Sundarakanda Sarga (Chapter) 47 – sundarakāṇḍa saptacatvāriṁśaḥ sargaḥ (47)


|| akṣakumāravadhaḥ ||

sēnāpatīnpañca sa tu pramāpitā-
-nhanūmatā sānucarānsavāhanān |
samīkṣya rājā samarōddhatōnmukhaṁ
kumāramakṣaṁ prasamaikṣatāgrataḥ || 1 ||

sa tasya dr̥ṣṭyarpaṇasampracōditaḥ
pratāpavānkāñcanacitrakārmukaḥ |
samutpapātātha sadasyudīritō
dvijātimukhyairhaviṣēva pāvakaḥ || 2 ||

tatō mahadbāladivākaraprabhaṁ
prataptajāmbūnadajālasantatam |
rathaṁ samāsthāya yayau sa vīryavā-
-nmahāhariṁ taṁ prati nairr̥tarṣabhaḥ || 3 ||

tatastapaḥ saṅgrahasañcayārjitaṁ
prataptajāmbūnadajālaśōbhitam |
patākinaṁ ratnavibhūṣitadhvajaṁ
manōjavāṣṭāśvavaraiḥ suyōjitam || 4 ||

surāsurādhr̥ṣyamasaṅgacāriṇaṁ
raviprabhaṁ vyōmacaraṁ samāhitam |
satūṇamaṣṭāsinibaddhabandhuraṁ
yathākramāvēśitaśaktitōmaram || 5 ||

virājamānaṁ pratipūrṇavastunā
sahēmadāmnā śaśisūryavarcasā |
divākarābhaṁ rathamāsthitastataḥ
sa nirjagāmāmaratulyavikramaḥ || 6 ||

sa pūrayankhaṁ ca mahīṁ ca sācalāṁ
turaṅgamātaṅgamahārathasvanaiḥ |
balaiḥ samētaiḥ sa hi tōraṇasthitaṁ
samarthamāsīnamupāgamatkapim || 7 ||

sa taṁ samāsādya hariṁ harīkṣaṇō
yugāntakālāgnimiva prajākṣayē |
avasthitaṁ vismitajātasambhramaḥ
samaikṣatākṣō bahumānacakṣuṣā || 8 ||

sa tasya vēgaṁ ca kapērmahātmanaḥ
parākramaṁ cāriṣu pārthivātmajaḥ |
vicārayansvaṁ ca balaṁ mahābalō
himakṣayē sūrya ivābhivardhatē || 9 ||

sa jātamanyuḥ prasamīkṣya vikramaṁ
sthiraṁ sthitaḥ samyati durnivāraṇam |
samāhitātmā hanumantamāhavē
pracōdayāmāsa śaraistribhiḥ śitaiḥ || 10 ||

tataḥ kapiṁ taṁ prasamīkṣya garvitaṁ
jitaśramaṁ śatruparājayōrjitam |
avaikṣatākṣaḥ samudīrṇamānasaḥ
sa bāṇapāṇiḥ pragr̥hītakārmukaḥ || 11 ||

sa hēmaniṣkāṅgadacārukuṇḍalaḥ
samāsasādāśuparākramaḥ kapim |
tayōrbabhūvāpratimaḥ samāgamaḥ
surāsurāṇāmapi sambhramapradaḥ || 12 ||

rarāsa bhūmirna tatāpa bhānumā-
-nvavau na vāyuḥ pracacāla cācalaḥ |
kapēḥ kumārasya ca vīkṣya samyugaṁ
nanāda ca dyaurudadhiśca cukṣubhē || 13 ||

tataḥ sa vīraḥ sumukhānpatatriṇaḥ
suvarṇapuṅkhānsaviṣānivōragān |
samādhisamyōgavimōkṣatattvavi-
-ccharānatha trīnkapimūrdhnyapātayat || 14 ||

sa taiḥ śarairmūrdhni samaṁ nipātitaiḥ
kṣarannasr̥gdigdhavivr̥ttalōcanaḥ |
navōditādityanibhaḥ śarāṁśumā-
-nvyarōcatāditya ivāṁśumālikaḥ || 15 ||

tataḥ sa piṅgādhipamantrisattamaḥ
samīkṣya taṁ rājavarātmajaṁ raṇē |
udagracitrāyudhacitrakārmukaṁ
jaharṣa cāpūryata cāhavōnmukhaḥ || 16 ||

sa mandarāgrastha ivāṁśumālikō
vivr̥ddhakōpō balavīryasamyutaḥ |
kumāramakṣaṁ sabalaṁ savāhanaṁ
dadāha nētrāgnimarīcibhistadā || 17 ||

tataḥ sa bāṇāsanacitrakārmukaḥ
śarapravarṣō yudhi rākṣasāmbudaḥ |
śarānmumōcāśu harīśvarācalē
balāhakō vr̥ṣṭimivācalōttamē || 18 ||

tataḥ kapistaṁ raṇacaṇḍavikramaṁ
vivr̥ddhatējōbalavīryasamyutam |
kumāramakṣaṁ prasamīkṣya samyugē
nanāda harṣādghanatulyavikramaḥ || 19 ||

sa bālabhāvādyudhi vīryadarpitaḥ
pravr̥ddhamanyuḥ kṣatajōpamēkṣaṇaḥ |
samāsasādāpratimaṁ kapiṁ raṇē
gajō mahākūpamivāvr̥taṁ tr̥ṇaiḥ || 20 ||

sa tēna bāṇaiḥ prasabhaṁ nipātitai-
-ścakāra nādaṁ ghananādaniḥsvanaḥ |
samutpapātāśu nabhaḥ sa māruti-
-rbhujōruvikṣēpaṇaghōradarśanaḥ || 21 ||

samutpatantaṁ samabhidravadbalī
sa rākṣasānāṁ pravaraḥ pratāpavān |
rathī rathiśrēṣṭhatamaḥ kiran śaraiḥ
payōdharaḥ śailamivāśmavr̥ṣṭibhiḥ || 22 ||

sa tān śarāṁstasya harirvimōkṣayan
cacāra vīraḥ pathi vāyusēvitē |
śarāntarē mārutavadviniṣpatan
manōjavaḥ samyati caṇḍavikramaḥ || 23 ||

tamāttabāṇāsanamāhavōnmukhaṁ
khamāstr̥ṇantaṁ viśikhaiḥ śarōttamaiḥ |
avaikṣatākṣaṁ bahumānacakṣuṣā
jagāma cintāṁ ca sa mārutātmajaḥ || 24 ||

tataḥ śarairbhinnabhujāntaraḥ kapiḥ
kumāravīryēṇa mahātmanā nadan |
mahābhujaḥ karmaviśēṣatattvavi-
-dvicintayāmāsa raṇē parākramam || 25 ||

abālavadbāladivākaraprabhaḥ
karōtyayaṁ karma mahanmahābalaḥ |
na cāsya sarvāhavakarmaśōbhinaḥ
pramāpaṇē mē matiratra jāyatē || 26 ||

ayaṁ mahātmā ca mahāṁśca vīryataḥ
samāhitaścātisahaśca samyugē |
asaṁśayaṁ karmaguṇōdayādayaṁ
sanāgayakṣairmunibhiśca pūjitaḥ || 27 ||

parākramōtsāhavivr̥ddhamānasaḥ
samīkṣatē māṁ pramukhāgataḥ sthitaḥ |
parākramō hyasya manāṁsi kampayēt
surāsurāṇāmapi śīghragāminaḥ || 28 ||

na khalvayaṁ nābhibhavēdupēkṣitaḥ
parākramō hyasya raṇē vivardhatē |
pramāpaṇaṁ tvēva mamāsya rōcatē
na vardhamānō:’gnirupēkṣituṁ kṣamaḥ || 29 ||

iti pravēgaṁ tu parasya tarkaya-
-nsvakarmayōgaṁ ca vidhāya vīryavān |
cakāra vēgaṁ tu mahābalastadā
matiṁ ca cakrē:’sya vadhē mahākapiḥ || 30 ||

sa tasya tānaṣṭahayānmahājavā-
-nsamāhitānbhārasahānvivartanē |
jaghāna vīraḥ pathi vāyusēvitē
talaprahāraiḥ pavanātmajaḥ kapiḥ || 31 ||

tatastalēnābhihatō mahārathaḥ
sa tasya piṅgādhipamantrinirjitaḥ |
prabhagnanīḍaḥ parimuktakūbaraḥ
papāta bhūmau hatavājirambarāt || 32 ||

sa taṁ parityajya mahārathō rathaṁ
sakārmukaḥ khaḍgadharaḥ khamutpatan |
tapōbhiyōgādr̥ṣirugravīryavā-
-nvihāya dēhaṁ marutāmivālayam || 33 ||

tataḥ kapistaṁ vicarantamambarē
patatrirājānilasiddhasēvitē |
samētya taṁ mārutatulyavikramaḥ
kramēṇa jagrāha sa pādayōrdr̥ḍham || 34 ||

sa taṁ samāvidhya sahasraśaḥ kapi-
-rmahōragaṁ gr̥hya ivāṇḍajēśvaraḥ |
mumōca vēgātpitr̥tulyavikramō
mahītalē samyati vānarōttamaḥ || 35 ||

sa bhagnabāhūrukaṭīśirōdharaḥ
kṣarannasr̥ṅnirmathitāsthilōcanaḥ |
prabhinnasandhiḥ pravikīrṇabandhanō
hataḥ kṣitau vāyusutēna rākṣasaḥ |
mahākapirbhūmitalē nipīḍya taṁ
cakāra rakṣōdhipatērmahadbhayam || 36 ||

maharṣibhiścakracarairmahāvrataiḥ
samētya bhūtaiśca sayakṣapannagaiḥ |
suraiśca sēndrairbhr̥śajātavismayai-
-rhatē kumārē sa kapirnirīkṣitaḥ || 37 ||

nihatya taṁ vajrisutōpamaṁ raṇē
kumāramakṣaṁ kṣatajōpamēkṣaṇam |
tadēva vīrō:’bhijagāma tōraṇaṁ
kr̥takṣaṇaḥ kāla iva prajākṣayē || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||

sundarakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed