Sundarakanda Sarga (Chapter) 48 – sundarakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48)


|| indrajidabhiyōgaḥ ||

tataḥ sa rakṣō:’dhipatirmahātmā
hanūmatā:’kṣē nihatē kumārē |
manaḥ samādhāya tadēndrakalpaṁ
samādidēśēndrajitaṁ sarōṣāt || 1 ||

tvamastravicchastravidāṁ variṣṭhaḥ
surāsurāṇāmapi śōkadātā |
surēṣu sēndrēṣu ca dr̥ṣṭakarmā
pitāmahārādhanasañcitāstraḥ || 2 ||

tavāstrabalamāsādya nāsurā na marudgaṇāḥ |
na śēkuḥ samarē sthātuṁ surēśvarasamāśritāḥ || 3 ||

na kaścittriṣu lōkēṣu samyugē nagataśramaḥ |
bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ |
dēśakālavibhāgajñastvamēva matisattamaḥ || 4 ||

na tē:’styaśakyaṁ samarēṣu karmaṇā
na tē:’styakāryaṁ matipūrvamantraṇē |
na sō:’sti kaścittriṣu saṅgrahēṣu vai
na vēda yastē:’strabalaṁ balaṁ ca tē || 5 ||

mamānurūpaṁ tapasō balaṁ ca tē
parākramaścāstrabalaṁ ca samyugē |
na tvāṁ samāsādya raṇāvamardē
manaḥ śramaṁ gacchati niścitārtham || 6 ||

nihatāḥ kiṅkarāḥ sarvē jambumālī ca rākṣasaḥ |
amātyaputrā vīrāśca pañca sēnāgrayāyinaḥ || 7 ||

balāni susamr̥ddhāni sāśvanāgarathāni ca |
sahōdarastē dayitaḥ kumārō:’kṣaśca sūditaḥ |
na hi tēṣvēva mē sārō yastvayyariniṣūdana || 8 ||

idaṁ hi dr̥ṣṭvā matimanmahadbalaṁ
kapēḥ prabhāvaṁ ca parākramaṁ ca |
tvamātmanaścāpi samīkṣya sāraṁ
kuruṣva vēgaṁ svabalānurūpam || 9 ||

balāvamardastvayi sannikr̥ṣṭē
yathāgatē śāmyati śāntaśatrau |
tathā samīkṣyātmabalaṁ paraṁ ca
samārabhasvāstravidāṁ variṣṭha || 10 ||

na vīra sēnā gaṇaśōcyavanti
na vajramādāya viśālasāram |
na mārutasyāsya gatēḥ pramāṇaṁ
na cāgnikalpaḥ karaṇēna hantum || 11 ||

tamēvamarthaṁ prasamīkṣya samya-
-ksvakarmasāmyāddhi samāhitātmā |
smaraṁśca divyaṁ dhanuṣō:’stravīryaṁ
vrajākṣataṁ karma samārabhasva || 12 ||

na khalviyaṁ matiḥ śrēṣṭhā yattvāṁ samprēṣayāmyaham |
iyaṁ ca rājadharmāṇāṁ kṣatrasya ca matirmatā || 13 ||

nānāśastraiśca saṅgrāmē vaiśāradyamarindama |
avaśyamēva bōddhavyaṁ kāmyaśca vijayō raṇē || 14 ||

tataḥ pitustadvacanaṁ niśamya
pradakṣiṇaṁ dakṣasutaprabhāvaḥ |
cakāra bhartāramadīnasattvō
raṇāya vīraḥ pratipannabuddhiḥ || 15 ||

tatastaiḥ svagaṇairiṣṭairindrajitpratipūjitaḥ |
yaddhōddhataḥ kr̥tōtsāhaḥ saṅgrāmaṁ pratyapadyata || 16 ||

śrīmānpadmapalāśākṣō rākṣasādhipatēḥ sutaḥ |
nirjagāma mahātējāḥ samudra iva parvasu || 17 ||

sa pakṣirājōpamatulyavēgai-
-rvyālaiścaturbhiḥ sitatīkṣṇadaṁṣṭraiḥ |
rathaṁ samāyuktamasaṅgavēgaṁ
samārurōhēndrajidindrakalpaḥ || 18 ||

sa rathī dhanvināṁ śrēṣṭhaḥ śastrajñō:’stravidāṁ varaḥ |
rathēnābhiyayau kṣipraṁ hanūmānyatra sō:’bhavat || 19 ||

sa tasya rathanirghōṣaṁ jyāsvanaṁ kārmukasya ca |
niśamya harivīrō:’sau samprahr̥ṣṭatarō:’bhavat || 20 ||

sumahaccāpamādāya śitaśalyāṁśca sāyakān |
hanumantamabhiprētya jagāma raṇapaṇḍitaḥ || 21 ||

tasmiṁstataḥ samyati jātaharṣē
raṇāya nirgacchati bāṇapāṇau |
diśaśca sarvāḥ kaluṣā babhūvu-
-rmr̥gāśca raudrā bahudhā vinēduḥ || 22 ||

samāgatāstatra tu nāgayakṣā
maharṣayaścakracarāśca siddhāḥ |
nabhaḥ samāvr̥tya ca pakṣisaṅghā
vinēduruccaiḥ paramaprahr̥ṣṭāḥ || 23 ||

āyāntaṁ sarathaṁ dr̥ṣṭvā tūrṇamindrijitaṁ kapiḥ |
vinanāda mahānādaṁ vyavardhata ca vēgavān || 24 ||

indrajittu rathaṁ divyamāsthitaścitrakārmukaḥ |
dhanurvisphārayāmāsa taṭidūrjitaniḥsvanam || 25 ||

tataḥ samētāvatitīkṣṇavēgau
mahābalau tau raṇanirviśaṅkau |
kapiśca rakṣō:’dhipatēśca putraḥ
surāsurēndrāviva baddhavairau || 26 ||

sa tasya vīrasya mahārathasya
dhanuṣmataḥ samyati saṁ-matasya |
śarapravēgaṁ vyahanatpravr̥ddha-
-ścacāra mārgē piturapramēyē || 27 ||

tataḥ śarānāyatatīkṣṇaśalyā-
-nsupatriṇaḥ kāñcanacitrapuṅkhān |
mumōca vīraḥ paravīrahantā
sunannatānvajranipātavēgān || 28 ||

sa tasya tatsyandananiḥsvanaṁ ca
mr̥daṅgabhērīpaṭahasvanaṁ ca |
vikr̥ṣyamāṇasya ca kārmukasya
niśamya ghōṣaṁ punarutpapāta || 29 ||

śarāṇāmantarēṣvāśu vyavartata mahākapiḥ |
haristasyābhilakṣyasya mōghayam̐llakṣyasaṅgraham || 30 ||

śarāṇāmagratastasya punaḥ samabhivartata |
prasārya hastau hanumānutpapātānilātmajaḥ || 31 ||

tāvubhau vēgasampannau raṇakarmaviśāradau |
sarvabhūtamanōgrāhi cakraturyuddhamuttamam || 32 ||

hanūmatō vēda na rākṣasōntaraṁ
na mārutistasya mahātmanōntaram |
parasparaṁ nirviṣahau babhūvatuḥ
samētya tau dēvasamānavikramau || 33 ||

tatastu lakṣyē sa vihanyamānē
śarēṣvamōghēṣu ca sampatatsu |
jagāma cintāṁ mahatīṁ mahātmā
samādhisamyōgasamāhitātmā || 34 ||

tatō matiṁ rākṣasarājasūnu-
-ścakāra tasminharivīramukhyē |
avadhyatāṁ tasya kapēḥ samīkṣya
kathaṁ nigacchēditi nigrahārtham || 35 ||

tataḥ paitāmahaṁ vīraḥ sō:’stramastravidāṁ varaḥ |
sandadhē sumahātējāstaṁ haripravaraṁ prati || 36 ||

avadhyō:’yamiti jñātvā tamastrēṇāstratattvavit |
nijagrāha mahābāhurmārutātmajamindrajit || 37 ||

tēna baddhastatō:’strēṇa rākṣasēna sa vānaraḥ |
abhavannirvicēṣṭaśca papāta sa mahītalē || 38 ||

tatō:’tha buddhvā sa tadastrabandhaṁ
prabhōḥ prabhāvādvigatātmavēgaḥ |
pitāmahānugrahamātmanaśca
vicintayāmāsa haripravīraḥ || 39 ||

tataḥ svāyambhuvairmantrairbrahmāstramabhimantritam |
hanūmāṁścintayāmāsa varadānaṁ pitāmahāt || 40 ||

na mē:’sya bandhasya ca śaktirasti
vimōkṣaṇē lōkagurōḥ prabhāvāt |
ityēva matvā vihitō:’strabandhō
mayātmayōnēranuvartitavyaḥ || 41 ||

sa vīryamastrasya kapirvicārya
pitāmahānugrahamātmanaśca |
vimōkṣaśaktiṁ paricintayitvā
pitāmahājñāmanuvartatē sma || 42 ||

astrēṇāpi hi baddhasya bhayaṁ mama na jāyatē |
pitāmahamahēndrābhyāṁ rakṣitasyānilēna ca || 43 ||

grahaṇē cāpi rakṣōbhirmahānmē guṇadarśanaḥ |
rākṣasēndrēṇa saṁvādastasmādgr̥hṇantu māṁ parē || 44 ||

sa niścitārthaḥ paravīrahantā
samīkṣyakārī vinivr̥ttacēṣṭaḥ |
paraiḥ prasahyābhigatairnigr̥hya
nanāda taistaiḥ paribhartsyamānaḥ || 45 ||

tatastaṁ rākṣasā dr̥ṣṭvā nirvicēṣṭamarindamam |
babandhuḥ śaṇavalkaiśca drumacīraiśca saṁhataiḥ || 46 ||

sa rōcayāmāsa paraiśca bandhaṁ
prasahya vīrairabhinigrahaṁ ca |
kautūhalānmāṁ yadi rākṣasēndrō
draṣṭuṁ vyavasyēditi niścitārthaḥ || 47 ||

sa baddhastēna valkēna vimuktō:’strēṇa vīryavān |
astrabandhaḥ sa cānyaṁ hi na bandhamanuvartatē || 48 ||

athēndrajittu drumacīrabaddhaṁ
vicārya vīraḥ kapisattamaṁ tam |
vimuktamastrēṇa jagāma cintāṁ
nānyēna baddhō hyanuvartatē:’stram || 49 ||

ahō mahatkarma kr̥taṁ nirarthakaṁ
na rākṣasairmantragatirvimr̥ṣṭā |
punaśca nāstrē vihatē:’stramanya-
-tpravartatē saṁśayitāḥ sma sarvē || 50 ||

astrēṇa hanumānmuktō nātmānamavabudhyata |
kr̥ṣyamāṇastu rakṣōbhistaiśca bandhairnipīḍitaḥ || 51 ||

hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ |
samīpaṁ rākṣasēndrasya prākr̥ṣyata sa vānaraḥ || 52 ||

athēndrajittaṁ prasamīkṣya mukta-
-mastrēṇa baddhaṁ drumacīrasūtraiḥ |
vyadarśayattatra mahābalaṁ taṁ
haripravīraṁ sagaṇāya rājñē || 53 ||

taṁ mattamiva mātaṅgaṁ baddhaṁ kapivarōttamam |
rākṣasā rākṣasēndrāya rāvaṇāya nyavēdayan || 54 ||

kō:’yaṁ kasya kutō vā:’tra kiṁ kāryaṁ kō vyapāśrayaḥ |
iti rākṣasavīrāṇāṁ tatra sañjajñirē kathāḥ || 55 ||

hanyatāṁ dahyatāṁ vāpi bhakṣyatāmiti cāparē |
rākṣasāstatra saṅkruddhāḥ parasparamathābruvan || 56 ||

atītya mārgaṁ sahasā mahātmā
sa tatra rakṣō:’dhipapādamūlē |
dadarśa rājñaḥ paricāravr̥ddhā-
-ngr̥haṁ mahāratnavibhūṣitaṁ ca || 57 ||

sa dadarśa mahātējā rāvaṇaḥ kapisattamam |
rakṣōbhirvikr̥tākāraiḥ kr̥ṣyamāṇamitastataḥ || 58 ||

rākṣasādhipatiṁ cāpi dadarśa kapisattamaḥ |
tējōbalasamāyuktaṁ tapantamiva bhāskaram || 59 ||

sa rōṣasaṁvartitatāmradr̥ṣṭi-
-rdaśānanastaṁ kapimanvavēkṣya |
athōpaviṣṭānkulaśīlavr̥ddhā-
-nsamādiśattaṁ prati mantrimukhyān || 60 ||

yathākramaṁ taiḥ sa kapirvipr̥ṣṭaḥ
kāryārthamarthasya ca mūlamādau |
nivēdayāmāsa harīśvarasya
dūtaḥ sakāśādahamāgatō:’smi || 61 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||

sundarakāṇḍa ēkōnapañcāśaḥ sargaḥ (49)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed