daśa bhayārditam || 14 ||

vinēdurvisvaraṁ nāgā nipēturbhuvi vājinaḥ |
bhagnanīḍadhvajacchatrairbhūśca kīrṇā:’bhavadrathaiḥ || 15 ||

sravatā rudhirēṇātha sravantyō darśitāḥ pathi |
vividhaiśca svarairlaṅkā nanāda vikr̥taṁ tadā || 16 ||

sa tānpravr̥ddhānvinihatya rākṣasā-
-nmahābalaścaṇḍaparākramaḥ kapiḥ |
yuyutsuranyaiḥ punarēva rākṣasai-
-stadēva vīrōbhijagāma tōraṇam || 17 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||

sundarakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed