Sundarakanda Sarga (Chapter) 46 – sundarakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46)


|| sēnāpatipañcakavadhaḥ ||

hatānmantrisutānbuddhvā vānarēṇa mahātmanā |
rāvaṇaḥ saṁvr̥tākāraścakāra matimuttamām || 1 ||

sa virūpākṣayūpākṣau durdharaṁ caiva rākṣasam |
praghasaṁ bhāsakarṇaṁ ca pañca sēnāgranāyakān || 2 ||

sandidēśa daśagrīvō vīrānnayaviśāradān |
hanumadgrahaṇē vyagrānvāyuvēgasamānyudhi || 3 ||

yāta sēnāgragāḥ sarvē mahābalaparigrahāḥ |
savājirathamātaṅgāḥ sa kapiḥ śāsyatāmiti || 4 ||

yattaiśca khalu bhāvyaṁ syāttamāsādya vanālayam |
karma cāpi samādhēyaṁ dēśakālavirōdhinam || 5 ||

na hyahaṁ taṁ kapiṁ manyē karmaṇā pratitarkayan |
sarvathā tanmahadbhūtaṁ mahābalaparigraham || 6 ||

bhavēdindrēṇa vā sr̥ṣṭamasmadarthaṁ tapōbalāt |
sanāgayakṣagandharvā dēvāsuramaharṣayaḥ || 7 ||

yuṣmābhiḥ sahitaiḥ sarvairmayā saha vinirjitāḥ |
tairavaśyaṁ vidhātavyaṁ vyalīkaṁ kiñcidēva naḥ || 8 ||

tadēva nātra sandēhaḥ prasahya parigr̥hyatām |
nāvamānyō bhavadbhiśca harirdhīraparākramaḥ || 9 ||

dr̥ṣṭā hi harayaḥ pūrvaṁ mayā vipulavikramāḥ |
vālī ca sahasugrīvō jāmbavāṁśca mahābalaḥ || 10 ||

nīlaḥ sēnāpatiścaiva yē cānyē dvividādayaḥ |
naivaṁ tēṣāṁ gatirbhīmā na tējō na parākramaḥ || 11 ||

na matirna balōtsāhau na rūpaparikalpanam |
mahatsattvamidaṁ jñēyaṁ kapirūpaṁ vyavasthitam || 12 ||

prayatnaṁ mahadāsthāya kriyatāmasya nigrahaḥ |
kāmaṁ lōkāstrayaḥ sēndrāḥ sasurāsuramānavāḥ || 13 ||

bhavatāmagrataḥ sthātuṁ na paryāptā raṇājirē |
tathāpi tu nayajñēna jayamākāṅkṣatā raṇē || 14 ||

ātmā rakṣyaḥ prayatnēna yuddhasiddhirhi cañcalā |
tē svāmivacanaṁ sarvē pratigr̥hya mahaujasaḥ || 15 ||

samutpēturmahāvēgā hutāśasamatējasaḥ |
rathairmattaiśca mātaṅgairvājibhiśca mahājavaiḥ || 16 ||

śastraiśca vividhaistīkṣṇaiḥ sarvaiścōpacitā balaiḥ |
tatastaṁ dadr̥śurvīrā dīpyamānaṁ mahākapim || 17 ||

raśmimantamivōdyantaṁ svatējōraśmimālinam |
tōraṇasthaṁ mahōtsāhaṁ mahāsattvaṁ mahābalam || 18 ||

mahāmatiṁ mahāvēgaṁ mahākāyaṁ mahābalam |
taṁ samīkṣyaiva tē sarvē dikṣu sarvāsvavasthitāḥ || 19 ||

taistaiḥ praharaṇairbhīmairabhipētustatastataḥ |
tasya pañcāyasāstīkṣṇāḥ śitāḥ pītamukhāḥ śarāḥ || 20 ||

śirasyutpalapatrābhā durdharēṇa nipātitāḥ |
sa taiḥ pañcabhirāviddhaḥ śaraiḥ śirasi vānaraḥ || 21 ||

utpapāta nadanvyōmni diśō daśa vinādayan |
tatastu durdharō vīraḥ sarathaḥ sajyakārmukaḥ || 22 ||

kiran śaraśataistīkṣṇairabhipēdē mahābalaḥ |
sa kapirvārayāmāsa taṁ vyōmni śaravarṣiṇam || 23 ||

vr̥ṣṭimantaṁ payōdāntē payōdamiva mārutaḥ |
ardyamānastatastēna durdharēṇānilātmajaḥ || 24 ||

cakāra ninadaṁ bhūyō vyavardhata ca vēgavān | [kadanaṁ]
sa dūraṁ sahasōtpatya durdharasya rathē hariḥ || 25 ||

nipapāta mahāvēgō vidyudrāśirgirāviva |
tataḥ sa mathitāṣṭāśvaṁ rathaṁ bhagnākṣakūbaram || 26 ||

vihāya nyapatadbhūmau durdharastyaktajīvitaḥ |
taṁ virūpākṣayūpākṣau dr̥ṣṭvā nipatitaṁ bhuvi || 27 ||

sañjātarōṣau durdharṣāvutpētaturarindamau |
sa tābhyāṁ sahasōtpatya viṣṭhitō vimalē:’mbarē || 28 ||

mudgarābhyāṁ mahābāhurvakṣasyabhihataḥ kapiḥ |
tayōrvēgavatōrvēgaṁ vinihatya mahābalaḥ || 29 ||

nipapāta punarbhūmau suparṇasamavikramaḥ |
sa sālavr̥kṣamāsādya tamutpāṭya ca vānaraḥ || 30 ||

tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ |
tatastāṁstrīnhatān jñātvā vānarēṇa tarasvinā || 31 ||

abhipēdē mahāvēgaḥ prasahya praghasō harim |
bhāsakarṇaśca saṅkruddhaḥ śūlamādāya vīryavān || 32 ||

ēkataḥ kapiśārdūlaṁ yaśasvinamavasthitam |
paṭ-ṭasēna śitāgrēṇa praghasaḥ pratyayōdhayat || 33 ||

bhāsakarṇaśca śūlēna rākṣasaḥ kapisattamam |
sa tābhyāṁ vikṣatairgātrairasr̥gdigdhatanūruhaḥ || 34 ||

abhavadvānaraḥ kruddhō bālasūryasamaprabhaḥ |
samutpāṭya girēḥ śr̥ṅgaṁ samr̥gavyālapādapam || 35 ||

jaghāna hanumānvīrō rākṣasau kapikuñjaraḥ |
tatastēṣvavasannēṣu sēnāpatiṣu pañcasu || 36 ||

balaṁ tadavaśēṣaṁ ca nāśayāmāsa vānaraḥ |
aśvairaśvāngajairnāgānyōdhairyōdhānrathai rathān || 37 ||

sa kapirnāśayāmāsa sahasrākṣa ivāsurān |
hatairnāgaiśca turagairbhagnākṣaiśca mahārathaiḥ |
hataiśca rākṣasairbhūmī ruddhamārgā samantataḥ || 39 ||

tataḥ kapistāndhvajinīpatīnraṇē
nihatya vīrānsabalānsavāhanān |
tadēva vīraḥ parigr̥hya tōraṇaṁ [samīkṣya]
kr̥takṣaṇaḥ kāla iva prajākṣayē || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||

sundarakāṇḍa saptacatvāriṁśaḥ sargaḥ (47)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed