Sundarakanda Sarga (Chapter) 49 – sundarakāṇḍa ēkōnapañcāśaḥ sargaḥ (49)


|| rāvaṇaprabhāvadarśanam ||

tataḥ sa karmaṇā tasya vismitō bhīmavikramaḥ |
hanumānrōṣatāmrākṣō rakṣō:’dhipamavaikṣata || 1 ||

bhrājamānaṁ mahārhēṇa kāñcanēna virājatā |
muktājālāvr̥tēnātha mukuṭēna mahādyutim || 2 ||

vajrasamyōgasamyuktairmahārhamaṇivigrahaiḥ |
haimairābharaṇaiścitrairmanasēva prakalpitaiḥ || 3 ||

mahārhakṣaumasaṁvītaṁ raktacandanarūṣitam |
svanuliptaṁ vicitrābhirvividhābhiśca bhaktibhiḥ || 4 ||

vivr̥tairdarśanīyaiśca raktākṣairbhīmadarśanaiḥ |
dīptatīkṣṇamahādaṁṣṭraiḥ pralambadaśanacchadaiḥ || 5 ||

śirōbhirdaśabhirvīraṁ bhrājamānaṁ mahaujasam |
nānāvyālasamākīrṇaiḥ śikharairiva mandaram || 6 ||

nīlāñjanacayaprakhyaṁ hārēṇōrasi rājatā |
pūrṇacandrābhavaktrēṇa sabalākamivāmbudam || 7 ||

bāhubhirbaddhakēyūraiścandanōttamarūṣitaiḥ |
bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣairivōragaiḥ || 8 ||

mahati sphāṭikē citrē ratnasamyōgasaṁskr̥tē |
uttamāstaraṇāstīrṇē sūpaviṣṭaṁ varāsanē || 9 ||

alaṅkr̥tābhiratyarthaṁ pramadābhiḥ samantataḥ |
vālavyajanahastābhirārātsamupasēvitam || 10 ||

durdharēṇa prahastēna mahāpārśvēna rakṣasā |
mantribhirmantratattvajñairnikumbhēna ca mantriṇā || 11 ||

upōpaviṣṭaṁ rakṣōbhiścaturbhirbaladarpitaiḥ | [sukhōpa-]
kr̥tsnaṁ parivr̥taṁ lōkaṁ caturbhiriva sāgaraiḥ || 12 ||

mantribhirmantratattvajñairanyaiśca śubhabuddhibhiḥ | [sacivai]
anvāsyamānaṁ sacivaiḥ surairiva surēśvaram || 13 || [rakṣōbhiḥ]

apaśyadrākṣasapatiṁ hanumānatitējasam |
viṣṭhitaṁ mēruśikharē satōyamiva tōyadam || 14 ||

sa taiḥ sampīḍyamānō:’pi rakṣōbhirbhīmavikramaiḥ |
vismayaṁ paramaṁ gatvā rakṣō:’dhipamavaikṣata || 15 ||

bhrājamānaṁ tatō dr̥ṣṭvā hanumānrākṣasēśvaram |
manasā cintayāmāsa tējasā tasya mōhitaḥ || 16 ||

ahō rūpamahō dhairyamahō sattvamahō dyutiḥ |
ahō rākṣasarājasya sarvalakṣaṇayuktatā || 17 ||

yadyadharmō na balavānsyādayaṁ rākṣasēśvaraḥ |
syādayaṁ suralōkasya saśakrasyāpi rakṣitā || 18 ||

asya krūrairnr̥śaṁsaiśca karmabhirlōkakutsitaiḥ |
tēna bibhyati khalvasmāllōkāḥ sāmaradānavāḥ || 19 ||

ayaṁ hyutsahatē kruddhaḥ kartumēkārṇavaṁ jagat |
iti cintāṁ bahuvidhāmakarōnmatimānkapiḥ | [hariḥ]
dr̥ṣṭvā rākṣasarājasya prabhāvamamitaujasaḥ || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||

sundarakāṇḍa pañcāśaḥ sargaḥ (50)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed