Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇaprabhāvadarśanam ||
tataḥ sa karmaṇā tasya vismitō bhīmavikramaḥ |
hanumānrōṣatāmrākṣō rakṣō:’dhipamavaikṣata || 1 ||
bhrājamānaṁ mahārhēṇa kāñcanēna virājatā |
muktājālāvr̥tēnātha mukuṭēna mahādyutim || 2 ||
vajrasamyōgasamyuktairmahārhamaṇivigrahaiḥ |
haimairābharaṇaiścitrairmanasēva prakalpitaiḥ || 3 ||
mahārhakṣaumasaṁvītaṁ raktacandanarūṣitam |
svanuliptaṁ vicitrābhirvividhābhiśca bhaktibhiḥ || 4 ||
vivr̥tairdarśanīyaiśca raktākṣairbhīmadarśanaiḥ |
dīptatīkṣṇamahādaṁṣṭraiḥ pralambadaśanacchadaiḥ || 5 ||
śirōbhirdaśabhirvīraṁ bhrājamānaṁ mahaujasam |
nānāvyālasamākīrṇaiḥ śikharairiva mandaram || 6 ||
nīlāñjanacayaprakhyaṁ hārēṇōrasi rājatā |
pūrṇacandrābhavaktrēṇa sabalākamivāmbudam || 7 ||
bāhubhirbaddhakēyūraiścandanōttamarūṣitaiḥ |
bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣairivōragaiḥ || 8 ||
mahati sphāṭikē citrē ratnasamyōgasaṁskr̥tē |
uttamāstaraṇāstīrṇē sūpaviṣṭaṁ varāsanē || 9 ||
alaṅkr̥tābhiratyarthaṁ pramadābhiḥ samantataḥ |
vālavyajanahastābhirārātsamupasēvitam || 10 ||
durdharēṇa prahastēna mahāpārśvēna rakṣasā |
mantribhirmantratattvajñairnikumbhēna ca mantriṇā || 11 ||
upōpaviṣṭaṁ rakṣōbhiścaturbhirbaladarpitaiḥ | [sukhōpa-]
kr̥tsnaṁ parivr̥taṁ lōkaṁ caturbhiriva sāgaraiḥ || 12 ||
mantribhirmantratattvajñairanyaiśca śubhabuddhibhiḥ | [sacivai]
anvāsyamānaṁ sacivaiḥ surairiva surēśvaram || 13 || [rakṣōbhiḥ]
apaśyadrākṣasapatiṁ hanumānatitējasam |
viṣṭhitaṁ mēruśikharē satōyamiva tōyadam || 14 ||
sa taiḥ sampīḍyamānō:’pi rakṣōbhirbhīmavikramaiḥ |
vismayaṁ paramaṁ gatvā rakṣō:’dhipamavaikṣata || 15 ||
bhrājamānaṁ tatō dr̥ṣṭvā hanumānrākṣasēśvaram |
manasā cintayāmāsa tējasā tasya mōhitaḥ || 16 ||
ahō rūpamahō dhairyamahō sattvamahō dyutiḥ |
ahō rākṣasarājasya sarvalakṣaṇayuktatā || 17 ||
yadyadharmō na balavānsyādayaṁ rākṣasēśvaraḥ |
syādayaṁ suralōkasya saśakrasyāpi rakṣitā || 18 ||
asya krūrairnr̥śaṁsaiśca karmabhirlōkakutsitaiḥ |
tēna bibhyati khalvasmāllōkāḥ sāmaradānavāḥ || 19 ||
ayaṁ hyutsahatē kruddhaḥ kartumēkārṇavaṁ jagat |
iti cintāṁ bahuvidhāmakarōnmatimānkapiḥ | [hariḥ]
dr̥ṣṭvā rākṣasarājasya prabhāvamamitaujasaḥ || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||
sundarakāṇḍa pañcāśaḥ sargaḥ (50)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.